Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tataḥ sa vikramādityo jayasainyamavāpa tat |
adhiṣṭhitaṃ svasenānyā tena vikramaśaktinā || 1 ||
[Analyze grammar]

agrāgatena tenaiva sotkena praṇatātmanā |
sarājakena sahitaḥ svabalaṃ sa viveśa ca || 2 ||
[Analyze grammar]

gauḍaḥ śaktikumāro 'yaṃ karṇāṭo 'yaṃ jayadhvajaḥ |
lāṭo vijayavarmāyaṃ kāśmīro 'yaṃ sunandanaḥ || 3 ||
[Analyze grammar]

gopālaḥ sindhurājo 'yaṃ bhillo vindhyabalo 'py ayam |
nirmūkaḥ parasīko 'yaṃ nṛpaḥ praṇamati prabho || 4 ||
[Analyze grammar]

ityāsthāne nṛpānso 'tra pratīhāraniveditān |
samrāṭ saṃmānayām āsa sāmantānsainikānapi || 5 ||
[Analyze grammar]

siṃhalenrasutādivyakanyāhemamṛgāṃś ca tān |
yathārhaṃ satkaroti sma sa savikramaśaktikān || 6 ||
[Analyze grammar]

taiḥ samaṃ sabalo 'nyedyuḥ pratasthe ca tataḥ kṛtī |
sa rājā vikramādityaḥ prāpa cojjayinīṃ purīm || 7 ||
[Analyze grammar]

saṃmānitavisṛṣṭeṣu svadeśānatha rājasu |
jagadānandini prāpte vasantasamayotsave || 8 ||
[Analyze grammar]

latāsu puṣpābharaṇair maṇḍanaṃ kurvatīṣviva |
tanvatīṣviva saṃgītaṃ bhṛṅgayoṣitsu guñjitaiḥ || 9 ||
[Analyze grammar]

nṛtyantīṣviva cāśliṣṭamarutsu vanarājiṣu |
pikeṣu kalaśabdeṣu maṅgalāni paṭhatsviva || 10 ||
[Analyze grammar]

so 'tra tā vikramādityaḥ pariṇinye śubhe 'hani |
siṃhaleśvarakanyāṃ tāṃ te ca dve divyakanyake || 11 ||
[Analyze grammar]

siṃhaleśvarakanyāyā jyeṣṭho bhrātā sahāgataḥ |
siṃhavarmā dadau vedyāṃ mahāntaṃ ratnasaṃcayam || 12 ||
[Analyze grammar]

tatkālametya ca tayor yakṣiṇī divyakanyayoḥ |
asaṃkhyānratnarāśīnsā dadau madanamañjarī || 13 ||
[Analyze grammar]

śaktāhaṃ gantumānṛṇyaṃ deva tvatsukṛtasya kim |
kiṃ tu darśayituṃ bhaktiṃ naitatkiṃcitkṛtaṃ mayā || 14 ||
[Analyze grammar]

tatprasādo 'nayoḥ kāryaḥ kanyayor hariṇasya ca |
ity uktvā ca tiro 'bhūtsā yakṣī rājñābhipūjitā || 15 ||
[Analyze grammar]

tataḥ saṃprāpya bhāryāstāḥ sadvīpāṃ ca mahīṃ kṛtī |
śaśāsa vikramādityo rājā rājyamakaṇṭakam || 16 ||
[Analyze grammar]

sukhitaścāsta viharaṃstadā codyānabhūmiṣu |
grīṣme jaleṣu sarasāṃ dhārāyantragṛheṣu ca || 17 ||
[Analyze grammar]

varṣāsvantaḥpureṣūdyanmṛdaṅgaravahāriṣu |
śaradīndūdayāpānahṛdyaharmyataleṣv api || 18 ||
[Analyze grammar]

āstīrṇasukhaśayyeṣu kālāgurusugandhiṣu |
vāsaveśmasu hemante ca nṛpo 'ntaḥpurair vṛtaḥ || 19 ||
[Analyze grammar]

tasyedṛśasya rājñaś ca nagarasvāmisaṃjñakaḥ |
babhūva grāmaśatabhuk citrakṛjjitaviśvakṛt || 20 ||
[Analyze grammar]

sa dvyahena dvyahenāsmai rājñe prābhṛtaputrikām |
likhitvānyānyayā rūpabhaṅgyā citrakaro dadau || 21 ||
[Analyze grammar]

ekadā cotsavavaśādvismṛtya likhitā na sā |
tena citrakṛtā daivātputrikā nṛpateḥ kṛte || 22 ||
[Analyze grammar]

prāpte ca prābhṛtadine smṛtvā yāvat samākulaḥ |
āste citrakaro hā kiṃ ḍhaukayeyaṃ prabhoriti || 23 ||
[Analyze grammar]

tāvaddūrāgataḥ ko'pi pāntho 'kasmāttam abhyadhāt |
sa cāsya pustikāṃ has te nyasyaiva kvāpy agāllaghu || 24 ||
[Analyze grammar]

kautukāc ca sa yāvattāmudghāṭayati citrakṛt |
tāvaddadarśa tatrāntaścitrasthāṃ putrikāṃ paṭe || 25 ||
[Analyze grammar]

dṛṣṭvaivādbhutarūpāṃ tāṃ nītvā nṛpataye dadau |
prābhṛtaṃ pratyutedṛṅme siddhamadyeti harṣulaḥ || 26 ||
[Analyze grammar]

nṛpatistāṃ tu dṛṣṭvaiva sāścaryaḥ sa jagāda tam |
na bhadra tava rekheyaṃ rekheyaṃ viśvakarmaṇaḥ || 27 ||
[Analyze grammar]

mānuṣo hi kuto vetti likhituṃ rūpamīdṛśam |
tac chrutvā citrakṛdrājñe yathāvṛttaṃ śaśaṃsa saḥ || 28 ||
[Analyze grammar]

tataḥ so 'nanyadṛgrājā tāṃ paśyan putrikāṃ sadā |
svapne dvīpāntare 'drākṣīttadrūpām eva kanyakām || 29 ||
[Analyze grammar]

saṃgamaṃ bhajate yāvat sokaḥ sotsukayā tayā |
tāvat prabodhitaḥ so 'bhūdyāmikena niśākṣaye || 30 ||
[Analyze grammar]

prabuddho bhagnatatsvapnasamāgamasukhaś ca saḥ |
yāmikaṃ taṃ krudhā rājā nagaryā nirakālayat || 31 ||
[Analyze grammar]

kva pānthaḥ pustikā kvāsya kva tasyāṃ citraputrikā |
tasyā eva sajīvāyāḥ svapne saṃdarśanaṃ kva ca || 32 ||
[Analyze grammar]

tadeṣā daivaghaṭanā kanyā sāstīti vakti me |
na ca jānāmi taddvīpaṃ prāpnuyāṃ tatkathaṃ nu tām || 33 ||
[Analyze grammar]

ityādi cintayanso 'tha sarvatrāratimānnṛpaḥ |
smarajvareṇa jajvāla paryākulaparicchadaḥ || 34 ||
[Analyze grammar]

sasaṃtāpaś ca vijaye kṣatrā bhadrāyudhena saḥ |
śanaistatkāraṇaṃ pṛṣṭo jagādaivaṃ mahīpatiḥ || 35 ||
[Analyze grammar]

śṛṇu tadvacmi te mittraṃ jñātaṃ tāvadadastvayā |
yaccitraputrikā tena dattā citrakareṇa me || 36 ||
[Analyze grammar]

tāṃ cintayaṃś ca supto 'haṃ svapne jānāmi vāridhim |
uttīrya prāpya nagaraṃ praviṣṭo 'smy atisundaram || 37 ||
[Analyze grammar]

tatrāpaśyamahaṃ bahvīḥ sāyudhāḥ kanyakāḥ puraḥ |
tā māṃ dṛṣṭvā jahi jahītyuccaiḥ kalakalaṃ vyadhuḥ || 38 ||
[Analyze grammar]

tataḥ sasaṃbhramā kāpi jāne māmetya tāpasī |
praveśyaiva nijaṃ gehaṃ saṃkṣepādidam abravīt || 39 ||
[Analyze grammar]

puruṣadveṣiṇī putra rājaputrīyamāgatā |
ito malayavatyākhyā viharantī yadṛcchayā || 40 ||
[Analyze grammar]

dṛṣṭamātraṃ ca puruṣaṃ kanyābhir ghātayaty asau |
etābhistena rakṣārthaṃ mayeha tvaṃ praveśitaḥ || 41 ||
[Analyze grammar]

ity uktvā tāpasī sadyaḥ strīveṣaṃ sā vyadhānmama |
avadhyāḥ kanyakāstāstu matvā soḍhaṃ mayāpi tat || 42 ||
[Analyze grammar]

yāvat praviṣṭām atraiva sakanyāṃ tāṃ nṛpātmajām |
paśyāmi tāvac citrasthā yā mayādarśi saiva sā || 43 ||
[Analyze grammar]

acintayaṃ ca dhanyo 'haṃ yaccitralikhitāmimām |
dṛṣṭvā punaś ca paśyāmi sākṣātprāṇasamāmiti || 44 ||
[Analyze grammar]

rājaputrī ca sā tāvat tāpasīṃ tāṃ sakanyakā |
dṛṣṭo 'smābhiḥ praviṣṭo 'tra pumān ko 'pīty abhāṣata || 45 ||
[Analyze grammar]

pumān kutaḥ prāghuṇikā sthitaiṣā me svasuḥ sutā |
iti tāṃ tāpasī sāpi pratyavocat pradarśya mām || 46 ||
[Analyze grammar]

tataḥ sā rājatanayā strīrūpam apivīkṣya mām |
vismṛtya puruṣadveṣaṃ sadyaḥ smaravaśābhavat || 47 ||
[Analyze grammar]

āsītkaṇṭakitā kiṃciccintayantīva niścalā |
labdhacchidreṇa kāmena kīliteva samaṃ śaraiḥ || 48 ||
[Analyze grammar]

kṣaṇāc ca tāpasīṃ tāṃ sā vyāharadrajakanyakā |
tarhyāryetvatsvasṛsutā mamāpi prāghuṇī na kim || 49 ||
[Analyze grammar]

āyātu madguhamiyaṃ praheṣyāmyarcitāmimām |
ity uktvādāya pāṇau māmanaiṣītsā svamandiram || 50 ||
[Analyze grammar]

ahaṃ ca labdhacitto 'syā jāne tatra tathetyagām |
anvamanyata māṃ sāpi vidagdhā vṛddhatāpasī || 51 ||
[Analyze grammar]

tato 'haṃ sthitavāṃs tatra rājaputryā tayā saha |
krīḍantyā kanyakānyonyavivāhādivinodanaiḥ || 52 ||
[Analyze grammar]

na ca māmamucatpārśvātkṣaṇaṃ sā madgatekṣaṇā |
yatra nāhaṃ na sā tasyai kācanārocata kriyā || 53 ||
[Analyze grammar]

atha tāḥ kanyakāḥ kṛtvā vadhūṃ tāṃ rājakanyakām |
māṃ varaṃ cāvayor jāne vivāhaṃ krīḍayā vyadhuḥ || 54 ||
[Analyze grammar]

kṛtodvāhau tataścāvāṃ praviṣṭau vāsakaṃ niśi |
niḥśaṅkā tatra māṃ sā ca kaṇṭhe rājasutāgrahīt || 55 ||
[Analyze grammar]

tatkālaṃ ca mayātmānaṃ prakāśyāliṅgitaiva sā |
siddheṣṭahṛṣṭā dṛṣṭvā māmāsīllajjānatā kṣaṇam || 56 ||
[Analyze grammar]

pravartayāmi surate yāvac caitāṃ hṛtatrapām |
tāvat prabodhito 'smīha yāmikena durātmanā || 57 ||
[Analyze grammar]

tadbhadrāyudha nedānīṃ citre svapne ca dṛṣṭayā |
tayā malayavatyāhaṃ vinā jīvitumutsahe || 58 ||
[Analyze grammar]

ity uktavantaṃ rājānaṃ sayasvapnamavetya saḥ |
bhadrāyudhaḥ pratīhārastamāśvāsyaivamuktavān || 59 ||
[Analyze grammar]

kṛtsnaṃ cetsmaryate samyaktattadālikhatāṃ paṭe |
devena nagaraṃ yāvadupāyo 'tra nirūpyate || 60 ||
[Analyze grammar]

iti bhadrāyudhenoktaḥ sa rājā likhati sma tat |
paṭe puravaraṃ sarvaṃ tadvṛttāntaṃ ca tatkṣaṇam || 61 ||
[Analyze grammar]

taṃ citrapaṭamādāya pratīhārastadaiva saḥ |
maṭhaṃ navaṃ kārayitvā tatra bhittāvalambayat || 62 ||
[Analyze grammar]

maṭhe cātrākarod dūradeśād āgatabandinām |
sattre saḍrasam āhāraṃ savastrayugakāñcanam || 63 ||
[Analyze grammar]

yaścitrasthamidaṃ vetti puraṃ ko'pi sa eti cet |
mamāvedya iti prādādajñāṃ ca maṭhavartinām || 64 ||
[Analyze grammar]

atrāntare grīṣmavanaṃ mallikāmodimārutam |
chāyāniṣaṇṇapathikaṃ dṛṣṭvā puṣpitapāṭalam || 65 ||
[Analyze grammar]

ājagāmāmbudaśyāmo gurugambhīragarjitaḥ |
ketakodāmadaśanaḥ prāvṛṭkālamadadvipaḥ || 66 ||
[Analyze grammar]

tatkālaṃ tasya paurastyapavaneddha ivāyayau |
vṛddhiṃ virahadāvāgnirvikramādityabhūpateḥ || 67 ||
[Analyze grammar]

himaṃ hāralate dehi siñca citrāṅgi candanaiḥ |
pattralekhe 'bjinīpattraśayanaṃ śiśiraṃ kuru || 68 ||
[Analyze grammar]

kaṃdarpasene kadalīdalair vitara mārutam |
iti tadvāranārīṇāṃ tadā śuśruvire giraḥ || 69 ||
[Analyze grammar]

kramāc ca vidyudviṣamaḥ śaśāmāsya ghanāgamaḥ |
rājñaḥ savirahajvālo na punarmadanajvaraḥ || 70 ||
[Analyze grammar]

pānthāḥ pathi pravartantāṃ dūrasthānāṃ pravṛttayaḥ |
priyāḥ priyāṇāṃ grathyantāṃ jāyantāṃ tatsamāgamāḥ || 71 ||
[Analyze grammar]

ityādiśantīva tataḥ kalahaṃsaravaiḥ śarat |
āgātphullāmbujamukhī sakāśakusumasmitā || 72 ||
[Analyze grammar]

tasyāṃ dūrāgato bandī tatra kṣattṛkṛte maṭhe |
bhojanārthī viveśaiko niśamya khyātimekadā || 73 ||
[Analyze grammar]

nāmnā śambarasiddhiḥ sa maṭhe 'tra kṛtabhojanaḥ |
āttavastrayugaścitrapaṭaṃ bhittau dadarśa tam || 74 ||
[Analyze grammar]

vibhāvya tatra citrasthaṃ nagaraṃ tatsa vismitaḥ |
jagāda bandī kenedamaho ālikhitaṃ puram || 75 ||
[Analyze grammar]

yadekena mayā dṛṣṭaṃ likhitaṃ yena tena ca |
dvitīyeneti jāne 'haṃ nāpareṇeti kenacit || 76 ||
[Analyze grammar]

etac chrutvā maṭhajanenoktaṃ bhadrāyudhasya tat |
tattena svayametyāsau bandī ninye nṛpāntikam || 77 ||
[Analyze grammar]

kiṃ tvayā nagaram satyaṃ taddṛṣṭam iti bhūbhṛtā |
tatra śambarasiddhiḥ sa paripṛṣṭo 'bravīd idam || 78 ||
[Analyze grammar]

dṛṣṭaṃ mayā tanmalayapuraṃ nāma mahāpuram |
bhramatā bhuvamuttīrya vāridhiṃ dvīpamadhyagam || 79 ||
[Analyze grammar]

tasminmalayasiṃhākhyo nagare 'sti mahīpatiḥ |
tasyāsti nāmnā malayavatītyanupamā sutā || 80 ||
[Analyze grammar]

puruṣadveṣiṇī sā ca svapne jātu kathaṃcana |
vihāranirgatā kaṃcinmahāpuruṣamaikṣata || 81 ||
[Analyze grammar]

tenālokitamātreṇa sa bhīta iva tatkṣaṇam |
niryayau manasastasyāḥ puruṣadveṣadurgrahaḥ || 82 ||
[Analyze grammar]

nītvātha taṃ svabhavanaṃ svapna eva vidhāya ca |
vivāhaṃ tena sahitā vāsaveśma viveśa sā || 83 ||
[Analyze grammar]

tatra tena sama myāvat sevate suratotsavam |
tāvadvāsasthayā dāsyā sā niśānte prabodhitā || 84 ||
[Analyze grammar]

tato nirvāsya kopāt tāṃ dāsīṃ svapnāvalokitam |
taṃ smarantī priyatamaṃ prājvaladvirahāgninā || 85 ||
[Analyze grammar]

apaśyantī gatiṃ kāṃcitsmareṇa vivaśīkṛtā |
utthāyotthāya śayane srastāṅgī nyapatatparam || 86 ||
[Analyze grammar]

mūkeva bhūtākrānteva tamaḥsaṃmohiteva ca |
nottaraṃ pṛcchataḥ kiṃcid dadau parijanasya sā || 87 ||
[Analyze grammar]

vijñāya pitrā mātrā ca tataḥ pṛṣṭātikṛcchrataḥ |
śaśaṃsa svapnavṛttāntaṃ sā tamāptasakhīmukhe || 88 ||
[Analyze grammar]

tataḥ pitrā kṛtāśvāsā pratijñām akaroc ca sā |
viśrāmyagniṃ tam āpnomi ṣaḍbhir māsair na ced iti || 89 ||
[Analyze grammar]

pañca māsā gatāścādya tasyāḥ ko vetti bhāvi kim |
itīdṛktatra vṛttāntaḥ pure parigato mayā || 90 ||
[Analyze grammar]

evaṃ tena sasaṃvādamukte śambarasiddhinā |
jātārthaniścaye hṛṣṭe rājñi bhadrāyudho 'bhyadhāt || 91 ||
[Analyze grammar]

siddhaṃ kāryaṃ sa deśo hi tvadvaśaḥ sanṛpaḥ prabho |
tattatra gamyatāṃ yāvanmāsaḥ ṣaṣṭho na yātyataḥ || 92 ||
[Analyze grammar]

iti tenodite kṣattrā tadākhyātārthavistaram |
kṛtvā śambarasiddhiṃ tam agre bhūridhanārcitam || 93 ||
[Analyze grammar]

raviraśmiṣu saṃpātaṃ pāṇḍimānaṃ dhaneṣu ca |
sarittoyeṣu kārśyaṃ ca nirasyeva nijaṃ nṛpaḥ || 94 ||
[Analyze grammar]

nirātaṅkaḥ sa saṃpadya tadaiva dayitāṃ prati |
pratasthe vikramādityaḥ sainyena laghunā vṛtaḥ || 95 ||
[Analyze grammar]

gatvā krameṇa tīrṇābdhiryāvat prāptaḥ puraṃ sa tat |
tāvaddadarśa tatrāgre janaṃ kolāhalākulam || 96 ||
[Analyze grammar]

eṣā malayavatyadya pūrṇe ṣāṇmāsike 'vadhau |
aprāptadayitā vahniṃ rājaputrī vivikṣati || 97 ||
[Analyze grammar]

ityatra śuśrāva janātpṛṣṭādatha sa bhūpatiḥ |
upāgāc ca sa taṃ deśaṃ racitā yatra taccitā || 98 ||
[Analyze grammar]

taddarśanādapasṛte jane tatra dadarśa tam |
dṛśorakāṇḍapīyūṣavarṣaṃ sā rājakanyakā || 99 ||
[Analyze grammar]

so 'yaṃ prāṇeśvaraḥ svapnapariṇetā mamāgataḥ |
tattātasyocyatāṃ śīghram iti smāha ca sā sakhīḥ || 100 ||
[Analyze grammar]

tābhir gatvā tathaivoktastatpitā so 'tha bhūpatiḥ |
nirduḥkho jātaharṣastaṃ prahvo rājānamabhyagāt || 101 ||
[Analyze grammar]

tatkālamutkṣipya bhujaṃ tena śambarasiddinā |
uccair avasarajñena vandinedamapaṭhyata || 102 ||
[Analyze grammar]

jaya nijatejaḥsādhitabhūtagaṇa mlecchavipinadāvāgne |
jaya deva saptasāgarasīmamahīmāninīnātha || 103 ||
[Analyze grammar]

jaya vijitasakalapārthivavinataśirodhāritātigurvājña |
jaya viṣamaśīla vikramavārinidhe vikramāditya || 104 ||
[Analyze grammar]

ity ukte vandinā taṃ sa vikramādityamāgatam |
buddhvā malayasiṃho 'tra rājā jagrāha pādayoḥ || 105 ||
[Analyze grammar]

viveśa ca kṛtātithyastena sākaṃ svamandiram |
tayā malayavatyā ca duhitrā mṛtyumuktayā || 106 ||
[Analyze grammar]

dadau ca tāṃ sutāṃ tasmai vikramādityabhūbhṛte |
sa rājā tena jāmātrā manvānaḥ kṛtakṛtyatām || 107 ||
[Analyze grammar]

yathā citre tathā svapne yathā svāpne tathaiva tām |
vilokya sākṣānmalayavatīmaṅkagatāṃ priyām || 108 ||
[Analyze grammar]

sa cāpi vikramādityastadadbhutamamanyata |
phalaṃ śailasutākāntaprasādasuraśākhinaḥ || 109 ||
[Analyze grammar]

atha tāmādāya vadhūṃ nirvṛtim iva rūpiṇīṃ sa malayavatīm |
uttīrya vārirāśiṃ sotkalikaṃ suciravirahamiva || 110 ||
[Analyze grammar]

tattatprābhṛtahastaiḥ praṇamyamānaḥ pade pade bhūpaiḥ |
nijanagarīmujjayinīṃ pratyāgādvikramādityaḥ || 111 ||
[Analyze grammar]

prabhāvam ālokya ca tatra tasya taṃ yathecchasatyīkṛtacitrakautukam |
visismiye ko na jaharṣa ko na vā cakāra ko vā na mahotsavaṃ janaḥ || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: