Katyayana-smriti [sanskrit]
by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794
The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).
Chapter 14
yastvindriyanirodhena vyāhārocchvasanādibhiḥ |
āsedhayedanāsedhyaṃ sa daṇḍyo na tvatikramī || 1 [106] ||
[Analyze grammar]
vṛkṣaparvataṃ ārūḍhā hastyaśvarathanausthitāḥ |
viṣamasthāśca te sarve nāsedhyāḥ kāryasādhakaiḥ || 2 [107] ||
[Analyze grammar]
vyādhyārtā vyasanasthāśca yajamānāstathaiva ca |
anuttīrṇāśca nāsedhyā mattonmattajaḍāstathā || 3 [108] ||
[Analyze grammar]
na karṣako bījakāle senākāle tu sainikaḥ |
pratijñāya prayātaśca kṛtakālaśca nāntarā || 4 [109] ||
[Analyze grammar]
udyuktaḥ karṣakaḥ sasye toyasyāgamane tathā |
ārambhātsaṃgrahaṃ yāvattatkālaṃ na vivādayet |
āsedhayaṃstvanāsedhyaṃ rajñā śāsya iti sthitiḥ || 5 [110] ||
[Analyze grammar]
abhiyuktaśca ruddhaśca tiṣṭheyuśca nṛpājñayā |
na tasyānyena kartavyaṃ abhiyuktaṃ vidurbudhāḥ || 6 [111] ||
[Analyze grammar]
ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā |
dūtāya sādhite kārye tena bhaktaṃ pradāpayet || 7 [112] ||
[Analyze grammar]
deśakālavayaḥśaktyādy apekṣaṃ bhojanaṃ smṛtam |
ākārakasya sarvatra iti tattvavido viduḥ || 8 [113] ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 14
Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)
Sanskrit Text, English Translation, Notes and an Introduction
Buy now!