Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

dharmotsukānabhyudaye rogiṇo'tha jaḍānapi |
asvasthamattonmattārta striyo nāhvānayennṛpaḥ || 1 [96] ||
[Analyze grammar]

na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām |
sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ || 2 [97] ||
[Analyze grammar]

tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāśca yāḥ |
niṣkulā yāśca patitāstāsāṃ āhvānaṃ iṣyate || 3 [98] ||
[Analyze grammar]

saśastro'nuttarīyo vā muktakeśaḥ sahāsanaḥ |
vāmahastena vā vādaṃ vadandaṇḍaṃ avāpnuyāt || 4 [99] ||
[Analyze grammar]

āhūtastvavamanyeta yaḥ śakto rājaśāsanam |
tasya kuryānnṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā || 5 [100] ||
[Analyze grammar]

hīne karmāṇi pañcāśan madhyame dviśatāvaraḥ |
gurukāryeṣu daṇḍaḥ syānnityaṃ pañcaśatāvaraḥ || 6 [101] ||
[Analyze grammar]

kalpito yasya yo daṇḍastvaparādhasya yatnataḥ |
paṇānāṃ grahaṇaṃ tu syāttanmūlyaṃ vātha rājani || 7 [102] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 12

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: