Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā |
asākṣimatsākṣimacca siddhirdeśasthitestayoḥ || 1 [249] ||
[Analyze grammar]

grāhakeṇa svahastena likhitaṃ sākṣivarajitam |
svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ || 2 [250] ||
[Analyze grammar]

utpattijātisaṃjñāṃ ca dhanasaṃkhyāṃ ca lekhayet |
smaratyevaṃ prayuktasya naśyedarthastvalekhitaḥ || 3 [251] ||
[Analyze grammar]

lekhyaṃ tu sākṣimatkāryaṃ aviluptākṣarakramam |
deśācārasthitiyutaṃ samagraṃ sarvavastuṣu || 4 [252] ||
[Analyze grammar]

varṇavākyakriyāyuktaṃ asaṃdigdhaṃ sphuṭākṣaram |
ahīnakramacihnaṃ ca lekhyaṃ tatsiddhiṃ āpnuyāt || 5 [253] ||
[Analyze grammar]

cātruvidyapuraśreṇī gaṇapaurādikasthitiḥ |
tatsidhyarthaṃ tu yallekhyaṃ tadbhavetsthitipatrakam || 6 [254] ||
[Analyze grammar]

abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ |
viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam || 7 [255] ||
[Analyze grammar]

uttameṣu samasteṣu abhiśāpe samāgate |
vṛttānuvādalekhyaṃ yattajjñeyaṃ sandhipatrakam || 8 [256] ||
[Analyze grammar]

sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate || 9 [257] ||
[Analyze grammar]

rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā |
rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣvartheṣu sākṣimat || 10 [258] ||
[Analyze grammar]

arthipratyarthivākyāni pratijñā sākṣivāktathā |
nirṇayaśca yathā tasya yathā cāvadhṛtaṃ svayam || 11 [259] ||
[Analyze grammar]

etadyathākṣaraṃ lekhye yathāpūrvaṃ niveśayet |
abhiyoktṛabhiyuktānāṃ vacanaṃ prāṅniveśayet || 12 [260] ||
[Analyze grammar]

sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param |
niścayaṃ smṛtiśāstrasya mataṃ tatraiva lekhayet || 13 [261] ||
[Analyze grammar]

siddhenārthena saṃyojyo vādī satkārapūrvakam |
lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāttu pārthivaḥ || 14 [262] ||
[Analyze grammar]

sabhāsadaśca ye tatra smṛtiśāstravidaḥ sthitāḥ |
yathālekhyavidhhau tadvatsvahastaṃ tatra dāpayet || 15 [263] ||
[Analyze grammar]

anena vidhinā lekhyaṃ paścātkāraṃ vidurbudhāḥ |
nirastā tu kriyā yatra pramāṇenaiva vādinā |
paścātkāro bhavettatra na sarvāsu vidhīyate || 16 [264] ||
[Analyze grammar]

anyavādīādihīnebhya itareṣāṃ pradīyate |
vṛttānuvādasaṃsiddhaṃ tacca syājjayapatrakam || 17 [265] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 25

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: