Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

śuddhistu śāstratattvajñaiścikitsā samudāhṛtā |
prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā || 1 [472] ||
[Analyze grammar]

anekārthābhiyoge'pi yāvatsaṃsādhayeddhanī |
sākṣibhistāvadevāsau labhate sādhitaṃ dhanam || 2 [473] ||
[Analyze grammar]

sarvāpalāpaṃ yaḥ kṛtvā mitho'lpaṃ api saṃvadet |
sarvaṃ eva tu dāpyaḥ syādabhiyukto bṛhaspatiḥ || 3 [474] ||
[Analyze grammar]

evaṃ dharmāsanasthena samenaiva vivādinā |
kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā || 4 [475] ||
[Analyze grammar]

vyavahārānsvayaṃ dṛṣṭvā śrutvā vā prāṅvivākataḥ |
jayapatraṃ tato dadyātparijñānāya pārthivaḥ || 5 [476] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 42

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: