Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

Chapter 80

pūrvoktāduktaśeṣaṃ syādadhikāracyutaṃ ca yat |
āhṛtya paratantrārhta nibaddhaṃ asamañjasam || 1 [944] ||
[Analyze grammar]

dṛṣṭāntatvena śāstrānte punaruktakriyāsthitam |
anena vidhinā yacca vākyaṃ tatsyātprakīrṇakam || 2 [945] ||
[Analyze grammar]

rājadharmānsvadharmāṃśca saṃdigdhānāṃ ca bhāṣaṇam |
pūrvoktāduktaśeṣaṃ ca sarvaṃ tatsyātprakīrṇakam || 3 [946] ||
[Analyze grammar]

sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca |
saṃgrāmacaurabhedī ca paradārābhimardanam || 4 [947] ||
[Analyze grammar]

gobrāhmaṇajighāṃsā ca śasyavyāghātakṛttathā |
etāndaśāparādhāṃstu nṛpatiḥ svayaṃ anviṣet || 5 [948] ||
[Analyze grammar]

niṣkṛtīnāṃ akaraṇaṃ ājñāsedhavyatikramaḥ |
varṇāśramavilopaśca prarṇasaṅkaralopanam || 6 [949] ||
[Analyze grammar]

nidhirniṣphalavittaṃ ca daridrasya dhanāgamaḥ |
etāṃścāraiḥ suviditānsvayaṃ rājā nivārayet || 7 [950] ||
[Analyze grammar]

anāmnā tāni kāryāṇi kriyāvādāṃśca vādinām |
prakṛtīnāṃ prakopaśca saṅketaśca parasparam || 8 [951] ||
[Analyze grammar]

aśāstravihitaṃ yacca prajāyāṃ saṃpravartate |
upāyaiḥ sāmabhedādyairetāni śamaye nṛpaḥ || 9 [952] ||
[Analyze grammar]

mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhiktapasvini |
yathoktaṃ tasya tatkuryādanuktaṃ sādhu kalpitam || 10 [953] ||
[Analyze grammar]

pramāṇena tu kūṭena mudrayā vāpi kūṭayā |
kāryaṃ tu sādhayedyo vai sa dāpyo damaṃ uttamam || 11 [954] ||
[Analyze grammar]

rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ |
apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet || 12 [955] ||
[Analyze grammar]

pratirūpasya kartāraḥ prekṣakāḥ prakarāśca ye |
rājārthamoṣakāścaiva prāpnuyurvividhaṃ vadham || 13 [956] ||
[Analyze grammar]

pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā |
vadhena śāsayetpāpaṃ daṇḍyo vā dviguṇaṃ damam || 14 [957] ||
[Analyze grammar]

sacihnaṃ api pāpaṃ tu pṛcchetpāpasya kāraṇam |
tadā daṇḍaṃ prakalpeta doṣaṃ āropya yatnataḥ || 15 [958] ||
[Analyze grammar]

sadvṛttānāṃ tu sarveṣāṃ aparādho yadā bhavet |
avaśenaiva daivāttu tatra daṇḍaṃ na kalpayet || 16 [959] ||
[Analyze grammar]

samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surairapi |
ārambhe pradhamaṃ dadyātpravṛttau madhyamaḥ smṛtaḥ |
yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet || 17 [960] ||
[Analyze grammar]

rājāno mantriṇaścaiva viśeṣādevaṃ āpnuyuḥ |
aśāsanāttu pāpānāṃ natānāṃ daṇḍadhāraṇāt || 18 [961] ||
[Analyze grammar]

paratantrāśca ye keciddāsatvaṃ ye ca saṃsthitāḥ |
anāthāste tu nirdiṣṭāsteṣāṃ daṇḍastu tāḍanam || 19 [962] ||
[Analyze grammar]

tāḍanaṃ vandhanaṃ caiva tathaiva ca viḍambanam |
eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate || 20 [963] ||
[Analyze grammar]

suvarṇaśataṃ ekaṃ tu vadhārho daṇḍaṃ arhati |
aṅgacchede tadardhaṃ tu vivāse pañcaviṃśatim || 21 [964] ||
[Analyze grammar]

kulīnāryaviśiṣṭteṣu nikṛṣṭeṣvanusārataḥ |
sarvasvaṃ vā nigṛhyaitānpurātśīghraṃ pravāsayet || 22 [965] ||
[Analyze grammar]

nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet |
sarveṣāṃ pāpayuktānāṃ viśeṣārthaśca śāstrataḥ || 23 [966] ||
[Analyze grammar]

vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet |
tadakarmaviyuto'sau vṛttastasya damo hi saḥ || 24 [967] ||
[Analyze grammar]

kūṭasākṣyapi nirvāsyo vikhyāpyo'satpratigrahī |
aṅgacchedī viyojyaḥ syātsvadharme bandhanena tu || 25 [968] ||
[Analyze grammar]

etaiḥ samāparādhānāṃ tatrāpyevaṃ prakalpayet |
bālavṛddhāturastrīṇāṃ na daṇḍastāḍanaṃ damaḥ || 26 [969] ||
[Analyze grammar]

strīdhanaṃ dāpayeddaṇḍaṃ dhārmikaḥ pṛthivīpatiḥ |
nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍaṃ arhati || 27 [970] ||
[Analyze grammar]

anyāyopārjitaṃ nyastaṃ koṣe koṣaṃ niveśayet |
kāryārthe kāryanāśaḥ syādbuddhimānnopapātayet || 28 [971] ||
[Analyze grammar]

dattvā dhanaṃ tadviprebhyaḥ sarvaṃ daṇḍasamutthitam |
putre rājyaṃ samāsajya kurvīta prāyaṇaṃ vane || 29 [972] ||
[Analyze grammar]

evaṃ caretsadā yukto rājā dharmeṣu pārthivaḥ |
hiteṣu caiva lokasya sarvānbhṛtyānniyojayet || 30 [973] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 80

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: