Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

rājā tu svāmine vipraṃ sāntvenaiva pradāpayet |
deśācāreṇa cānyāṃstu duṣṭānsaṃpīḍya dāpayet || 1 [477] ||
[Analyze grammar]

rikthinaṃ suhṛdaṃ vāpi cchalenaiva pradāpayet |
vaṇijaḥ karṣakāṃścāpi śilpinaścābravīdbhṛguḥ || 2 [478] ||
[Analyze grammar]

dhanadānāsahaṃ buddhvā svādhīnaṃ karma kārayet |
aśaktau bandhanāgāraṃ praveśyo brāhmaṇādṛte || 3 [479] ||
[Analyze grammar]

karṣakānkṣatraviśśūdrānsamīhānāṃstu dāpayet || 4 [480] ||
[Analyze grammar]

ācāryasya piturmāturbāndhavānāṃ tathaiva ca |
eteṣāṃ aparādheṣu daṇḍo naiva vidhīyate || 5 [481] ||
[Analyze grammar]

prāṇātyaye tu yatra syādakāryakaraṇaṃ kṛtam |
daṇḍastatra tu naiva syādeṣa dharmo bhṛgusmṛtaḥ || 6 [482] ||
[Analyze grammar]

na jātu brāhmaṇaṃ hanyātsarvapāpeṣvavasthitam |
rāṣṭrāccainaṃ bahiḥ kuryātsamagradhanaṃ akṣatam || 7 [483] ||
[Analyze grammar]

caturṇāṃ api varṇānāṃ prāyaścittaṃ akurvatām |
śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet || 8 [484] ||
[Analyze grammar]

yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ |
tena cetkṣatraviprāṇāṃ dviguṇo dviguṇo bhavet || 9 [485] ||
[Analyze grammar]

pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam |
vadhena śāsayetpāpaṃ daṇḍyo vā dviguṇaṃ damam || 10 [486] ||
[Analyze grammar]

sarveṣu cāparādheṣu puṃso yo'rthadamaḥ smṛtaḥ |
tadardhaṃ yoṣito dadyurvadhe puṃso'ṅga kartanam || 11 [487] ||
[Analyze grammar]

nāsvatantrāḥ striyo grāhyāḥ pumāṃstatrāparādhyati |
prabhuṇā śāsanīyāstā rājā tu puruṣaṃ nayet || 12 [488] ||
[Analyze grammar]

proṣitasvāmikā nārī prāpitā yadyapi grahe |
tāvatsā bandhane sthāpyā yāvatpratyāgataḥ prabhuḥ || 13 [489] ||
[Analyze grammar]

kalpito yasya yo daṇḍastvaparādhasya yatnataḥ |
paṇānāṃ grahaṇaṃ tu syāttanmūlyaṃ vātha rājani || 14 [490] ||
[Analyze grammar]

māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ |
anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet || 15 [491] ||
[Analyze grammar]

yatrokto māṣakairdaṇḍo rājataṃ tatra nirdiśeta |
kṛṣṇalaiścoktaṃ eva syāduktadaṇḍaviniścayaḥ || 16 [492] ||
[Analyze grammar]

māṣo viṃśatibhāgastu jñeyaḥ kārṣāpaṇasya tu |
kākaṇī tu caturbhāgā māṣakasya paṇasya ca || 17 [493] ||
[Analyze grammar]

pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī |
kārṣāpaṇoṇḍikā jñeyāstāścatasrastu dhānakaḥ |
te dvādaśa suvarṇāstu dīnāraścitrakaḥ smṛtaḥ || 18 [494] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 43

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: