Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

śrutvā lekhyagataṃ tvarthaṃ pratyarthī kāraṇādyadi |
kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ || 1 [145] ||
[Analyze grammar]

sadyo vaikāhapañcāha tryahaṃ vā gurulāghavāt |
labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu || 2 [146] ||
[Analyze grammar]

kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam |
alpaṃ vā bahu vā kālaṃ dadyātpratyarthine prabhuḥ || 3 [147] ||
[Analyze grammar]

dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro'pi vā |
kriyāsthityanurūpastu deyaṃ kālaḥ pareṇa tu || 4 [148] ||
[Analyze grammar]

vyapaiti gauravaṃ yatra vināśastyāga eva vā |
kālaṃ tatra na kurvīta kāryaṃ ātyayikaṃ hi tat || 5 [149] ||
[Analyze grammar]

dhenāvanaḍuhi kṣetre strīṣu prajanane tathā |
nyāse yācitake datte tathaiva krayavikraye || 6 [150] ||
[Analyze grammar]

kanyāyā dūṣaṇe steye kalahe sāhase nidhau |
upadhau kauṭasākṣye ca sadya eva vivādayet || 7 [151] ||
[Analyze grammar]

sāhasasteyapāruṣya go'bhiśāpe tathātyaye |
bhūmau vivādayetkṣipraṃ akāle'pi bṛhaspatiḥ || 8 [152] ||
[Analyze grammar]

sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet |
kālātīteṣu vā kālaṃ dadyātpratyarthine prabhuḥ || 9 [153] ||
[Analyze grammar]

sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet |
ṣaḍābdike trirātraṃ syātsaptāhaṃ dvādaśābdike || 10 [154] ||
[Analyze grammar]

viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ |
māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet || 11 [155] ||
[Analyze grammar]

kālaṃ saṃvatsarādarvāksvayaṃ eva yathepsitam |
saṃvatsaraṃ jaḍonmatta manaske vyādhipīḍite || 12 [156] ||
[Analyze grammar]

digantaraprapanne vā ajñātārthe ca vastuni |
mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā || 13 [157] ||
[Analyze grammar]

tatra kālo bhavetpuṃsāṃ ā svadeśasamāgamāt |
datte'pi kāle deyaṃ syātpunaḥ kāryasya gauravāt || 14 [158] ||
[Analyze grammar]

pūrvapakṣaśrutārthastu pratyarthī tadanantaram |
pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet || 15 [159] ||
[Analyze grammar]

ācāradravyadāneṣṭa kṛtyopasthānanirṇaye |
nopasthito yadā kaścicchalaṃ tatra na kārayet || 16 [160] ||
[Analyze grammar]

daivarājakṛto doṣastasminkāle yadā bhavet |
abādhatyāgamātreṇa na bhavetsa parājitaḥ || 17 [161] ||
[Analyze grammar]

daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet |
jaihmyena vartamānasya daṇḍo dāpyastu taddhanam || 18 [162] ||
[Analyze grammar]

abhiyukto'bhiyoktāraṃ abhiyuñjīta karhicit |
anyatra daṇḍapāruṣya steyasaṃgrahaṇātyayāt || 19 [163] ||
[Analyze grammar]

yāvanyasminsamācāraḥ pāraṃparyakramāgataḥ |
taṃ pratīkṣya yathānyāyaṃ uttaraṃ dāpayennṛpaḥ || 20 [164] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 19

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: