Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

rājājñayā samāhūya yathānyāyaṃ vicārayet |
lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ || 1 [266] ||
[Analyze grammar]

varṇavākyakriyāyuktaṃ asaṃdigdhaṃ sphuṭākṣaram |
ahīnakramacihnaṃ ca lekhyaṃ tatsiddhiṃ āpnuyāt || 2 [267] ||
[Analyze grammar]

deśācārayutaṃ varṣaṃ āsapakṣādivṛddhimat |
ṛṇisākṣilekhakānāṃ hastāṅgaṃ lekhyaṃ ucyate || 3 [268] ||
[Analyze grammar]

sthānabhraṣṭāstvapaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ |
yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet || 4 [269] ||
[Analyze grammar]

deśācāraviruddhaṃ yatsaṃdigdhaṃ kramavarjitam |
kṛtaṃ asvāminā yacca sādhyahīnaṃ ca duṣyati || 5 [270] ||
[Analyze grammar]

mattenopādhibhītena tathonmattena pīḍitaiḥ |
strībhirbālāsvatantraiśca kṛtaṃ lekhyaṃ na sidhyati || 6 [271] ||
[Analyze grammar]

khyāpitaṃ ceddvitīye'hni na kaścidvinivartayet |
tathā tatsyātpramāṇaṃ tu mattonmattakṛtādṛte || 7 [272] ||
[Analyze grammar]

sākṣidoṣādbhavedduṣṭaṃ patraṃ vai lekhakasya vā |
dhanikasyopadhādoṣāttathā dhāraṇikasya vā || 8 [273] ||
[Analyze grammar]

duṣṭairduṣṭaṃ bhavellekhyaṃ śuddhaṃ śuddhairvinirdiśet |
tatpatraṃ upadhāduṣṭaiḥ sākṣilekhakakārakaiḥ || 9 [274] ||
[Analyze grammar]

pramāṇasya hi ye doṣā vaktavyāste vivādinā |
gūḍhāstu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt || 10 [275] ||
[Analyze grammar]

sākṣilekhakakartāraḥ kūṭatāṃ yānti te yathā |
tathā doṣāḥ prayoktavyā duṣṭairlekhyaṃ praduṣyāta || 11 [276] ||
[Analyze grammar]

na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhistathā |
evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam || 12 [277] ||
[Analyze grammar]

nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet |
mithyābhiyoge daṇḍyaḥ syātsādhyārthāccāpi hīyate || 13 [278] ||
[Analyze grammar]

evaṃ duṣṭaṃ nṛpasthāne yasmiṃstaddhi vicāryate |
vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣānnirūpayet || 14 [279] ||
[Analyze grammar]

yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ |
tena duṣṭaṃ bhavellekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet || 15 [280] ||
[Analyze grammar]

dhanikena svahastena likhitaṃ sākṣivarjitam |
bhavetkūṭaṃ na cetkartā kṛtaṃ hīti vibhāvayet || 16 [281] ||
[Analyze grammar]

dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnate |
patrasthaiḥ sākṣibhirvācyo lekhakasya matena vā || 17 [282] ||
[Analyze grammar]

kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ |
dūṣite patrake vādī tadārūḍhāṃstu nirdiśet || 18 [283] ||
[Analyze grammar]

trividhasyāpi lekhyasya bhrāntiḥ sañjāyate nṛṇām |
ṛṇisākṣilekhakānāṃ hastoktyā sādhayettataḥ || 19 [284] ||
[Analyze grammar]

atha pañcatvaṃ āpanno lekhakaḥ saha sākṣibhiḥ |
tatsvahastādibhisteṣāṃ viśudhyettu na saṃśayaḥ || 20 [285] ||
[Analyze grammar]

ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā |
tatsvahastakṛtairanyaiḥ patraistallekhyanirṇayaḥ || 21 [286] ||
[Analyze grammar]

samudre'pi lekhye mṛtāḥ sarve'pi te sthitāḥ |
likhitaṃ tatpramāṇaṃ tu mṛteṣvapi hi teṣu ca || 22 [287] ||
[Analyze grammar]

pratyakṣaṃ anumānena na kadācitprabādhyate |
tasmāllekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet || 23 [288] ||
[Analyze grammar]

nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam |
likhitaṃ likhitenaiva sākṣimatsākṣibhirharet || 24 [289] ||
[Analyze grammar]

kūṭoktau sākṣiṇāṃ vākyāllekhakasya ca patrakam |
nayecchuddhiṃ na yaḥ kūṭaṃ sa dāpyo damaṃ uttamam || 25 [290] ||
[Analyze grammar]

āḍhyasya nikaṭasthasya yacchaktena na yācitam |
śuddharṇaśaṅkayā tattu lekhyaṃ durbalatāṃ iyāt || 26 [291] ||
[Analyze grammar]

lekhyaṃ triṃśatsamātītaṃ adṛṣṭāśrāvitaṃ ca yat |
na tatsiddhiṃ avāpnoti tiṣṭhatsvapi hi sākṣiṣu || 27 [292] ||
[Analyze grammar]

prayukte śāntalābhe tu likhitaṃ yo na darśayet |
naiva yāceta ṛṇikaṃ na tatsiddhiṃ avāpnuyāt || 28 [293] ||
[Analyze grammar]

paścātkāranibaddhaṃ yattadyatnena vicārayet |
yadi syādyuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā || 29 [294] ||
[Analyze grammar]

anyathā dūrataḥ kāryaṃ punareva vinirṇayet |
atathyaṃ tathyabhāvena sthāpitaṃ jñānavibhramāt |
nivartyaṃ tatpramāṇaṃ syādyatnenāpi kṛtaṃ nṛpaiḥ || 30 [295] ||
[Analyze grammar]

mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam |
rājñaḥ svahastasaṃśuddhaṃ śuddhiṃ āyāti śāsanam || 31 [296] ||
[Analyze grammar]

nirdoṣaṃ prathitaṃ yattu lekhyaṃ tatsiddhiṃ āpnuyāt || 32 [297] ||
[Analyze grammar]

dṛṣṭe patre sphuṭāndoṣānnoktavānṛṇiko yadi |
tato viṃśativarṣāṇi sthitaṃ patraṃ sthiraṃ bhavet || 33 [298] ||
[Analyze grammar]

śaktasya saṃnidhāvarthe yena lekhyena bhujyate |
varṣāṇi viṃśatiṃ yāvattatpatraṃ doṣavarjitam || 34 [299] ||
[Analyze grammar]

atha viṃśativarṣāṇi ādhirbhuktaḥ suniścitam |
tena lekhyena tatsiddhirlekhyadoṣavivarjitā || 35 [300] ||
[Analyze grammar]

sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate |
tasya doṣāḥ pravaktavyā yāvadvarṣāṇi viṃśatiḥ || 36 [301] ||
[Analyze grammar]

ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam |
mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ || 37 [302] ||
[Analyze grammar]

prāptaṃ vānena cetkiñciddānaṃ cāpyanirūpitam |
vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam || 38 [303] ||
[Analyze grammar]

yadi labdhaṃ bhavetkiñcitprajñaptirvā kṛtā bhavet |
pramāṇaṃ eva likhitaṃ mṛtā yadyapi sākṣiṇaḥ || 39 [304] ||
[Analyze grammar]

darśitaṃ pratikālaṃ yadgrāhitaṃ smāritaṃ tathā |
lekhyaṃ sidhyati sarvatra mṛteṣvapi ca sākṣiṣu || 40 [305] ||
[Analyze grammar]

na divyaiḥ sākṣibhirvāpi hīyate likhitaṃ kvacit |
lekhyadharmaḥ sadā śreṣṭho hyato nānyena hīyate || 41 [306] ||
[Analyze grammar]

tadyuktapratilekhyena tadviśiṣṭena vā sadā |
lekhyakriyā nirasyeta nirasyānyena na kvacit || 42 [307] ||
[Analyze grammar]

darpaṇasthaṃ yathā bimbaṃ asatsadiva dṛśyate |
tathā lekhyasya bimbāni kurvanti kuśalā janāḥ || 43 [308] ||
[Analyze grammar]

dravyaṃ gṛhītvā yallekhyaṃ parasmai saṃpradīyate |
channaṃ anyena cārūḍhaṃ saṃyataṃ cānyaveśmani || 44 [309] ||
[Analyze grammar]

datte vṛtte'tha vā dravye kvacillikhitapūrvake |
eṣa eva vidhirjñeyo lekhyaśuddhivinirṇaye || 45 [310] ||
[Analyze grammar]

sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ |
sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ || 46 [311] ||
[Analyze grammar]

malairyadbheditaṃ dagdhaṃ chidritaṃ vītaṃ eva vā |
tadanyatkārayellekhyaṃ svedenollikhitaṃ tathā || 47 [312] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 26

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: