Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

alubdhā dhanavantaśca dharmajñāḥ satyavādinaḥ |
sarvaśāstrapravīṇāśca sabhyāḥ kāryā dvijottamāḥ || 1 [71] ||
[Analyze grammar]

nyāyaśāstraṃ atikramya sabhyairyatra viniścitam |
tatra dharmo hyadharmeṇa hato hanti na saṃśayaḥ || 2 [72] ||
[Analyze grammar]

yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca |
hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ || 3 [73] ||
[Analyze grammar]

adharmataḥ pravṛttaṃ tu nopekṣeransabhāsadaḥ |
upekṣamāṇāḥ sanṛpā narakaṃ yāntyadhomukhāḥ || 4 [74] ||
[Analyze grammar]

anyāyenāpi taṃ yāntaṃ ye'nuyānti sabhāsadaḥ |
te'pi tadbhāginastasmādbodhanīyaḥ sa tairnṛpaḥ || 5 [75] ||
[Analyze grammar]

nyāyamārgādapetaṃ tu jñātvā cittaṃ mahīpateḥ |
vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilviṣī bhavet || 6 [76] ||
[Analyze grammar]

sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ |
śṛṇoti yadi no rājā syāttu sabhyastato'naghaḥ || 7 [77] ||
[Analyze grammar]

adharmāya yadā rājā niyuñjīta vivādinām |
vijñāpya nṛpatiṃ sabhyastadā kāryaṃ nivartayet || 8 [78] ||
[Analyze grammar]

snehādajñānato vāpi lobhādvā mohato'pi vā |
tatra sabhyo'nyathāvādī daṇḍyo'sabhyaḥ smṛto hi saḥ || 9 [79] ||
[Analyze grammar]

kāryasya nirṇayaṃ samyagjñātvā sabhyastato vadet |
anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk || 10 [80] ||
[Analyze grammar]

sabhyadoṣāttu yannaṣṭaṃ deyaṃ sabhyena tattadā |
kāryaṃ tu kāryiṇāṃ eva niścitaṃ na vicālayet || 11 [81] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 8

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: