Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

tataḥ sa vikramādityo rājā tasya sahāgatam |
vaṇikputrasya suhṛdaṃ tam evaṃ paripṛṣṭavān || 1 ||
[Analyze grammar]

prāptā mṛtāpi jīvantī mayā bhāryeti yattvayā |
uktaṃ kathaṃ taditi naḥ kathyatāṃ bhadra vistarāt || 2 ||
[Analyze grammar]

ity uktastena rājñā sa vaṇiksūnoḥ sakhābravīt |
kautukaṃ yadi taddeva śrūyatāṃ kathayāmyadaḥ || 3 ||
[Analyze grammar]

brahmasthalāgrahārāgryanivāsī dvijaputrakaḥ |
candrasvāmītyahaṃ bhāryā surūpā cāsti me gṛhe || 4 ||
[Analyze grammar]

ekadā mayi kāryārthaṃ grāmaṃ pitrājñayā gate |
tāṃ me kāpaliko 'drākṣīdbhāryāṃ bhikṣārthamāgataḥ || 5 ||
[Analyze grammar]

tena dṛṣṭvaiva sā jātajvarā sāyaṃ vyapadyata |
tato madbandhubhir nītvā naktamāropitā citām || 6 ||
[Analyze grammar]

prajvalantyāṃ citāyāṃ ca grāmāttatrāhamāgamam |
aśrauṣaṃ ca yathāvṛttaṃ svajanātkrandataḥ puraḥ || 7 ||
[Analyze grammar]

gate mayi citopāntam āgāt kāpālikaś ca saḥ |
aṃsasthanṛtyatkhaṭvāṅgaḥ sphūrjaḍḍamarukāravaḥ || 8 ||
[Analyze grammar]

bhasmakṣepeṇa śamite citāgnau deva tena sā |
udatiṣṭhaccitāmadhyādakṣatāṅgī madaṅganā || 9 ||
[Analyze grammar]

sa cādāya kapālī tāṃ siddhyākṛṣṭānudhāvitām |
prādravallaghu tāṃ cāhamanvagāṃ sadhanuḥśaraḥ || 10 ||
[Analyze grammar]

sa ca gaṅgātaṭe prāpya guhāṃ bhūmau nidhāya tat |
khaṭvāṅgamabravīddharṣādantaḥsthe kanyake ubhe || 11 ||
[Analyze grammar]

yuvāṃ prāpte api mayā nopabhukte yayā vinā |
saiṣādya has te prāptā me pratijñā siddhimāgatā || 12 ||
[Analyze grammar]

iti tābhyāṃ sa madbhāryāṃ yāvaddarśayati bruvan |
tāvattattasya khaṭvāṅgaṃ gaṅgāyāmahamakṣipam || 13 ||
[Analyze grammar]

re kāpālika bhāryāṃ me jihīṣurna bhavasyayam |
ityākṣipaṃ ca tamahaṃ bhraṣṭakhaṭvāṅgasiddhikam || 14 ||
[Analyze grammar]

apaśyanso 'tha khaṭvāṅgaṃ palāyanaparaḥ śaṭhaḥ |
dhanurākṛṣya kāṇḍena digdhena nihato mayā || 15 ||
[Analyze grammar]

pāpasiddhyaikasaṃtoṣaviḍambitaśivāgamāḥ |
pākhaṇḍinaḥ patantyevaṃ prāgeva patitā api || 16 ||
[Analyze grammar]

athādāya svabhāryāṃ tāmanye dve te ca kanyake |
gṛhamāgatavānasmi dattāścaryaḥ svabandhuṣu || 17 ||
[Analyze grammar]

tatra pṛṣṭe svavṛttānte kanye te vadataḥ sma me |
vārāṇasyāṃ sute āvāṃ kṣitibhṛtsārthavāhayoḥ || 18 ||
[Analyze grammar]

siddhiyuktyā hṛte cāvāmetayaiva kapālinā |
tvatprasādāc ca mukte svaḥ pāpādasmādadūṣite || 19 ||
[Analyze grammar]

ity uktavatyau cānyedyurnītvā vārāṇasīṃ mayā |
arpite te svabandhūnāṃ tadvṛttāntamudīrya tam || 20 ||
[Analyze grammar]

āgacchaṃś ca tato 'paśyamimaṃ bhāryāviyoginam |
vaṇikputraṃ tato 'nena militvāhamihāgataḥ || 21 ||
[Analyze grammar]

kāpālikaguhālabdhenāṅgarāgeṇa rañjitāt |
kṣālitādapi dehānme dṛśyatāṃ vāti saurabham || 22 ||
[Analyze grammar]

itthaṃ mṛtotthitā prāptā mayā bhāryeti vādinam |
vipraṃ taṃ savaṇikputraṃ satkṛtya prāhiṇonnṛpaḥ || 23 ||
[Analyze grammar]

tato guṇavatīcandravatīmadanasundarīḥ |
ānīyādāya ca samaṃ militvā ca svasainikaiḥ || 24 ||
[Analyze grammar]

āgātsa vikramādityabhūbhṛdujjayinīṃ purīm |
tasyāṃ guṇavatīcandravatyau ca pariṇītavān || 25 ||
[Analyze grammar]

saṃsmarannatha tāṃ viśvakarmadevagṛhe sthitām |
stambhasthaputrikāṃ rājā sa pratīhāramādiśat || 26 ||
[Analyze grammar]

kaliṅgasenāt kanyāṃ tāṃ prāptuṃ dūto visṛjyatām |
yasyāḥ pratikṛtirdṛṣṭā sā mayā stambhaputrikā || 27 ||
[Analyze grammar]

iti rājñā samādiṣṭaḥ kṣattānīya tadagrataḥ |
prāhiṇoddattasaṃdeśaṃ dūtaṃ nāmnā suvigraham || 28 ||
[Analyze grammar]

gatvā kaliṅgaviṣayaṃ dṛṣṭvā taṃ ca yathocitam |
kaliṅgasenaṃ rājānamevaṃ dūto jagāda saḥ || 29 ||
[Analyze grammar]

devaḥ śrīvikramādityastvāmādiśati bhūpate |
vettha tvaṃ bhuvi yadratnaṃ tadasmānupagacchati || 30 ||
[Analyze grammar]

tavāsti kanyāratnaṃ ca tad asmabhyaṃ samarpaya |
asmatprasādāc ca nijaṃ bhuṅkṣva rājyamakaṇṭakam || 31 ||
[Analyze grammar]

etac chrutvā sa kāliṅgaḥ kruddho rājābhyabhāṣata |
ko nāma vikramādityaḥ sa evājñāṃ dadāti naḥ || 32 ||
[Analyze grammar]

mārgatyupāyanaṃ kanyāṃ darpāndho 'dhaḥ patiṣyati |
etatkaliṅgasenātsa śrutvā dūtaḥ sam abhyadhāt || 33 ||
[Analyze grammar]

bhṛtyo 'pyevamanātmajñaḥ kathamojāyase prabhoḥ |
kiṃ mūḍha tatpratāpāgnau śalabhāyitumicchasi || 34 ||
[Analyze grammar]

ity uktvā tata āgatya sa dūtastannyavedayat |
vacaḥ kaliṅgasenoktaṃ vikramādityabhūbhṛte || 35 ||
[Analyze grammar]

tato viṣamaśīlo 'sau kruddhaḥ prāyādbalaiḥ saha |
sabhūtaketuvetālaḥ kāliṅgaṃ prati taṃ prabhuḥ || 36 ||
[Analyze grammar]

dehyāśu kanyāmiti taṃ kāliṅgaṃ bruvatīṣviva |
senāravapratiravair dikṣu taddeśamāpa ca || 37 ||
[Analyze grammar]

dṛṣṭvātha yuddhasaṃnaddhaṃ ruddhvā taṃ ca nṛpaṃ balaiḥ |
rājā sa vikramādityo manasyevamacintayat || 38 ||
[Analyze grammar]

etatsutāṃ vinā tāvanmama nāstyeva nirvṛtiḥ |
tatkathaṃ śvaśuraṃ hanmi yuktimatra karomi kim || 39 ||
[Analyze grammar]

ity ālocya savetālo rāja tatsiddhyalakṣitaḥ |
suptasya prāviśad rātrau kaliṅgeśasya vāsakam || 40 ||
[Analyze grammar]

are viṣamaśīlena vigṛhya svapiṣīti tam |
prabodhya tatra vitrastaṃ vetālaḥ so 'bravīddhasan || 41 ||
[Analyze grammar]

sa cotthāya kaliṅgendro dṛṣṭvā darśitasāhasam |
parijñāya ca rājānaṃ raudravetālasaṃgatam || 42 ||
[Analyze grammar]

idānīṃ vaśago 'haṃ te devādiśa karomi kim |
iti vijñāpayām āsa bhītastaccaraṇānataḥ || 43 ||
[Analyze grammar]

mayā cetprabhuṇā kāryaṃ tava taddehi me sutām |
kaliṅgasenāmiti taṃ rājāpi pratyabhāṣata || 44 ||
[Analyze grammar]

tatheti pratipede ca kaliṅgādhipatiḥ sa tat |
rājāpi vetālayutaḥ svamāgācchibiraṃ kṛtī || 45 ||
[Analyze grammar]

anyedyuś ca kaliṅgendraḥ sa devi tvāmadātpitā |
rājñe viṣamaśīlāya vidhivadvibhavottaram || 46 ||
[Analyze grammar]

evaṃ gāḍhānurāgeṇa rājñā dehapaṇena ca |
pariṇītāsi vidhivaddevi nārijigīṣayā || 47 ||
[Analyze grammar]

iti kārpaṭikasyāhaṃ devasenasya vakrataḥ |
śrutvāvamānaprabhavaṃ he sakhyo manyumatyajam || 48 ||
[Analyze grammar]

itthaṃ vivāhitā stambhaputrikādarśanādaham |
citrāvalokanāccaiṣā rājñā malayavatyapi || 49 ||
[Analyze grammar]

evaṃ kaliṅgasenā sā vikramādityavallabhā |
bhartṛprabhāvamākhyāya svasapatnīranandayat || 50 ||
[Analyze grammar]

sa caivaṃ vikramādityaḥ sarvābhistābhir anvitaḥ |
tayā malayavatyāca tasthau sāmrājyasusthitaḥ || 51 ||
[Analyze grammar]

athaikadā rājaputraḥ ko 'pyāgāddakṣiṇāpathāt |
kṛṣṇaśaktyabhidhāno 'tra paribhūtaḥ svagotrajaiḥ || 52 ||
[Analyze grammar]

sa siṃhadvāramāgatya rājñaḥ kārpaṭikavratam |
śiśriye rājaputrāṇāmanvitaḥ pañcabhiḥ śataiḥ || 53 ||
[Analyze grammar]

dvādaśābdānmayā sevā vikramādityabhūpateḥ |
kāryeti pratijajñe ca vāryamāṇo 'pi bhūbhujā || 54 ||
[Analyze grammar]

niścayena ca tasyātra tiṣṭhataḥ sānuyāyinaḥ |
siṃhadvāre nṛpasutasyaikādaśa samā yayuḥ || 55 ||
[Analyze grammar]

prāpte ca dvādaśe varṣe tasya deśāntarasthitā |
bhāryā ciraviyogārtā prāhiṇollekhapattrikām || 56 ||
[Analyze grammar]

vīracaryāgate rātrau pracchanne rājñi śṛṇvati |
dīpenāvācayat tasyābhāryāṃ sa likhitāmimām || 57 ||
[Analyze grammar]

saṃtaptāyatataralāstava virahe nātha kaṭhinahṛdayāyāḥ |
niryāntyaviratamete niḥśvāsā me na tu prāṇāḥ || 58 ||
[Analyze grammar]

iti vācayatastasmātsamrāṭ kārpaṭikānmuhuḥ |
śrutvā sa rājadhānīṃ svāṃ gatvā rājā vyacintayat || 59 ||
[Analyze grammar]

sīdatkalatraḥ kliṣṭo 'yaṃ bata kārpaṭikaściram |
asiddhakāryaḥ pūrṇe 'smindvādaśe 'bde tyajedasūn || 60 ||
[Analyze grammar]

tadvilambo na kāryo 'sya mayetyālocya bhūpatiḥ |
ānāyayatkārpaṭikaṃ dāsīṃ preṣya tadaiva saḥ || 61 ||
[Analyze grammar]

śāsanaṃ lekhayitvā ca tam evaṃ sa samādiśat |
oṃkārapīṭhamārgeṇa bhadra gacchottarāṃ diśam || 62 ||
[Analyze grammar]

tatrāmunā śāsanena grāmaṃ bhuṅkṣva madarpitam |
nāmnā taṃ khaṇḍavaṭakaṃ pṛcchan gacchann avāpsyasi || 63 ||
[Analyze grammar]

ity uktvā śāsanaṃ tasmai pradadau tatsa bhūpatiḥ |
so 'py anāvedya bhṛtyebhyo yayau kārpaṭiko niśi || 64 ||
[Analyze grammar]

kā jigīṣā mamaikena grāmeṇa vrīḍadāyinā |
tathāpyājñā prabhoḥ kāryetyasaṃtuṣṭaḥ kramādvrajan || 65 ||
[Analyze grammar]

oṃkārapīṭhato gatvā dūre 'raṇye dadarśa saḥ |
krīḍantīḥ kanyakā bahvīḥ pṛcchati sma tataś ca tāḥ || 66 ||
[Analyze grammar]

api jānitha bhoḥ khaṇḍavaṭakaṃ kva bhavediha |
etac chrutvā tamūcustāstan na jānīmahe vayam || 67 ||
[Analyze grammar]

gacchāgre yojaneṣv atra daśamātreṣu naḥ pitā |
saumya tiṣṭhati taṃ pṛccha vidyādgrāmaṃ sa jātu tam || 68 ||
[Analyze grammar]

evam uktaḥ sa kanyābhistābhir gatvā dadarśa tam |
kārpaṭī pitaraṃ tāsāṃ rākṣasaṃ bhīṣaṇākṛtim || 69 ||
[Analyze grammar]

iha kva khaṇḍavaṭakaṃ brūhi bhadreti taṃ ca saḥ |
papraccha so 'pi taṃ dhair yamohito rākṣaso 'bravīt || 70 ||
[Analyze grammar]

kiṃ tatra te taddhi puraṃ ciraśūnyaṃ tathāpi cet |
yāsi tacchṛṇu mārgo 'yaṃ puratas te dvidhā gataḥ || 71 ||
[Analyze grammar]

tatra vāmena gacchestvaṃ pathā yāvadavāpsyasi |
pratolīṃ khaṇḍavaṭakasyoccaprākārahāriṇīm || 72 ||
[Analyze grammar]

ity ukto rakṣasā gatvā pratolīṃ tāmavāpya saḥ |
viveśa śūnyaṃ bhayadaṃ divyaṃ hṛdyaṃ ca tatpuram || 73 ||
[Analyze grammar]

saptakakṣāvṛtaṃ tatra rājaveśma praviśya ca |
āruroha sa harmyāgraṃ maṇikāñcananirmitam || 74 ||
[Analyze grammar]

tatra ratnāsanaṃ dṛṣṭvā tasminnupaviveśa ca |
tāvac ca rākṣaso 'bhetya vetrahastastam abhyadhāt || 75 ||
[Analyze grammar]

bho mānuṣa kimatra tvam upaviṣṭo nṛpāsane |
tac chrutvā kṛṣṇaśaktiḥ sa dhīraḥ kārpaṭiko 'bravīt || 76 ||
[Analyze grammar]

ahamatra prabhuryūyaṃ karadāś ca kuṭumbinaḥ |
vikramādityadevena vilabdhāḥ śāsanena me || 77 ||
[Analyze grammar]

tac chrutvā śāsanaṃ dṛṣṭvā rākṣasastaṃ praṇamya saḥ |
uvāca rājā tvamiha pratīhārastavāsmi ca || 78 ||
[Analyze grammar]

sarvatra vikramādityadevasyājñā hy akhaṇḍitā |
ity uktvā prakṛtīḥ sarvā ājuhāva sa rākṣasaḥ || 79 ||
[Analyze grammar]

āyayurmantriṇaścātra tathā rājaparicchadaḥ |
apūri caturaṅgeṇa balena nagaraṃ ca tat || 80 ||
[Analyze grammar]

sarvaiḥ praṇamyamāno 'tha hṛṣṭaḥ kārpaṭiko 'tra saḥ |
cakre rājopacāreṇa kṛtsnāḥ snānādikāḥ kriyāḥ || 81 ||
[Analyze grammar]

tataḥ sa rāja bhūtvātra savismayamacintayat |
aho prabhāvaḥ ko 'pyeṣa vikramādityabhūpateḥ || 82 ||
[Analyze grammar]

gāmbhīryagarimā citramapūrvas tasya ca prabhoḥ |
dadāti yadgrāmamiti bruvanrājyamapīdṛśam || 83 ||
[Analyze grammar]

iti citrīyamāṇo 'tra rājyaṃ kurvannuvāsa saḥ |
tatsakhīnvikramādityo 'pyujjayinyāṃ pupoṣa tān || 84 ||
[Analyze grammar]

dinaiś ca vikramādityaṃ praṇantuṃ sa upāyayau |
sotkaḥ kārpaṭiko rājā sainyakampitabhūtalaḥ || 85 ||
[Analyze grammar]

āgataṃ vikramādityaḥ pādānatam uvāca tam |
patnyāḥ prahitalekhāyā niḥśvāsān gaccha vāraya || 86 ||
[Analyze grammar]

ity uktvā bhūmipatinā preṣitastena sādbhutaḥ |
sa kṛṣṇaśaktiḥ sakhibhiḥ sākaṃ deśamagānnijam || 87 ||
[Analyze grammar]

utsārya gotrajān bhāryāṃ nandayitvā cirotsukām |
siddhepsitādhikaḥ so 'tha bheje rājyaśriyaṃ parām || 88 ||
[Analyze grammar]

evaṃ sodbhutacāritro vikramādityabhūmipaḥ |
ekadātra dadarśaikamūrdhvaromakacaṃ dvijam || 89 ||
[Analyze grammar]

papraccha taṃ ca he brahmannīdṛkkasmādbhavāniti |
tataḥ so 'smai svavṛttāntam evaṃ rājñe dvijo 'bravīt || 90 ||
[Analyze grammar]

agnisvāmīti vipro 'bhūddeva pāṭaliputrake |
mahāgnihotriṇas tasya devasvāmītyahaṃ sutaḥ || 91 ||
[Analyze grammar]

mayā ca dūrato deśādviprakanyā vivāhitā |
bālatvātsā ca tatraiva sthāpitābhūtpitur gṛhe || 92 ||
[Analyze grammar]

kālena yauvanasthāṃ tāmānetuṃ śvāśuraṃ gṛhasm |
āruhyāśvaṃ sahaikena bhṛtyena gatavānaham || 93 ||
[Analyze grammar]

satkṛtaḥ śvaśureṇāhaṃ sahāyātaikaceṭikām |
ādāyāśvādhirūḍhāṃ tāṃ bhāryāṃ prāyāmahaṃ tataḥ || 94 ||
[Analyze grammar]

ardhamārge ca sāśvāyā avaruhyaiva me vadhūḥ |
ambupānāpadeśena nadīkacchamagātkila || 95 ||
[Analyze grammar]

ciraṃ nāyāti yāvat sā tāvac ca tadavekṣaṇe |
saha sthitaṃ taṃ tatraiva bhṛtyamasmi visṛṣṭavān || 96 ||
[Analyze grammar]

so 'pi nāyāti yāvac ca tāvadasmi gataḥ svayam |
tacceṭikāṃ sthāpayitvā turagīrakṣaṇāya tām || 97 ||
[Analyze grammar]

gatvā paśyāmi yāvat sa bhṛtyo madbhāryayā tayā |
bhakṣayitvāsthiśeṣo me kṛto raktāktavaktrayā || 98 ||
[Analyze grammar]

vitrastaś ca tato yāvadgacchāmi turagīṃ prati |
tāvat sāpi tayā tadvattacceṭyā bhakṣitā mama || 99 ||
[Analyze grammar]

tataḥ palāyya yāto 'haṃ tattrāsenādhunāpi me |
naivordhvaromakeśatvamantaḥsthena nivartate || 100 ||
[Analyze grammar]

tad atra me gatir deva iti taṃ vādinaṃ dvijam |
ājñayā vikramādityo gatatrāsaṃ vvyadhatta saḥ || 101 ||
[Analyze grammar]

aho dhiṅnāsti viśvāsaḥ strīṣu sāhasabhūmiṣu |
iti rājñi vadatyasminneko 'mātyo 'bravīdidam || 102 ||
[Analyze grammar]

tādṛśya eva durjātāḥ striyo deva tathā ca kim |
na śrutaṃ vṛttamiha yadbrāhmaṇasyāgniśarmaṇaḥ || 103 ||
[Analyze grammar]

ihaivāstyagniśarmākhyaḥ somaśarmasuto dvijaḥ |
pitroḥ prāṇasamo mūrkhaḥ sarvavidyāsvaśikṣitaḥ || 104 ||
[Analyze grammar]

vardhamānapurāttena pariṇītā dvijātmajā |
bāleti sā ca na tyaktā pitrā dhanavatā gṛhāt || 105 ||
[Analyze grammar]

tasyāṃ ca yauvanasthāyāmagniśarmāṇamūcatuḥ |
pitarau putra bhāryāṃ tāṃ nānayasyadhunāpi kim || 106 ||
[Analyze grammar]

śrutvevaitadanāpṛcchya pitarau sa jaḍāśayaḥ |
agniśarmā tataḥ prāyādekākī gṛhiṇīṃ prati || 107 ||
[Analyze grammar]

nirgatasya gṛhāttasya dakṣiṇo 'bhūtkapiñjalaḥ |
dakṣiṇā ca virauti sma śivā vāmaikaśaṃsinī || 108 ||
[Analyze grammar]

so 'pi mūrkho 'bhyanandattajjīva jīvetyudīrayan |
adṛśyā ca jahāsāsya śrutvā śakunadevatā || 109 ||
[Analyze grammar]

saṃprāpya śvāśuraṃ sthānaṃ tasya ca pravivikṣataḥ |
vāmaḥ kapiñjalo vāmā śivābhūtkathitāśivā || 110 ||
[Analyze grammar]

bhūyo 'pi cābhyanandatsa jīvajīvetyudīrya tat |
acintayac ca śakunādhiṣṭhātrī devatāpi sā || 111 ||
[Analyze grammar]

aho mūrkho 'yamaśubhaṃ śubhamityabhinandati |
tatkāryaṃ jīvayati yad rakṣyo jīvo 'sya tan mayā || 112 ||
[Analyze grammar]

ityasyāṃ cintayantyāṃ ca devatāyāṃ viveśa saḥ |
dattapraharṣaḥ śvaśurasyāgniśarmā niveśanam || 113 ||
[Analyze grammar]

āgato 'si kimekākīty ukto 'tra śvaśurādibhiḥ |
āyāto 'smi gṛhe 'nuktvā sarveṣāmiti so 'bravīt || 114 ||
[Analyze grammar]

tataḥ kṛtocitasnānabhojanasya niśāgame |
śayyāgṛhe 'ntikaṃ bhāryā tasyopāgātprasādhitā || 115 ||
[Analyze grammar]

pathiśramāc ca suptasya tasya nirgatya sā bahiḥ |
caurasyopapateḥ śūlaviddhasyāpyantikaṃ yayau || 116 ||
[Analyze grammar]

āliṅgantī ca taddehaṃ daśanaiśchinnanāsikā |
bhūtena tatpraviṣṭena palāyata tato bhayāt || 117 ||
[Analyze grammar]

gatvā ca patyuḥ suptasya tasya nyasyāsidhenukām |
pārśve vikoṣāmākrandad evaṃ śrāvitabāndhavā || 118 ||
[Analyze grammar]

hā hā mṛtā mṛtāsmyeṣā niṣkāraṇamanena me |
kim apy utthāya yadbhartrā kṛtaṃ nāsānikartanam || 119 ||
[Analyze grammar]

tac chrutvā svajanastasyā etya tāṃ chinnanāsikām |
dṛṣṭvā tamagniśarmāṇaṃ laguḍādyair atāḍayat || 120 ||
[Analyze grammar]

prātaś ca vijñapya nṛpaṃ tadādeśādbadhāya tam |
nirdoṣabhāryādrohīti vadhakebhyaḥ samarpayat || 121 ||
[Analyze grammar]

nīte vadhyabhuvaṃ tasminsā tacchakunadevatā |
tadbharyānaiśavṛttāntadarśinī samacintayat || 122 ||
[Analyze grammar]

animittaphalaṃ tāvat prāptametena yattvayam |
uktavāñjīva jīveti tena rakṣyāmyamuṃ vadhāt || 123 ||
[Analyze grammar]

ityālocyāntarikṣātsā nigūḍhā devatābhyadhāt |
nirdoṣa eṣa vadhakā na vadhyo vipraputrakaḥ || 124 ||
[Analyze grammar]

śūlasthacauradantāntargatvā paśyata nāsikām |
ity uktvā tadvadhūrātrivṛttāntaṃ taṃ jagāda sā || 125 ||
[Analyze grammar]

tatas tatpratyayātkṣattṛmukhena vadhakair nṛpaḥ |
vijñapto vīkṣya nāsāṃ tāṃ cauradantāntarasthitām || 126 ||
[Analyze grammar]

vadhāttamagniśarmāṇaṃ nirmocya vyasṛjadgṛham |
kustrīṃ tāṃ ca nijagrāha tadvadhūṃścāpy adaṇḍayat || 127 ||
[Analyze grammar]

evaṃvidhāḥ striyo rājannity ukte tena mantriṇā |
sa rājā vikramādityastat tathetyanvamodata || 128 ||
[Analyze grammar]

tato 'bravīn mūladevo dhūrto rājāntikasthitaḥ |
deva sādhvyo na santyeva kimasādhvīṣu kāsucit || 129 ||
[Analyze grammar]

kiṃ na cūtalatāḥ santi satīṣu viṣavalliṣu |
tathāca śrūyatāmetadanubhūtaṃ mayaiva yat || 130 ||
[Analyze grammar]

ahaṃ pāṭaliputraṃ prāgagacchaṃ śaśinā saha |
matvā nāgarikakṣetraṃ tadvaidagdhyadidṛkṣayā || 131 ||
[Analyze grammar]

tatra bāhye sarasyekāṃ dṛṣṭvā strīṃ vastradhāvinīm |
iha kvāvāsyate pānthair ityahaṃ paripṛṣṭavān || 132 ||
[Analyze grammar]

iha tīreṣu cakrāhvair matsyair vāriṇi ṣaṭpadaiḥ |
abjeṣv āvāsyate nātra pānthāvāso mayekṣitaḥ || 133 ||
[Analyze grammar]

etattayāhaṃ vakroktyā praty ukto vṛddhayoṣitā |
vilakṣaḥ śaśinā sākaṃ prāviśaṃ nagarāntaram || 134 ||
[Analyze grammar]

tatraikam uṣṇe pātrasthe paramānne puraḥ sthite |
bālaṃ dṛṣṭvā gṛhadvāri rudantamavadacchaśī || 135 ||
[Analyze grammar]

aho abuddhir bālo 'yaṃ yo 'gradattaṃ na khādati |
paramānnaṃ vṛthātmānaṃ kliśnāti ruditaiḥ punaḥ || 136 ||
[Analyze grammar]

tac chrutvā so 'bravīdbālaḥ pramṛjya nayane hasan |
mūrkhā yūyaṃ na jānītha rodane ye guṇā mama || 137 ||
[Analyze grammar]

paramānnaṃ śanair eti svādutāṃ śītalībhavat |
ghaṭate 'bhyadhikaṃ canyacchleṣmā gacchati ca kṣayam || 138 ||
[Analyze grammar]

ete guṇā me rudato nāhaṃ maurkhyeṇa rodimi |
yūyaṃ grāmyāḥ punarmūrkhā nābhiprāyaṃ vidanti yat || 139 ||
[Analyze grammar]

ity ukte tena bālena svāvaidagdhyavilajjitau |
śaśī cāhaṃ ca sāścaryāvapasṛtyānyato gatau || 140 ||
[Analyze grammar]

tatrāpyāmrataruskandhagatāsmāmrāvacāyinīm |
varakanyām apaśyāva mūlasthitiparicchadām || 141 ||
[Analyze grammar]

prayacchāsmabhyam apy āmraphalāni katicicchubhe |
iti cāsmābhir uktā sā kanyakaivam abhāṣata || 142 ||
[Analyze grammar]

aśnīyāmraphalāny uṣṇāny uta kiṃ śiśirāṇi vā |
tac chrutvāścaryajijñāsus tāṃ kanyām aham abravam || 143 ||
[Analyze grammar]

aśnīma tāvaduṣṇāni tato 'nyāny api sundari |
śrutvaitadakṣipadbhūmau pāṃsuṣvāmraphalāni sā || 144 ||
[Analyze grammar]

bhuktāni nirajīkṛtya tānyasmābhir mukhānilaiḥ |
tataḥ saparivārā sā kanyā prahasitābravīt || 145 ||
[Analyze grammar]

etāni pūrvam uṣṇāni dattāny āmraphalāni vaḥ |
tathā ca dattvā phūtkārān bhavanto yāny abhakṣayan || 146 ||
[Analyze grammar]

gṛhṇīta śītalānyetānyaphūtkārāṇi vāsasi |
evam uktvāñcaleṣv anyānyakṣipatsā phalāni naḥ || 147 ||
[Analyze grammar]

tānyādāya tataḥ sthānādvayaṃ yātā vilakṣitāḥ |
tataḥ sahacarān anyāñ śaśinaṃ cāham abravam || 148 ||
[Analyze grammar]

avaśyaṃ pariṇeyaiṣā vidagdhā kanyakā mayā |
avahāsapratīkāraḥ kāryaḥ kā dhūrtatānyathā || 149 ||
[Analyze grammar]

evaṃ mayoktair anviṣṭaṃ taitasyāḥ sadanaṃ pituḥ |
vayaṃ veṣāntarālakṣmyā agacchāmāpare 'hani || 150 ||
[Analyze grammar]

tatrāsmān paṭhato vedaṃ yajñasvāmīty upetya saḥ |
tatkanyājanako 'pṛcchat kuto yūyam iti dvijaḥ || 151 ||
[Analyze grammar]

vayaṃ māyāpurīsthānādvidyāhetorihāgatāḥ |
ity uktaḥ sa tato 'smābhir āḍhyo 'vocaddvijottamaḥ || 152 ||
[Analyze grammar]

tarhīhaiva caturmāsīmetāṃ vasata madgṛhe |
kurutānugrahaṃ yūyaṃ dūradeśāgatā yataḥ || 153 ||
[Analyze grammar]

śrutvety avocāma vayaṃ brahman kūrmo bhavadvacaḥ |
caturmāsāvasāne ced arthitaṃ naḥ pradāsyasi || 154 ||
[Analyze grammar]

evamasmābhir uktaḥ sa yajñasvāmī dvijo 'bhyadhāt |
śakyaṃ yadarthaṃ mṛgyadhve taddāsyāmyeva niścitam || 155 ||
[Analyze grammar]

iti pratiśrute tena tadgṛhe vayamāsmahi |
athoktaḥ sa dvijo 'smābhiḥ pūrṇe māsacatuṣṭaye || 156 ||
[Analyze grammar]

yāmo vayaṃ tat pūrvoktaṃ dehi yatprārthayāmahe |
kiṃ tadity uktavantaṃ taṃ māṃ pradarśyābravīcchaśī || 157 ||
[Analyze grammar]

asmanmukhyāya kanyāsmai bhavatā dīyatāmiti |
tataḥ sa vipro vāgbaddho yajñasvāmī vyacintayast || 158 ||
[Analyze grammar]

chalito 'smyebhir astvetatko doṣo guṇavānayam |
ityālocya sa me vipro yathāvattāmadātsutām || 159 ||
[Analyze grammar]

naktam cāhaṃ hasan vāsagṛhe tām avadaṃ vadhūm |
kaccit smarasi tāny āmrāṇy uṣṇāni śiśirāṇi ca || 160 ||
[Analyze grammar]

tac chrutvā pratyabhijñāya sā māṃ sasmitam abhyadhāt |
evam eva viḍambyante grāmyā nāgarikair iti || 161 ||
[Analyze grammar]

tato 'ham apy avocaṃ tām āssva nāgarike sukham |
grāmyo yāsyāmy ahaṃ dūraṃ tvāṃ vihāya pratijñayā || 162 ||
[Analyze grammar]

etac chrutvākarot sāpi pratijñāṃ niścitaṃ mayā |
vaṣṭabhyānāyitavyas tvaṃ tvatto jātena sūnunā || 163 ||
[Analyze grammar]

ityanyonyaṃ pratijñāte sā śete sma parāṅmukhī |
svāṅgulīyamahaṃ cāsyāḥ suptāyā aṅgulau nyadhām || 164 ||
[Analyze grammar]

nirgatya ca militvā tair ahaṃ sahacarais tataḥ |
tasyā didṛkṣur vaidagdhyam āgām ujjayinīṃ nijām || 165 ||
[Analyze grammar]

sāpi viprasutā prātarapaśyantī prabudhya mām |
aṅgulīyaṃ ca paśyantī mannāvāṅkamacintayat || 166 ||
[Analyze grammar]

gatastāvat sa māṃ tyaktvā pratijñā tena pālitā |
mayāpi svapratijñātaṃ pālyaṃ tyaktānutāpayā || 167 ||
[Analyze grammar]

mūladeveti nāmāsmindṛśyate cāṅgulīyake |
taddhruvaṃ mūladevo yaḥ khyāto dhūrtaḥ sa eva saḥ || 168 ||
[Analyze grammar]

sa cojjayinyāṃ vasatītyucyate satataṃ janaiḥ |
tattatra yuktito gatvā mayā sādhyaṃ samīhitam || 169 ||
[Analyze grammar]

iti saṃkalpya pitaraṃ saivaṃ kṛtamṛṣābravīt |
gatastāta parityajya bhartā māṃ sahasaiva saḥ || 170 ||
[Analyze grammar]

tadviyuktā kathaṃ cāhaṃ tiṣṭhāmīha yathāsukham |
tad yāmi tīrthayātrāyai kliśnāmyetāṃ hatāṃ tanum || 171 ||
[Analyze grammar]

ity uktvā tamanicchantam apy anujñāpya yatnataḥ |
pitaraṃ sā tataḥ prāyātsadhanā saparicchadā || 172 ||
[Analyze grammar]

krameṇa gatvā kṛtvā sā mahārghaṃ gaṇikocitam |
veṣaṃ viveśojjayinīṃ purīṃ lokaikasundarī || 173 ||
[Analyze grammar]

kṛtvā ca parivāreṇa saha kartavyasaṃvidam |
sumaṅgaleti sākārṣīnnāma viprasutātmanaḥ || 174 ||
[Analyze grammar]

kāmarūpān mahātyāgabhogyā nāmnā sumaṅgalā |
āgatā gaṇikaiṣeti bhṛtyair ākhyāpyatātra sā || 175 ||
[Analyze grammar]

devadattābhidhānātha tatratyā gaṇikottamā |
dadāvabhyetya tasyai svaṃ rājārhaṃ mandiraṃ pṛthak || 176 ||
[Analyze grammar]

tatra sthitāṃ bhṛtyamukhenādau mittraṃ sa me śaśī |
tām abravītkhyātihṛto bhāṭirme gṛhyatāmiti || 177 ||
[Analyze grammar]

asmadvaco 'nutiṣṭhedyaḥ praviśetso 'tra kāmukaḥ |
na bhāṭyā kāryamasmākaṃ nānyaiḥ paśunibhair nṛbhiḥ || 178 ||
[Analyze grammar]

ity uktastanmukhenaiva sa sumaṅgalayā tayā |
tathety uktvā śaśī rātrimukhe tanmandiraṃ yayau || 179 ||
[Analyze grammar]

tatra sa prathamaṃ dvāraṃ saṃprāpyāveditātmakaḥ |
dvārapālena jagade kurvasmatsvāminīvacaḥ || 180 ||
[Analyze grammar]

snāto 'pīha punaḥ snāhi praveśo nāsti te 'nyathā |
tac chrutvā sa śaśī snānaṃ tathetyaṅgīcakāra tat || 181 ||
[Analyze grammar]

tataḥ sa yāvad dāsībhir abhyaṅgodvartanottaram |
visrabdhaṃ snapitastāvat prathamaḥ praharo gataḥ || 182 ||
[Analyze grammar]

snātvā prapto 'tha sa dvāraṃ dvitīyaṃ dvārarakṣiṇā |
ūce snāto 'si tattāvat prasādhanavidhiṃ kuru || 183 ||
[Analyze grammar]

tathety uktavatas tasya dāsyastāvat prasādhanam |
cakruryāvaddvitīyo 'pi praharaḥ paryahīyata || 184 ||
[Analyze grammar]

tṛtīyamatha saṃprāptaḥ kakṣyādvāraṃ sa rakṣibhiḥ |
jagade bhuṅkṣva tāvattvaṃ praviśābhyantaraṃ tataḥ || 185 ||
[Analyze grammar]

bāḍhamity uktavantaṃ taṃ dāsyastāvadvyalambayan |
āhārair vividhair yāvattṛtīyaḥ praharo gataḥ || 186 ||
[Analyze grammar]

atha vāsagṛhadvāraṃ caturthaṃ sa kathaṃcana |
saṃprāpto dvārapālena tatraivaṃ nirabhartsyata || 187 ||
[Analyze grammar]

grāmyakāmuka niryāhi mā khalīkāramāpsyasi |
kālaḥ kiṃ paścime yāme gaṇikānavasaṃgame || 188 ||
[Analyze grammar]

evaṃ tiraskṛtastena sa kāleneva rūpiṇā |
śaśī vigalitacchāyo yathāgatamagāttataḥ || 189 ||
[Analyze grammar]

itthaṃ sumaṅgaletyākhyāṃ dadhatyā vañcitāstayā |
gaṇikārūpayā viprasutayānye 'pi kāmukāḥ || 190 ||
[Analyze grammar]

tac chrutvā kautukādeva kṛtvā dūtagatāgatam |
ahaṃ naktaṃ gṛhaṃ tasyā agacchaṃ suprasādhitaḥ || 191 ||
[Analyze grammar]

tatra dvāḥsthān pratidvāram anurañjyārthadānataḥ |
tasyā vāsagṛhadvāraṃ prāpto 'hamavilambitaḥ || 192 ||
[Analyze grammar]

kālaprāpto vimuktaś ca dvārādvāḥsthaiḥ praviśya tām |
veśyāveśāparijñātām apaśyaṃ svapriyāmaham || 193 ||
[Analyze grammar]

sā punaḥ pratyabhijñāya kṛtapratyudgamādikā |
veśyeva dhūrtā paryaṅkaniṣaṇṇaṃ mām upācarat || 194 ||
[Analyze grammar]

tato lokaikasundaryā sākaṃ nītaniśastayā |
baddhānurāgo nirgantum nāśakaṃ tadgṛhād aham || 195 ||
[Analyze grammar]

sāpi baddharatiḥ pārśvānnāpayāti sma me tadā |
yāvaddinaiḥ sagarbhābhūnmecakāgrapayodharā || 196 ||
[Analyze grammar]

kṛtvātha kūṭalekhaṃ sā vidagdhā mahyamarpayat |
rājñā me prabhuṇā lekhaḥ prahito vācyatāmiti || 197 ||
[Analyze grammar]

tataś cāhaṃ tamunmucya lekhamevamavācayam |
śrīkāmarūpataḥ śrīmānmānasiṃho mahīpatiḥ || 198 ||
[Analyze grammar]

sumaṅgalāmādiśati sthitāsyatra ciraṃ katham |
śīghramāgamyatāṃ hitvā deśāntarakutūhalam || 199 ||
[Analyze grammar]

mayaivaṃ vācite lekhe sābravīdduḥkhiteva mām |
yāmy ahaṃ mayi mā manyuṃ kṛthāḥ paravatī hy aham || 200 ||
[Analyze grammar]

evaṃ kṛtvā miṣaṃ prāyāstvaṃ sā pāṭaliputrakam |
ahaṃ tu tāṃ parāyattetyanurakto 'pi nānvagām || 201 ||
[Analyze grammar]

sā ca pāṭaliputrasthā kālena suṣuve sutam |
sa vardhamānaś ca kalāḥ sarvāḥ śiśuraśikṣata || 202 ||
[Analyze grammar]

dvādaśābdaś ca vayasā sa bālo bālacāpalāt |
dāserakaṃ savayasaṃ lattayā jātvatāḍayat || 203 ||
[Analyze grammar]

tāḍitas taṃ ca so 'vādīd rudandāserako ruṣā |
tvaṃ tāḍayasi māṃ yasya tava na jñāyate pitā || 204 ||
[Analyze grammar]

mātur videśabhrāntāyā jātas tvaṃ hi yatas tataḥ |
ity uktas tena vailakṣyād gatvāprākṣīt sa mātaram || 205 ||
[Analyze grammar]

amba ko me pitā kutra sa cāste kathyatāmiti |
sātha mātā dvijasutā vīkṣya kṣaṇam uvāca tam || 206 ||
[Analyze grammar]

pitā te mūladevākhyo māṃ tyaktvojjayinīṃ gataḥ |
ity uktvā mūlatastasmai svavṛttāntaṃ śaśaṃsa sā || 207 ||
[Analyze grammar]

tataḥ sa bālo 'vādīttāmamba tarhyānayāmy aham |
gatvā taṃ pitaraṃ baddhvā pratijñāṃ pūrayāmi te || 208 ||
[Analyze grammar]

ity uktvā jananīm eva sa vālaḥ prasthitas tataḥ |
tayoktamadabhijñānaḥ prāpadujjayinīmimām || 209 ||
[Analyze grammar]

dīvyantamakṣair māṃ tatra dṛṣṭvābhijñānaniścitam |
ṭhiṇṭhāsthānetya sarvāṃś ca dyūtena jayati sma saḥ || 210 ||
[Analyze grammar]

bālatve 'pi mahādhūrtaḥ sarvasya kṛtavismayaḥ |
arthibhyaḥ sa dadāti sma taddyūtāvajitaṃ dhanam || 211 ||
[Analyze grammar]

rātrau svayuktyā cāgatya kārpāsanicayopari |
laghu vinyasya suptaṃ māṃ śayyākhaṭvāmapāharat || 212 ||
[Analyze grammar]

tataḥ prabuddho dṛṣṭāhamātmānaṃ tūlapṛṣṭhagam |
akhaṭvaṃ sahasābhūvaṃ salajjāhāsavismayaḥ || 213 ||
[Analyze grammar]

athāham āpaṇaṃ deva śanair gatvā paribhraman |
tam eva bālaṃ tāṃ khaṭvāṃ vikrīṇānaṃ vyalokayam || 214 ||
[Analyze grammar]

upagamyābravaṃ taṃ ca kiyatā dīyate tvayā |
eṣā mūlyena khaṭveti tato bālo 'bravītsa mām || 215 ||
[Analyze grammar]

na labhyate 'sau mūlyena khaṭvā dhūrtaśiromaṇe |
apūrvādbhutavṛttāntavarṇanena tu labhyate || 216 ||
[Analyze grammar]

tac chrutvāhamavocaṃ taṃ tarhi vacmyadbhutaṃ tava |
tattvataḥ satyamiti tadbuddhvā cedanumanyase || 217 ||
[Analyze grammar]

yadi tvasatyamiti tadvakṣyasyapratyayena me |
tatastvaṃ jārajātaḥ syāḥ khaṭvāṃ ca prāpnuyāmaham || 218 ||
[Analyze grammar]

anena samayenāṅga vicitraṃ śṛṇu vacmi te |
pūrvaṃ durbhikṣadoṣo 'bhūdrāṣṭre kasyāpi bhūpateḥ || 219 ||
[Analyze grammar]

sa vāhanānāṃ nāgānām śīkarāmbumahābharaiḥ |
sūkarapreyasīpṛṣṭhe svayaṃ cakre kṛṣiṃ nṛpaḥ || 220 ||
[Analyze grammar]

tato dhānyaiḥ samutpannaiḥ samṛddhaḥ sa mahīpatiḥ |
durbhikṣaṃ śamayām āsa prajānāṃ janapūjitaḥ || 221 ||
[Analyze grammar]

evaṃ mayokte vihasanso 'vādīdbālakastadā |
nāgānāṃ vāhanā meghāḥ sūkarapreyasī kṣitiḥ || 222 ||
[Analyze grammar]

viṣṇoḥ sūkararūpasya sā hi priyatamocyate |
tasyāṃ meghāmbubhir dhānyamutpannaṃ cetkimadbhutam || 223 ||
[Analyze grammar]

ity uktvā bāladhūrto māṃ vismitaṃ so 'bravītpunaḥ |
idānīmahamākhyāmi tavāpūrvaṃ kim apy adaḥ || 224 ||
[Analyze grammar]

pratyeṣi yadi vijñāya tatsatyamiti tattvataḥ |
tatte khaṭvāṃ dadāmyetāṃ syātsvaṃ dāso mamānyathā || 225 ||
[Analyze grammar]

tathety ukte mayā so 'tha bāladhūrto 'bravīdidam |
udapādi purā dhūrtapate ko 'pīha bālakaḥ || 226 ||
[Analyze grammar]

akampayatpadabhareṇorvīmutpanna eva yaḥ |
tadaiva vṛddho bhūtvā ca cakre lokāntare padam || 227 ||
[Analyze grammar]

ity uktavantaṃ bālaṃ taṃ tadabuddhvāham abravam |
alīkam etan nāsty atra satyatā kāpy aho iti || 228 ||
[Analyze grammar]

tataḥ sa bālo 'vādīn māṃ jātasyaiva na kiṃ hareḥ |
cakampe caraṇakrāntā vasudhā vāmanākṛteḥ || 229 ||
[Analyze grammar]

tadaiva vṛddhiṃ gatvā ca cakre tena na kiṃ padam |
dyuloke tajjito 'syeva mayā dāsīkṛto 'si ca || 230 ||
[Analyze grammar]

atrāpaṇagatāścaite sarve nau sākṣiṇaḥ paṇe |
tadahaṃ yatra gacchāmi tatrāgaccha samaṃ mayā || 231 ||
[Analyze grammar]

ity uktvā so 'grahīdbālo dhīro māṃ pāṇinā bhuje |
tatrasthāś ca tathaivāsya sākṣyaṃ sarve vyadhurjanāḥ || 232 ||
[Analyze grammar]

tataś ca māmavaṣṭabhya paṇabaddhaṃ sa sānugaḥ |
nayati smāntikaṃ mātuḥ puraṃ pāṭaliputrakam || 233 ||
[Analyze grammar]

tanmātā ca tadānīṃ taṃ dṛṣṭvā sā mām abhāṣata |
āryaputra mayāpy eṣā svapratijñādya pūritā || 234 ||
[Analyze grammar]

ānāyito 'syavaṣṭabhya tvajjātenaiva sūnunā |
ity uktvāvarṇayat sādhvī vṛttāntaṃ sarvasaṃnidhau || 235 ||
[Analyze grammar]

tatas tāṃ bāndhavāḥ sarve svaprajñāsādhitepsitām |
putrāpamṛṣṭakaulīnām abhyanandan kṛtotsavāḥ || 236 ||
[Analyze grammar]

kṛtārthaś ca tayā patnyā sākaṃ tena sutena ca |
uṣitvā ciramatrāhamāgāmujjayinīmimām || 237 ||
[Analyze grammar]

evaṃ santyeva deveha bhartṛbhaktāḥ kulāṅganāḥ |
na punaḥ sarvathā sarvā durvṛttā eva yoṣitaḥ || 238 ||
[Analyze grammar]

ityetāṃ mūladevasya niśamya vadanātkathām |
vikramādityanṛpatistutoṣa saha mantribhiḥ || 239 ||
[Analyze grammar]

ity āścaryāṇi śṛṇvan sa paśyan kurvaṃś ca bhūpatiḥ |
vijitya vikramādityaḥ sadvīpāṃ bubhuje mahīm || 240 ||
[Analyze grammar]

iti saṃyogaviyogair nicitāmākhyāya viṣamaśīlakathām |
kaṇvamuniḥ punaravadattasminmāṃ madanamañcukāvirahe || 241 ||
[Analyze grammar]

evaṃ bhavantyacintyā virahāś ca samāgamāś ca jantūnām |
tatsyāttavāpi nacirānnaravāhanadatta saṃgamaḥ priyayā || 242 ||
[Analyze grammar]

avalambasva dhṛtiṃ tatsuciraṃ bhoktāsi vatsarājasuta |
bhāryāsacivasameto vidyādharacārucakravartipadam || 243 ||
[Analyze grammar]

evaṃ kaṇvarṣigirā labdhadhṛtiḥ kṣapitavirahakālo 'tha |
bhāryā vidyāḥ khecarasāmrājyaṃ ca kramādahaṃ prāptaḥ || 244 ||
[Analyze grammar]

tac ca yathā saṃprāptaṃ varadasyānugrahānmayā śaṃbhoḥ |
ādāveva tadakhilaṃ varṇitavāneva vo mahāmunayaḥ || 245 ||
[Analyze grammar]

iti naravāhanadattaḥ svakathāmākhyāya munijanaṃ nikhilam |
go 'pālakaṃ ca mātulamaharṣayatkaśyapāśrame tasmin || 246 ||
[Analyze grammar]

nītvā ca tatra jaladāgamavāsarāṃs tān āmantrya mātulamṛṣīṃśca tapo 'vanasthān |
prāyāt sadārasacivaḥ sa tato vimānam āruhya khecaracamūpihitāntarikṣaḥ || 247 ||
[Analyze grammar]

prāpya kṣanādṛṣabhakaṃ svanivāsamardriṃ samrājyabhogasukhito dyucarendramadhye |
devyā samaṃ madanamañcukayā sthito 'tha ratnaprabhāprabhṛtibhiś ca sa kalpajīvī || 248 ||
[Analyze grammar]

ityeṣā śaśiśekhareṇa tuhinakṣmābhṛtsutābhyarthanāt sotsāhena bṛhatkathā nigaditā kailāsapṛṣṭhe purā |
utpannair atha śāpataḥ kṣititale kātyāyanādyākṛtīr bibhradbhir gamitā prasiddhimatulāṃ taiḥ puṣpadantādibhiḥ || 249 ||
[Analyze grammar]

etāṃ madvadanodgatāṃ paṭhati yo yo vā śṛṇoty ādarād yaś caitāṃ sukathāṃ bibharti nacirātsa dhvastapāpaḥ kṛtī |
sadvidyādharatāsmavāpya niyataṃ lokaṃ mama prāpnuyād ity asyāś ca tadā varaṃ girisutākāntaḥ kathāyā dadau || 250 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: