Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

yo yācitakaṃ ādāya taṃ adattvā diśaṃ vrajet |
ūrdhvaṃ saṃvatsarāttasya taddhanaṃ vṛddhiṃ āpnuyāt || 1 [502] ||
[Analyze grammar]

kṛtvoddhāraṃ adattvā yo yācitastu diśaṃ vrajet |
ūrdhvaṃ māsatrayāttasya taddhanaṃ vṛddhiṃ āpnuyāt || 2 [503] ||
[Analyze grammar]

svadeśe'pi sthito yastu na dadyādyācitaḥ kvacit |
taṃ tato'kāritāṃ vṛddhiṃ anicchantaṃ ca dāpayet || 3 [504] ||
[Analyze grammar]

prītidattaṃ na vardheta yāvanna pratiyācitam |
yācyamānaṃ adattaṃ cedvardhate pañcakaṃ śatam || 4 [505] ||
[Analyze grammar]

nikṣiptaṃ vṛddhiśeṣaṃ ca krayavikrayaṃ eva ca |
yācyamānaṃ adattaṃ cedvardhate pañcakaṃ śatam || 5 [506] ||
[Analyze grammar]

paṇyaṃ gṛhītvā yo mūlyaṃ adattvaiva diśaṃ vrajet |
ṛtutrayasyāpariṣṭāttaddhanaṃ vṛddhiṃ āpnuyāt || 6 [507] ||
[Analyze grammar]

carmasasyāsavadyūte paṇyamūlye ca sarvadā |
strīśulkeṣu na vṛddhiḥ syātprātibhāvyāgateṣu ca || 7 [508] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 46

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: