Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

trayaproṣitanikṣipta bandhānvāhitayācitam |
vaiśyavṛttyarpitaṃ caiva so'rthastūpanidhiḥ smṛtaḥ || 1 [592] ||
[Analyze grammar]

nikṣiptaṃ yasya yatkiṃcittatprayatnena pālayet |
daivarājakṛtādanyo vināśastasya kīrtyate || 2 [593] ||
[Analyze grammar]

yasya doṣeṇa yatkiṃcidvināśyeta hriyeta vā |
taddravyaṃ sodayaṃ dāpyo daivarājakṛtādvinā || 3 [594] ||
[Analyze grammar]

yācitānantaraṃ nāśe daivarājakṛte'pi saḥ |
grahītā pratidāpyaḥ syānmūlyamātraṃ na saṃśayaḥ || 4 [595] ||
[Analyze grammar]

nyāsādikaṃ paradravyaṃ prabhakṣitaṃ upekṣitam |
ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat || 5 [596] ||
[Analyze grammar]

bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam |
kiṃcinnyūnaṃ pradāpyaḥ syāddravyaṃ ajñānanāśitam || 6 [597] ||
[Analyze grammar]

arājadaivikenāpi nikṣiptaṃ yatra nāśitam |
grahītuḥ saha bhāṇḍena dāturnaṣṭaṃ taducyate || 7 [598] ||
[Analyze grammar]

jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet |
sarvopāyavināśe'pi grahītā naiva dāpyate || 8 [599] ||
[Analyze grammar]

grāhakasya hi yaddoṣānnaṣṭaṃ tu grāhakasya tat |
tasminnaṣṭe hṛte vāpi grahītā mūlyaṃ āharet || 9 [600] ||
[Analyze grammar]

grāhyastūpanidhiḥ kāle kālahīnaṃ tu varjayet |
kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate || 10 [601] ||
[Analyze grammar]

sarveṣūpanidhiṣvete vidhayaḥ parikīrtitāḥ || 11 [602] ||
[Analyze grammar]

yaiśca saṃskriyate nyāso divasaiḥ pariniścitaiḥ |
tadūrdhvaṃ sthāpayecśilpī dāpyo daivahate'pi tat || 12 [603] ||
[Analyze grammar]

nyāsadoṣādvināśaḥ syācśilpinaṃ tanna dāpayet |
dāpayecśilpidoṣāttatsaṃskārārthaṃ yadarpitam || 13 [604] ||
[Analyze grammar]

svalpenāpi ca yatkarma naṣṭaṃ cedbhṛtakasya tat |
paryāptaṃ ditsatastasya vinaśyettadagṛhṇataḥ || 14 [605] ||
[Analyze grammar]

yadi tatkāryaṃ uddiśya kālaṃ pariniyamya vā |
yācito'rdhakṛte tasminnaprāpte na tu dāpyate || 15 [606] ||
[Analyze grammar]

prāptakāle kṛte kārye na dadyādyācito'pi san |
tasminnaṣṭe vāpi grahītā mūlyaṃ āharet || 16 [607] ||
[Analyze grammar]

yācyamāno na dadyādvā dāpyastatsodayaṃ bhavet || 17 [608] ||
[Analyze grammar]

atha kāryavipattistu tasyaiva svāmino bhavet |
aprāpte vai sa kāle tu dāpyastvardhakṛte'pi tat || 18 [609] ||
[Analyze grammar]

yo yācitakaṃ ādāya na dadyātpratiyācitaḥ |
sa nigṛhya balāddāpyo daṇḍyaśca na dadāti yaḥ || 19 [610] ||
[Analyze grammar]

anumārgeṇa kāryeṣu anyasminvacanānmama |
dadyāstvaṃ iti yo dattaḥ sa ihānvādhirucyate || 20 [611] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 54

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: