Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

lekhyadoṣāstu ye kecitsākṣiṇāṃ caiva ye smṛtāḥ |
vādakāle tu vaktavyāḥ paścāduktānna dūṣayet || 1 [378] ||
[Analyze grammar]

ukterarthe sākṣiṇo yastu dūṣayetprāgdūṣitān |
na ca tatkāraṇaṃ brūyātprāpnuyātpūrvasāhasam || 2 [379] ||
[Analyze grammar]

nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet |
mithyābhiyoge daṇḍyaḥ syātsādhyārthāccāpi hīyate || 3 [380] ||
[Analyze grammar]

pratyarthinārthinā vāpi sākṣidūṣaṇasādhane |
prastutārthopayogitvādvyavahārāntaraṃ na ca || 4 [381] ||
[Analyze grammar]

sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā |
patre vilikhya tānsarvānvācyaḥ pratyuttaraṃ tataḥ || 5 [382] ||
[Analyze grammar]

pratipattau tu sākṣitvaṃ arhanti na kadācana |
ato'nyathā bhāvanīyāḥ kriyayā prativādinā || 6 [383] ||
[Analyze grammar]

abhāvayandhanaṃ dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam |
bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ || 7 [384] ||
[Analyze grammar]

ākāro'ṅgitaceṣṭābhistasya bhāvaṃ vibhāvayet |
prativādī bhaveddhīnaḥ so'numānena lakṣyate || 8 [385] ||
[Analyze grammar]

kampaḥ svedo'tha vaikalyaṃ oṣṭhaśoṣābhimarśane |
bhūlekhanaṃ sthānahānistiryagūrdhvanirīkṣaṇam |
svarabhedaśca duṣṭasya cihnānyāhurmanīṣiṇaḥ || 9 [386] ||
[Analyze grammar]

sabhāntaḥsthaistu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ |
sarvasākṣyeṣvayaṃ dharmo hyanyatra sthāvareṣu tu || 10 [387] ||
[Analyze grammar]

arthipratyarthisāṃnidhye sādhyārthasya ca saṃnidhau |
pratyakṣaṃ deśayetsakṣyaṃ parokṣaṃ na kathaṃcana || 11 [388] ||
[Analyze grammar]

arthasyopari vaktavyaṃ tayorapi vinā kvacit |
catuṣpadeṣvayaṃ dharmo dvipadasthāvareṣu ca || 12 [389] ||
[Analyze grammar]

taulyagaṇimameyānāṃ abhāve'pi vivādayet |
kriyākāreṣu sarveṣu sākṣitvaṃ na tato'nyathā || 13 [390] ||
[Analyze grammar]

vadhe cetprāṇināṃ sākṣyaṃ vādayecchivasaṃnidhau |
tadabhāve tu cihnasya nānyathaiva pravādayet || 14 [391] ||
[Analyze grammar]

svabhāvoktaṃ vacasteṣāṃ grāhyaṃ yaddoṣavarjitam |
ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ || 15 [392] ||
[Analyze grammar]

svabhāvenaiva yadbrūyustadgrāhyaṃ vyāvahārikam |
ato yadanyadvibrūyurdharmārthaṃ tadapārthakam || 16 [393] ||
[Analyze grammar]

samavetaistu yaddṛṣṭaṃ vaktavyaṃ tattathaiva tu |
vibhinnaikaikakāryaṃ yadvaktavyaṃ tatpṛthakpṛthak || 17 [394] ||
[Analyze grammar]

bhinnakāle tu yatkāryaṃ vijñātaṃ tatra sākṣibhiḥ |
ekaikaṃ vādayettatra bhinnakālaṃ tu tadbhṛguḥ || 18 [395] ||
[Analyze grammar]

ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam |
ūne vāpyadhike vārthe prokte sādhyaṃ na sidhyati || 19 [396] ||
[Analyze grammar]

sādhyārthāṃśe'pi gadite sākṣibhiḥ sakalaṃ bhavet |
strīsaṅge sāhase caurye yatsādhyaṃ parikalpitam || 20 [397] ||
[Analyze grammar]

ūnādhikaṃ tu yatra syāttatsākṣyaṃ tatra varjayet |
sākṣī tatra na daṇḍyaḥ syādabruvandaṇḍaṃ arhati || 21 [398] ||
[Analyze grammar]

deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ |
visaṃvadedyatra sākṣye tadanuktaṃ vidurbudhāḥ || 22 [399] ||
[Analyze grammar]

nirdiṣṭeṣvarthajāteṣu sākṣī cetsākṣya āgate |
na brūyādakṣarasamaṃ na tannigaditaṃ bhavet || 23 [400] ||
[Analyze grammar]

ūnaṃ abhyadhikaṃ vārthaṃ vibrūyuryatra sākṣiṇaḥ |
tadapyayuktaṃ vijñeyaṃ eṣa sākṣiviniścayaḥ || 24 [401] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 30

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: