Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 1.19

[English text for this chapter is available]

rājānamutthitamanūttiṣṭhante bhṛtyāḥ || KAZ_01.19.01 ||

pramādyantamanupramādyanti || KAZ_01.19.02 ||

karmāṇi cāsya bhakṣayanti || KAZ_01.19.03 ||

dviṣadbhiścātisaṃdhīyate || KAZ_01.19.04 ||

tasmādutthānamātmanaḥ kurvīta || KAZ_01.19.05 ||

nālikābhiraharaṣṭadhā rātriṃ ca vibhajet chāyāpramāṇena || KAZ_01.19.06 ||

tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ || KAZ_01.19.07 ||

taiḥ paścimā vyākhyātāḥ || KAZ_01.19.08 ||

tatra pūrve divasasyāṣṭabhāge rakṣāvidhānamāyavyayau ca śṛṇuyāt || KAZ_01.19.09 ||

dvitīye paurajānapadānāṃ kāryāṇi paśyet || KAZ_01.19.10 ||

tṛtīye snānabhojanaṃ seveta svādhyāyaṃ ca kurvīta || KAZ_01.19.11 ||

caturthe hiraṇyapratigrahamadhyakṣāṃśca kurvīta || KAZ_01.19.12 ||

pañcame mantripariṣadā pattrasampreṣaṇena mantrayeta cāraguhyabodhanīyāni ca budhyeta || KAZ_01.19.13 ||

ṣaṣṭhe svairavihāraṃ mantraṃ seveta || KAZ_01.19.14 ||

saptame hastyaśvarathāyudhīyānpaśyet || KAZ_01.19.15 ||

aṣṭame senāpatisakho vikramaṃ cintayet || KAZ_01.19.16 ||

pratiṣṭhite'hani saṃdhyāmupāsīta || KAZ_01.19.17 ||

prathame rātribhāge gūḍhapuruṣānpaśyet || KAZ_01.19.18 ||

dvitīye snānabhojanaṃ kurvīta svādhyāyaṃ ca || KAZ_01.19.19 ||

tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta || KAZ_01.19.20 ||

ṣaṣṭhe tūryaghoṣeṇa pratibuddhaḥ śāstramitikartavyatāṃ ca cintayet || KAZ_01.19.21 ||

saptame mantramadhyāsīta gūḍhapuruṣāṃśca preṣayet || KAZ_01.19.22 ||

aṣṭame ṛtvigācāryapurohitasvastyayanāni pratigṛhṇīyāt cikitsakamāhānasikamauhūrtikāṃśca paśyet || KAZ_01.19.23 ||

savastāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇīkṛtyopasthānaṃ gacchet || KAZ_01.19.24 ||

ātmabalānukūlyena niśāharbhāgānpravibhajya kāryāṇi seveta || KAZ_01.19.25 ||

upasthānagataḥ kāryārthināmadvārāsaṅgaṃ kārayet || KAZ_01.19.26 ||

durdarśo hi rājā kāryākāryaviparyāsamāsannaiḥ kāryate || KAZ_01.19.27 ||

tena prakṛtikopamarivaśaṃ gacchet || KAZ_01.19.28 ||

tasmāddevatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyetkāryagauravādātyayikavaśena || KAZ_01.19.29 ||

sarvamātyayikaṃ kāryaṃ śṛṇuyānnātipātayet || KAZ_01.19.30ab ||

kṛcchrasādhyamatikrāntamasādhyaṃ vāpi jāyate || KAZ_01.19.30cd ||

agnyagāragataḥ kāryaṃ paśyedvaidyatapasvinām || KAZ_01.19.31ab ||

purohitācāryasakhaḥ pratyutthāyābhivādya ca || KAZ_01.19.31cd ||

tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet || KAZ_01.19.32ab ||

māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt || KAZ_01.19.32cd ||

rājño hi vratamutthānaṃ yajñaḥ kāryānuśāsanam || KAZ_01.19.33ab ||

dakṣiṇā vṛttisāmyaṃ tu dīkṣā tasyābhiṣecanam || KAZ_01.19.33cd ||

prajāsukhe sukhaṃ rājñaḥ prajānāṃ ca hite hitam || KAZ_01.19.34ab ||

nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam || KAZ_01.19.34cd ||

tasmānnityotthito rājā kuryādarthānuśāsanam || KAZ_01.19.35ab ||

arthasya mūlamutthānamanarthasya viparyayaḥ || KAZ_01.19.35cd ||

anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca || KAZ_01.19.36ab ||

prāpyate phalamutthānāl labhate cārthasampadam || KAZ_01.19.36cd ||

ṛegulations for the royal resideñce ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 1.19

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: