Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 1.17

[English text for this chapter is available]

rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca pūrvaṃ dārebhyaḥ putrebhyaśca || KAZ_01.17.01 ||

dārarakṣaṇaṃ niśāntapraṇidhau vakṣyāmaḥ || KAZ_01.17.02 ||

putrarakṣaṇaṃ tu || KAZ_01.17.03 ||

janmaprabhṛti rājaputrān rakṣet || KAZ_01.17.04 ||

karkaṭakasadharmāṇo hi janakabhakṣā rājaputrāḥ || KAZ_01.17.05 ||

teṣāmajātasnehe pitaryupāṃśudaṇḍaḥ śreyāniti bhāradvājaḥ || KAZ_01.17.06 ||

nṛśaṃsamaduṣṭavadhaḥ kṣatrabījavināśaśca iti viśālākṣaḥ || KAZ_01.17.07 ||

tasmādekasthānāvarodhaḥ śreyāniti || KAZ_01.17.08 ||

ahibhayametaditi pārāśarāḥ || KAZ_01.17.09 ||

kumāro hi vikramabhayānmāṃ pitāvaruṇaddhi iti jñātvā tamevāṅke kuryāt || KAZ_01.17.10 ||

tasmādantapāladurge vāsaḥ śreyāniti || KAZ_01.17.11 ||

aurabhraṃ bhayametaditi piśunaḥ || KAZ_01.17.12 ||

pratyāpatterhi tadeva kāraṇaṃ jñātvāntapālasakhaḥ syāt || KAZ_01.17.13 ||

tasmātsvaviṣayādapakṛṣṭe sāmantadurge vāsaḥ śreyāniti || KAZ_01.17.14 ||

vatsasthānametaditi kauṇapadantaḥ || KAZ_01.17.15 ||

vatseneva hi dhenuṃ pitaramasya sāmanto duhyāt || KAZ_01.17.16 ||

tasmānmātṛbandhuṣu vāsaḥ śreyāniti || KAZ_01.17.17 ||

dhvajasthānametaditi vātavyādhiḥ || KAZ_01.17.18 ||

tena hi dhvajenāditikauśikavadasya mātṛbāndhavā bhikṣeran || KAZ_01.17.19 ||

tasmādgrāmya sukheṣvenamavasṛjet || KAZ_01.17.20 ||

sukhoparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti || KAZ_01.17.21 ||

jīvanmaraṇametaditi kauṭilyaḥ || KAZ_01.17.22 ||

kāṣṭhamiva ghuṇajagdhaṃ rājakulamavinītaputramabhiyuktamātraṃ bhajyeta || KAZ_01.17.23 ||

tasmādṛtumatyāṃ mahiṣyāmṛtvijaścarumaindrābārhaspatyaṃ nirvapeyuḥ || KAZ_01.17.24 ||

āpannasattvāyāḥ kaumārabhṛtyo garbhabharmaṇi prasave ca viyateta || KAZ_01.17.25 ||

prajātāyāḥ putrasaṃskāraṃ purohitaḥ kuryāt || KAZ_01.17.26 ||

samarthaṃ tadvido vinayeyuḥ || KAZ_01.17.27 ||

sattriṇāmekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayetpitari vikramya rājyaṃ gṛhāṇa iti || KAZ_01.17.28 ||

tamanyaḥ sattrī pratiṣedhayet ityāmbhīyāḥ || KAZ_01.17.29 ||

mahādoṣamabuddhabodhanamitkauṭilyaḥ || KAZ_01.17.30 ||

navaṃ hi dravyaṃ yena yenārthajātenopadihyate tattadācūṣati || KAZ_01.17.31 ||

evamayaṃ navabuddhiryad yaducyate tattacchāstropadeśamivābhijānāti || KAZ_01.17.32 ||

tasmāddharmyamarthyaṃ cāsyopadiśennādharmyamanarthyaṃ ca || KAZ_01.17.33 ||

sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ || KAZ_01.17.34 ||

yauvanotsekātparastrīṣu manaḥ kurvāṇamāryāvyañjanābhiḥ strībhiramedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ || KAZ_01.17.35 ||

madyakāmaṃ yogapānenodvejayeyuḥ || KAZ_01.17.36 ||

dyūtakāmaṃ kāpaṭikairudvejayeyuḥ || KAZ_01.17.37 ||

mṛgayākāmaṃ pratirodhakavyañjanaistrāsayeyuḥ || KAZ_01.17.38 ||

pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhirekaloṣṭavadhaśca iti || KAZ_01.17.39 ||

virāgaṃ vedayeyuḥ || KAZ_01.17.40 ||

priyamekaputraṃ badhnīyāt || KAZ_01.17.41 ||

bahuputraḥ pratyantamanyaviṣayaṃ preṣayed yatra garbhaḥ paṇyaṃ ḍimbo na bhavet || KAZ_01.17.42 ||

ātmasampannaṃ saināpatye yauvarājye sthāpayet || KAZ_01.17.43 ||

buddhimānnāhāryabuddhirdurbuddhiriti putraviśeṣāḥ || KAZ_01.17.44 ||

śiṣyamāṇo dharmārthāv upalabhate cānutiṣṭhati ca buddhimān || KAZ_01.17.45 ||

upalabhamāno nānutiṣṭhatyāhāryabuddhiḥ || KAZ_01.17.46 ||

apāyanityo dharmārthadveṣī ceti durbuddhiḥ || KAZ_01.17.47 ||

sa yadyekaputraḥ putrotpattāvasya prayateta || KAZ_01.17.48 ||

putrikāputrānutpādayedvā || KAZ_01.17.49 ||

vṛddhastu vyādhito rājā mātṛbandhukulyaguṇavatsāmantānāmanyatamena kṣetre bījamutpādayet || KAZ_01.17.50 ||

na caikaputramavinītaṃ rājye sthāpayet || KAZ_01.17.51 ||

bahūnāmekasamrodhaḥ pitā putrahito bhavet || KAZ_01.17.52ab ||

anyatrāpada aiśvaryaṃ jyeṣṭhabhāgi tu pūjyate || KAZ_01.17.52cd ||

kulasya bhaved rājyaṃ kulasaṃgho hi durjayaḥ || KAZ_01.17.53ab ||

arājavyasanābādhaḥ śaśvadāvasati kṣitim || KAZ_01.17.53cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 1.17

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: