Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

śauryavidyārthabāhulyātprabhutvācca viśeṣataḥ |
sadā cittaṃ narendrāṇāṃ mohaṃ āyāti kāraṇāt || 1 [4] ||
[Analyze grammar]

tasmāccittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ |
pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet || 2 [5] ||
[Analyze grammar]

vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ |
te'pi tatra pramodante tṛptāstu dvijapūjanāt || 3 [6] ||
[Analyze grammar]

tasmādyatnena kartavyā dvijapūjā sadā nṛpaiḥ |
tena bhūyo'pi śakratvaṃ narendratvaṃ punaḥ punaḥ || 4 [7] ||
[Analyze grammar]

surādhyakṣaścyutaḥ svargānnṛparūpeṇa tiṣṭhati |
kartavyaṃ tena tannityaṃ yena tattvaṃ samāpnuyāt || 5 [8] ||
[Analyze grammar]

ātmīye saṃsthitā dharme nṛpāḥ śakratvaṃ āpnuyuḥ |
avīcivāsino ye tu vyapetācāriṇaḥ sadā || 6 [9] ||
[Analyze grammar]

gacchetsamyagavijñāya vaśaṃ krodhasya yo nṛpaḥ |
vasetsa narake ghore kalpārdhaṃ tu na saṃśayaḥ || 7 [10] ||
[Analyze grammar]

etaireva guṇairyuktaṃ amātyaṃ kāryacintakam |
brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham || 8 [11] ||
[Analyze grammar]

mantriṇo yatra sabhyāśca vaidyāśca priyavādinaḥ |
rājyāddharmātsukhāttatra kṣipraṃ hīyeta pārthivaḥ || 9 [12] ||
[Analyze grammar]

na tasya vacane kopaṃ eteṣāṃ tu pravartayet |
yasmādetaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam || 10 [13] ||
[Analyze grammar]

yatra karmāṇi nṛpatiḥ svayaṃ paśyati dharmataḥ |
tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ || 11 [14] ||
[Analyze grammar]

prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam |
dvijānāṃ pūjanaṃ caiva etadarthaṃ kṛto nṛpaḥ || 12 [15] ||
[Analyze grammar]

bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā |
tatphalasya hi ṣaḍbhāgaṃ prāpnuyānnānyathaiva tu || 13 [16] ||
[Analyze grammar]

bhūtānāṃ tannivāsitvātsvāmitvaṃ tena kīrtitam |
tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam || 14 [17] ||
[Analyze grammar]

evaṃ pravartate yastu lobhaṃ tyaktvā narādhipaḥ |
tasya putrāḥ prajāyante rāṣṭraṃ kośaśca vardhate || 15 [18] ||
[Analyze grammar]

anyāyena hi yo rāṣṭrātkaraṃ daṇḍaṃ ca pārthivaḥ |
sasyabhāgaṃ ca śulkaṃ cāpyādadīta sa pāpabhāk || 16 [19] ||
[Analyze grammar]

arthaśāstroktaṃ utsṛjya dharmaśāstroktaṃ āvrajet || 17 [20] ||
[Analyze grammar]

duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet |
na prajānumato yasmādanyāyeṣu pravartate || 18 [21] ||
[Analyze grammar]

akleśenārthine yastu rājā samyaṅnivedayet |
tattārayatyanantaṃ syāddharmārthaṃ dānaṃ īdṛśam || 19 [22] ||
[Analyze grammar]

nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ |
tacchuddhaṃ tatpradeyaṃ tannānyathopahṛtaṃ kvacit || 20 [23] ||
[Analyze grammar]

rājā purohitaṃ kuryāduditaṃ brāhmaṇaṃ hitam |
kṛtādhyayanasaṃpannaṃ alubdhaṃ satyavādinam || 21 [24] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 2

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: