Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

yadā kuryānna nṛpatiḥ svayaṃ kāryavinirṇayam |
tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam || 1 [63] ||
[Analyze grammar]

dakṣaṃ kulīnamadhyasthaṃ anudvegakaraṃ sthiram |
paratra bhīruṃ dharmiṣṭhaṃ udyuktaṃ krodhavarjitam || 2 [64] ||
[Analyze grammar]

akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ |
utsāhavānalubdhaśca vāde yojyo nṛpeṇa tu || 3 [65] ||
[Analyze grammar]

ekaśāstraṃ adhīyāno na vidyātkāryaniścayam |
tasmādbahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ || 4 [66] ||
[Analyze grammar]

brāhmaṇo yatra na syāttu kṣatriyaṃ tatra yojayet |
vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet || 5 [67] ||
[Analyze grammar]

ato'nyairyatkṛtaṃ kāryaṃ anyāyena kṛtaṃ tu tat |
niyuktairapi vijñeyaṃ daivādyadyapi śāstrataḥ || 6 [68] ||
[Analyze grammar]

vyavahārāśritaṃ praśnaṃ pṛcchati prāṅiti sthitiḥ |
vivecayati yastasminprāḍvivākastataḥ smṛtaḥ || 7 [69] ||
[Analyze grammar]

anirṇīte tu yadyarthe saṃbhāṣeta raho'rthinā |
prāḍvivāko'tha daṇḍyaḥ syātsabhyāścaiva viśeṣataḥ || 8 [70] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 7

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: