Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

śrutvā lekhyagataṃ tvarthaṃ pratyarthī kāraṇādyadi |
kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ || 1 [145] ||
[Analyze grammar]

sadyo vaikāhapañcāha tryahaṃ vā gurulāghavāt |
labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu || 2 [146] ||
[Analyze grammar]

kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam |
alpaṃ vā bahu vā kālaṃ dadyātpratyarthine prabhuḥ || 3 [147] ||
[Analyze grammar]

dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro'pi vā |
kriyāsthityanurūpastu deyaṃ kālaḥ pareṇa tu || 4 [148] ||
[Analyze grammar]

vyapaiti gauravaṃ yatra vināśastyāga eva vā |
kālaṃ tatra na kurvīta kāryaṃ ātyayikaṃ hi tat || 5 [149] ||
[Analyze grammar]

dhenāvanaḍuhi kṣetre strīṣu prajanane tathā |
nyāse yācitake datte tathaiva krayavikraye || 6 [150] ||
[Analyze grammar]

kanyāyā dūṣaṇe steye kalahe sāhase nidhau |
upadhau kauṭasākṣye ca sadya eva vivādayet || 7 [151] ||
[Analyze grammar]

sāhasasteyapāruṣya go'bhiśāpe tathātyaye |
bhūmau vivādayetkṣipraṃ akāle'pi bṛhaspatiḥ || 8 [152] ||
[Analyze grammar]

sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet |
kālātīteṣu vā kālaṃ dadyātpratyarthine prabhuḥ || 9 [153] ||
[Analyze grammar]

sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet |
ṣaḍābdike trirātraṃ syātsaptāhaṃ dvādaśābdike || 10 [154] ||
[Analyze grammar]

viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ |
māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet || 11 [155] ||
[Analyze grammar]

kālaṃ saṃvatsarādarvāksvayaṃ eva yathepsitam |
saṃvatsaraṃ jaḍonmatta manaske vyādhipīḍite || 12 [156] ||
[Analyze grammar]

digantaraprapanne vā ajñātārthe ca vastuni |
mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā || 13 [157] ||
[Analyze grammar]

tatra kālo bhavetpuṃsāṃ ā svadeśasamāgamāt |
datte'pi kāle deyaṃ syātpunaḥ kāryasya gauravāt || 14 [158] ||
[Analyze grammar]

pūrvapakṣaśrutārthastu pratyarthī tadanantaram |
pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet || 15 [159] ||
[Analyze grammar]

ācāradravyadāneṣṭa kṛtyopasthānanirṇaye |
nopasthito yadā kaścicchalaṃ tatra na kārayet || 16 [160] ||
[Analyze grammar]

daivarājakṛto doṣastasminkāle yadā bhavet |
abādhatyāgamātreṇa na bhavetsa parājitaḥ || 17 [161] ||
[Analyze grammar]

daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet |
jaihmyena vartamānasya daṇḍo dāpyastu taddhanam || 18 [162] ||
[Analyze grammar]

abhiyukto'bhiyoktāraṃ abhiyuñjīta karhicit |
anyatra daṇḍapāruṣya steyasaṃgrahaṇātyayāt || 19 [163] ||
[Analyze grammar]

yāvanyasminsamācāraḥ pāraṃparyakramāgataḥ |
taṃ pratīkṣya yathānyāyaṃ uttaraṃ dāpayennṛpaḥ || 20 [164] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 19

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: