Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ |
leśoddeśastu yuktiḥ syāddivyānīha viṣādayaḥ || 1 [214] ||
[Analyze grammar]

pūrvavāde'pi likhite yathākṣaraṃ aśeṣataḥ |
arthī tṛtīyapāde tu kriyayā pratipādayet || 2 [215] ||
[Analyze grammar]

kāryaṃ hi sādhyaṃ ityuktaṃ sādhanaṃ tu kriyocyate |
dvibhedā sā punarjñeyā daivikī mānuṣī tathā |
mānuṣī likhyasākṣyādirvadhādirdaivikī matā || 3 [216] ||
[Analyze grammar]

saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayetkriyām |
saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ || 4 [217] ||
[Analyze grammar]

yadyeko mānuṣīṃ brūyādanyo brūyāttu daivikīm |
mānuṣīṃ tatra gṛhṇīyānna tu daivīṃ kriyāṃ nṛpaḥ || 5 [218] ||
[Analyze grammar]

yadyekadeśavyāptāpi kriyā vidyeta mānuṣī |
sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām || 6 [219] ||
[Analyze grammar]

pañcaprakāraṃ daivaṃ syānmānuṣaṃ trividhaṃ smṛtam || 7 [220] ||
[Analyze grammar]

kriyāṃ balavatīṃ muktvā durbalāṃ yo'valambate |
sa jaye'vadhṛte sabhyaiḥ punastāṃ nāpnuyātkriyām || 8 [221] ||
[Analyze grammar]

sārabhūtaṃ padaṃ muktvā asārāṇi bahūnyapi |
saṃsādhayetkriyā yā tu tāṃ jahyātsāravarjitām |
pakṣadvayaṃ sādhayedyā tāṃ jahyāddūrataḥ kriyām || 9 [222] ||
[Analyze grammar]

kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu |
lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ || 10 [223] ||
[Analyze grammar]

kālena hīyate lekhyaṃ dūṣitaṃ nyāyatastathā |
alekhyasākṣike daivīṃ vyavahāre vinirdiśet |
daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet || 11 [224] ||
[Analyze grammar]

pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā |
tasyāstu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ || 12 [225] ||
[Analyze grammar]

dvāramārgakriyābhoga jalavāhādike tathā |
bhuktireva hi gurvī syānna lekhyaṃ na ca sākṣiṇaḥ || 13 [226] ||
[Analyze grammar]

dattādatte'tha bhṛtyānāṃ svāminā nirṇaye sati |
vikrayādānasaṃbandhe krītvā dhanaṃ ayacchati || 14 [227] ||
[Analyze grammar]

dyūte samāhvaye caiva vivāde samupasthite |
sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam || 15 [228] ||
[Analyze grammar]

prakrānte sāhase vāde pāruṣye daṇḍavācike |
balodbhūteṣu kāryeṣu sākṣiṇo divyaṃ eva vā || 16 [229] ||
[Analyze grammar]

gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam |
yukticihneṅgitākāra vākcakṣuśceṣṭitairnṛṇām || 17 [230] ||
[Analyze grammar]

uttameṣu ca sarveṣu sāhaseṣu vicārayet |
sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ || 18 [231] ||
[Analyze grammar]

samatvaṃ sākṣiṇāṃ yatra divyaistatrāpi śodhayet |
prāṇāntikavivādeṣu vidyāmāneṣu sākṣiṣu |
divyaṃ ālambate vādī na pṛcchettatra sākṣiṇaḥ || 19 [232] ||
[Analyze grammar]

ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo'pi vā |
daivikī vā kriyā proktā prajānāṃ hitakāmyayā || 20 [233] ||
[Analyze grammar]

codanā pratikālaṃ ca yuktileśastathaiva ca |
tṛtīyaḥ śapathaḥ proktaḥ tairṛṇaṃ sādhayetkramāt || 21 [234] ||
[Analyze grammar]

abhīkṣṇaṃ codyamāno'pi pratihanyānna tadvacaḥ |
triḥ catuḥ pañcakṛtvo vā parato'rthaṃ samācaret || 22 [235] ||
[Analyze grammar]

codanāpratighāte tu yuktileśaiḥ samanviyāt |
deśakālārthasaṃbandha parimāṇakriyādibhiḥ || 23 [236] ||
[Analyze grammar]

yuktiṣvapyasamarthāsu śapathaireva niṇayet |
arthakālabalāpekṣairagnyambusukṛtādibhiḥ || 24 [237] ||
[Analyze grammar]

yatra syātsopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi |
divyena śodhayettatra rājā dharmāsanasthitaḥ || 25 [238] ||
[Analyze grammar]

vākpāruṣye ca bhūmau ca divyaṃ na parikalpayet || 26 [239] ||
[Analyze grammar]

sthāvareṣu vivādeṣu divyāni paridhārayet |
sākṣibhirlikhitenārthe bhuktyā caiva prasādhayet || 27 [240] ||
[Analyze grammar]

pramāṇairhetunā vāpi divyenaiva tu niścayam |
sarveṣveva vivādeṣu sadā kuryānnarādhipaḥ || 28 [241] ||
[Analyze grammar]

likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam |
anumānaṃ vidurhetuṃ tarkaṃ caiva manīṣiṇaḥ || 29 [242] ||
[Analyze grammar]

pūrvābhāve pareṇaiva nānyathaiva kadācana |
pramāṇairvādinirdiṣṭairbhuktyā likhitasākṣibhiḥ || 30 [243] ||
[Analyze grammar]

na kaścidabhiyoktāraṃ divyeṣu viniyojayet |
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ || 31 [244] ||
[Analyze grammar]

mithyoktau sa catuṣpātsyātpratyavaskandane tathā |
prāṅnyāye sa ca vijñeyo dvipātsaṃpratipattiṣu || 32 [245] ||
[Analyze grammar]

parājayaśca dvividhaḥ paroktaḥ svokta eva ca |
paroktaḥ syāddaśavidhaḥ svokta ekavidhaḥ smṛtaḥ || 33 [246] ||
[Analyze grammar]

vivādāntarasaṃkrāntiḥ pūrvottaraviruddhatā |
dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam || 34 [247] ||
[Analyze grammar]

anirdeśaśca deśasya nirdeśo'deśakālayoḥ |
sākṣiṇāṃ upajāpaśca vidveṣo vacanasya ca || 35 [248] ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 24

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: