Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

adhyagnyadhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ |
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam || 1 [894] ||
[Analyze grammar]

vivāhakāle yatstrībhyo dīyate hyagnisaṃnidhau |
tadadhyagnikṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitam || 2 [895] ||
[Analyze grammar]

yatpunarlabhate nārī nīyamānā piturgṛhāt |
adhyāvahanikaṃ caiva strīdhanaṃ tadudāhṛtam || 3 [896] ||
[Analyze grammar]

prītyā dattaṃ tu yatkiṃcitśvaśrvā vā śvaśureṇa vā |
pādavandanikaṃ caiva prītidattaṃ taducyate || 4 [897] ||
[Analyze grammar]

gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām |
mūlyaṃ labdhaṃ tu yatkiṃcicśulkaṃ tatparikīrtitam || 5 [898] ||
[Analyze grammar]

vivāhātparato yattu labdhaṃ bhartṛkulātstriyā |
anvādheyaṃ taduktaṃ tu labhdaṃ bandhukulāttathā || 6 [899] ||
[Analyze grammar]

ūrdhvaṃ labdhaṃ tu yatkiṃcitsaṃskārātprītitaḥ striyā |
bhartuḥ pitroḥ sakāśādvā anvādheyaṃ tu tadbhṛguḥ || 7 [900] ||
[Analyze grammar]

ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe'pi vā |
bhrātuḥ sakāśātpitrorvā labdhaṃ saudāyikaṃ smṛtam || 8 [901] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 75

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: