Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

samūhināṃ tu yo dharmastena dharmeṇa te sadā |
prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ || 1 [668] ||
[Analyze grammar]

avirodhena dharmasya nirgataṃ rājaśāsanam |
tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā || 2 [669] ||
[Analyze grammar]

rājapravartitāndharmānyo naro nānupālayet |
garhyaḥ sa pāpo daṇḍyaśca lopayanrājaśāsanam || 3 [670] ||
[Analyze grammar]

yuktiyuktaṃ ca yo hanyādvakturyo'navakāśadaḥ |
ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam || 4 [671] ||
[Analyze grammar]

sāhasī bhedakārī ca gaṇadravyavināśakaḥ |
ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ || 5 [672] ||
[Analyze grammar]

ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet |
akurvaṃstattathā daṇḍyastasya doṣaṃ adarśayan || 6 [673] ||
[Analyze grammar]

gaṇaṃ uddiśya yatkiṃcitkṛtvarṇaṃ bhakṣitaṃ bhavet |
ātmārthaṃ viniyuktaṃ vā deyaṃ taireva tadbhavet || 7 [674] ||
[Analyze grammar]

gaṇānāṃ śreṇivargāṇāṃ gatāḥ syurye tu madhyatām |
prāktanasya dhanarṇasya samāṃśāḥ sarva eva te || 8 [675] ||
[Analyze grammar]

tathaiva bhojyavaibhājya dānadharmakriyāsu ca |
samūhastho'ṃśabhāgī syātpragatastvaṃśabhāṅna tu || 9 [676] ||
[Analyze grammar]

yattaiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam |
rājaprasādalabdhaṃ ca sarveṣāṃ eva tatsamam || 10 [677] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 60

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: