Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.3

[English text for this chapter is available]

caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ nimnāvaruddhamaudakam prāstaraṃ guhāṃ pārvataṃ

nirudakastambamiriṇaṃ dhānvanaṃ khañjanodakaṃ stambagahanaṃ vanadurgam || KAZ_02.3.01 ||

teṣāṃ nadīparvatadurgaṃ janapadārakṣasthānam dhānvanavanadurgamaṭavīsthānamāpadyapasāro || KAZ_02.3.02 ||

janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vṛttaṃ dīrghaṃ caturaśraṃ vāstuvaśena pradakṣiṇodakaṃ paṇyapuṭabhedanamaṃsapathavāripathābhyāmupetam || KAZ_02.3.03 ||

tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍānvistīrṇāḥ vistārādavagāḍhāḥ pādonamardhaṃ tribhāgamūlāḥ mūlacaturaśrā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā toyāntikīrāgantutoyapūrṇā saparivāhāḥ padmagrāhavatīśca || KAZ_02.3.04 ||

caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritamavaruddhaṃ taddviguṇaviṣkambhaṃ khātādvapraṃ kārayedūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ hastibhirgobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam || KAZ_02.3.05 ||

pāṃsuśeṣeṇa vāstucchidraṃ rājabhavanaṃ pūrayet || KAZ_02.3.06 ||

vaprasyopari prākāraṃ viṣkambhadviguṇotsedhamaiṣṭakaṃ dvādaśahastādūrdhvamojaṃ yugmaṃ ā caturviṃśatihastāditi kārayet || KAZ_02.3.07a ||

rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram || KAZ_02.3.07b ||

pṛthuśilāsaṃhataṃ śailaṃ kārayet na tveva kāṣṭamayam || KAZ_02.3.08 ||

agniravahito hi tasminvasati || KAZ_02.3.09 ||

viṣkambhacaturaśramaṭṭālakamutsedhasamāvakṣepasopānaṃ kārayettriṃśaddaṇḍāntaraṃ ca || KAZ_02.3.10 ||

dvayoraṭṭālakayormadhye saharmyadvitalāmadhyardhāyāyāmāṃ pratolīṃ kārayet || KAZ_02.3.11 ||

aṭṭālakapratolīmadhye tridhānuṣkādhiṣṭhānaṃ sāpidhānacchidraphalakasaṃhatamindrakośaṃ kārayet || KAZ_02.3.12 ||

antareṣu dvihastaviṣkambhaṃ pārśve caturguṇāyāmaṃ devapathaṃ kārayet || KAZ_02.3.13 ||

daṇḍāntarā dvidaṇḍāntarā caryāḥ kārayet agrāhye deśe pradhāvanikāṃ niṣkiradvāraṃ ca || KAZ_02.3.14 ||

bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet || KAZ_02.3.15 ||

prākāramubhayato meṇḍhakamadhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayetpañcadaṇḍādekottaramāṣṭadaṇḍāditi caturaśraṃ ṣaḍbhāgamāyāmādadhikamaṣṭabhāgaṃ || KAZ_02.3.16 ||

pañcadaśahastādekottaramāṣṭādaśahastāditi talotsedhaḥ || KAZ_02.3.17 ||

stambhasya parikṣepaḥ ṣaḍāyāmo dviguṇo nikhātaḥ cūlikāyāścaturbhāgaḥ || KAZ_02.3.18 ||

āditalasya pañcabhāgāḥ śālā vāpī sīmāgṛhaṃ ca || KAZ_02.3.19 ||

daśabhāgikau dvau pratimañcau antaramāṇīharmyaṃ ca || KAZ_02.3.20 ||

samucchrayādardhatale sthūṇābandhaśca || KAZ_02.3.21 ||

ardhavāstukamuttamāgāram tribhāgāntaraṃ iṣṭakāvabaddhapārśvam vāmataḥ pradakṣiṇasopānaṃ gūḍhabhittisopānamitarataḥ || KAZ_02.3.22 ||

dvihastaṃ toraṇaśiraḥ || KAZ_02.3.23 ||

tripañcabhāgikau dvau kapāṭayogau || KAZ_02.3.24 ||

dvau parighau || KAZ_02.3.25 ||

aratnirindrakīlaḥ || KAZ_02.3.26 ||

pañcahastamāṇidvāram || KAZ_02.3.27 ||

catvāro hastiparighāḥ || KAZ_02.3.28 ||

niveśārdhaṃ hastinakham || KAZ_02.3.29 ||

mukhasamaḥ saṃkramaḥ saṃhāryo bhūmimayo nirudake || KAZ_02.3.30 ||

prākārasamaṃ mukhamavasthāpya tribhāgagodhāmukhaṃ gopuraṃ kārayet || KAZ_02.3.31 ||

prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāraṃ catuḥśālamadhyardhāntaraṃ sāṇikaṃ kumārīpuraṃ muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena niveśayet || KAZ_02.3.32 ||

tribhāgādhikāyāmā bhāṇḍavāhinīḥ kulyāḥ kārayet || KAZ_02.3.33 ||

tāsu pāṣāṇakuddālāḥ kuṭhārīkāṇḍakalpanāḥ || KAZ_02.3.34ab ||

muṣuṇḍhīmudgarā daṇḍāścakrayantraśataghnayaḥ || KAZ_02.3.34cd ||

kāryāḥ kārmārikāḥ śūlā vedhanāgrāśca veṇavaḥ || KAZ_02.3.35ab ||

uṣṭragrīvyo'gnisamyogāḥ kupyakalpe ca yo vidhiḥ || KAZ_02.3.35cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: