Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

samarpito'rthinā yo'nyaḥ paro dharmādhikāriṇi |
prativādī sa vijñeyaḥ pratipannaśca yaḥ svayam || 1 [89] ||
[Analyze grammar]

adhikāro'bhiyuktasya netarasyāstyasaṅgateḥ |
itaro'pyabhiyuktena pratirodhikṛto mataḥ || 2 [90] ||
[Analyze grammar]

arthinā saṃniyukto vā pratyarthiprahito'pi vā |
yo yasyārthe vivadate tayorjayaparājayau || 3 [91] ||
[Analyze grammar]

dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavāstathā |
vādino na ca daṇḍyāḥ syuḥ yastvato'nyaḥ sa daṇḍabhāk || 4 [92] ||
[Analyze grammar]

brahmahatyāsurāpāna steyagurvaṅganāgame |
anyeṣu cātipāpeṣu prativādī na dīyate || 5 [93] ||
[Analyze grammar]

manuṣyamāraṇe steye paradārābhimarśane |
abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe || 6 [94] ||
[Analyze grammar]

pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca |
prativādī na dātavyaḥ kartā tu vivadetsvayam || 7 [95] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 11

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: