Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

na svāmī na ca vai śatruḥ svāminādhikṛtastathā |
niruddho daṇḍitaścaiva saṃśayasthāśca na kvacit || 1 [114] ||
[Analyze grammar]

naiva rikthī na riktaśca na caivātyantavāsinaḥ |
rājakāryaniyuktaśca ye ca pravrajitā narāḥ || 2 [115] ||
[Analyze grammar]

nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam |
jīvanvāpi pitā yasya tathaivecchāpravartakaḥ |
nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati || 3 [116] ||
[Analyze grammar]

atha cetpratibhūrnāsti vādayogyasya vādinaḥ |
sa rakṣito dinasyānte dadyāddūtāya vetanam || 4 [117] ||
[Analyze grammar]

dvijātiḥ pratibhūhīno rakṣyaḥ syādbāhyacāribhiḥ |
śūdrādīnpratibhūhīnānbandhayennigaḍena tu || 5 [118] ||
[Analyze grammar]

atikrame'payāte ca daṇḍayettaṃ paṇāṣṭakam |
nityakarmāparodhastu kāryaḥ sarvavarṇinām || 6 [119] ||
[Analyze grammar]

grahītagrahaṇo nyāye na pravartyo mahībhṛtā |
tasya vā tatsamarpyaṃ syātsthāpayedvā parasya tat || 7 [120] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 15

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: