Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

ity uktvā vikramādityadevāyāsthānavartini |
anaṅgadevaḥ punarapyevaṃ kathayati sma saḥ || 1 ||
[Analyze grammar]

tato bhuktottaraṃ sā māṃ sakhīmadhyasthitābravīt |
anaṅgadeva sarvaṃ te kathayāmyadhunā śṛṇu || 2 ||
[Analyze grammar]

eṣāhaṃ dhanadabhrāturmaṇibhadrasya gehinī |
dundubheryakṣarājasya sutā madanamañjarī || 3 ||
[Analyze grammar]

sāhaṃ tīreṣu saritāṃ śaileṣūpavaneṣu ca |
manohareṣu vyaharaṃ bhartrā saha sukhaṃ sadā || 4 ||
[Analyze grammar]

ekadā ca gatābhūvamujjayinyāmahaṃ kila |
udyānaṃ makarandākhyaṃ vihartuṃ vallabhānvitā || 5 ||
[Analyze grammar]

tatra daivāduṣasyekaḥ khaṇḍakāpālikādhamaḥ |
vihāraśramasaṃsuptaprabuddhāṃ paśyati sma mām || 6 ||
[Analyze grammar]

sa kāmavaśagaḥ pāpo bhāryātve homakarmaṇā |
mantreṇa māṃ sādhayituṃ prāvartiṣṭa śmaśānagaḥ || 7 ||
[Analyze grammar]

tadahaṃ svaprabhāveṇa buddhvā bhartre nyavedayam |
tenāpyāveditaṃ bhrāturjyāyaso dhanadasya tat || 8 ||
[Analyze grammar]

dhanādhyakṣeṇa gatvā ca vijñaptaḥ kamalodbhavaḥ |
sa cāpi bhagavānevaṃ brahma dhyātvā tam abhyadhāt || 9 ||
[Analyze grammar]

satyaṃ sa bhrātṛjāyāṃ te kapālī hartumudyataḥ |
yakṣasādhanamantrāṇāṃ śaktisteṣāṃ hi tādṛśī || 10 ||
[Analyze grammar]

tayā tu vikramādityo mantreṇākṛṣyamāṇayā |
ākrandanīyo nṛpatiḥ sa rakṣiṣyati tāṃ tataḥ || 11 ||
[Analyze grammar]

etadbrahmavaco 'bhyetya madbhartre dhanado 'bravīt |
madbhartā mahyamāha sma kumantracakitātmane || 12 ||
[Analyze grammar]

tāvac ca kramasiddhena mantreṇākṛṣṭavān sa mām |
homaṃ kurvañ śmaśānasthaḥ khaṇḍakāpālikaḥ svataḥ || 13 ||
[Analyze grammar]

ahaṃ ca mantrākṛṣṭā tadvitrastā pitṛkānanam |
prāpamasthikapālāḍhyaṃ bhair avaṃ bhūtasevitam || 14 ||
[Analyze grammar]

tatrāpaśyaṃ ca taṃ duṣṭakāpālikam ahaṃ tadā |
hutāgnim arcitottānaśavādhiṣṭhitamaṇḍalam || 15 ||
[Analyze grammar]

sa ca kāpālikaḥ prāptāṃ dṛṣṭvā māṃ darpamohitaḥ |
agātkathaṃcidācāntuṃ nadīṃ daivādadūragām || 16 ||
[Analyze grammar]

tatkṣaṇaṃ saṃmṛtabrahmavacanāhamacintayam |
kiṃ nākrandāmi rājānaṃ sa rātrau jātviha bhramet || 17 ||
[Analyze grammar]

ityetaccintayitvoccaistatrākranditavaty aham |
paritrāyasva māṃ deva vikramāditya bhūpate || 18 ||
[Analyze grammar]

jagradrakṣāmaṇe paśya valātkulavadhūṃ satīm |
gṛhiṇīṃ maṇibhadrasya dhanādhyakṣānujanmanaḥ || 19 ||
[Analyze grammar]

dundubhestanayāṃ yakṣīṃ nāmnā madanamañjarīm |
kāpāliko 'yaṃ tvadrājye māṃ dhvaṃsayitumudyataḥ || 20 ||
[Analyze grammar]

ityākranditavatyeva jvalantam iva tejasā |
kṛpāṇapāṇimāyāntaṃ tamadrākṣamahaṃ nṛpam || 21 ||
[Analyze grammar]

sa ca māmavadadbhadre mā bhaiṣīrnivṛtā bhava |
ahaṃ kāpālikādasmādrakṣāmī bhavatīṃ śubhe || 22 ||
[Analyze grammar]

ko hi rājye mamādharmamīdṛśaṃ kartumīśvaraḥ |
ity uktvāgniśikhaṃ nāma vetālaṃ sa samāhvayat || 23 ||
[Analyze grammar]

sa cāhūto jvalannevaḥ pāṃśurūrdhvaśiroruhaḥ |
upetyaivābravīdbhūpaṃ kiṃ karomyādiśeti tam || 24 ||
[Analyze grammar]

atha rājābravīdeṣe paradārāpahārakṛt |
pāpaḥ kāpāliko hatvā bhavatā bhakṣyatāmiti || 25 ||
[Analyze grammar]

tataḥ so 'gniśikhas tasmiñ śave 'rcāmaṇḍalasthite |
praviśyādhāvadutthāya prasāritabhujānanaḥ || 26 ||
[Analyze grammar]

agrahījjaṅghayoḥ paścāttaṃ cācāntaparāgatam |
kāpālikaṃ sa vetālaḥ palāyanaparāyaṇam || 27 ||
[Analyze grammar]

nabhasi bhrāmayitvā ca kṣipramāsphoṭya ca kṣitau |
dehaṃ manorathaṃ caiva samamasya vyacūrṇayat || 28 ||
[Analyze grammar]

hataṃ kāpālinaṃ dṛṣṭvā bhūteṣvāmiṣagardhiṣu |
āgādyamaśikho nāma vetālas tatra durmadaḥ || 29 ||
[Analyze grammar]

etyaiva tadagṛhṇātsa kāpālikakalevaram |
tataḥ so 'gniśikhaḥ pūrvo vetālastama bhāṣata || 30 ||
[Analyze grammar]

are śrīvikramādityadevasyādeśato mayā |
kāpāliko 'yaṃ nihato durācāra tvamasya kaḥ || 31 ||
[Analyze grammar]

etac chrutvā yamaśikhaḥ prāha tvaṃ brūhi tarhi me |
kiṃprabhāvaḥ sa rājeti tataḥ so 'gniśikho 'bravīt || 32 ||
[Analyze grammar]

tatprabhāvaṃ na cedvetsi tadahaṃ śṛṇu vacmi te |
ihābhūḍḍākineyākhyaḥ sudhīraḥ kitavaḥ puri || 33 ||
[Analyze grammar]

sa jātu hṛtasarvasvaḥ kitavaidyūrtamāyayā |
adhikāvarjitānyārthanimittaṃ tair abadhyata || 34 ||
[Analyze grammar]

asvatvādadadantaṃ ca tair eva laguḍādibhiḥ |
tāḍyamāno 'vatasthe ca grāvabhūto mṛto yathā || 35 ||
[Analyze grammar]

tataḥ sa sabhyaiḥ sarvaistarnītvā pāpaiḥ sa cikṣipe |
mahāndhakūpe saṃbhāvya jīvato 'smātpratikriyām || 36 ||
[Analyze grammar]

sa ca tatrātigambhīre kitavo ḍākineyakaḥ |
kūpe bhraṣṭo dadarśo 'gnau mahāntau puruṣāvubhau || 37 ||
[Analyze grammar]

tau ca taṃ patitaṃ sāmnā dṛṣṭvā bhītam apṛcchatām |
kas tvaṃ kutaś ca kūpe 'smin patito 'syucyatām iti || 38 ||
[Analyze grammar]

athāśvasya svavṛttāntaṃ dyūtakāro nivedya saḥ |
tāv apy apṛcchad brūtaṃ me kau kutaś ca yuvām iha || 39 ||
[Analyze grammar]

tac chrutvā tau jagadatuḥ puruṣāvavaṭasthitau |
āvāmasyāḥ puro bhadra śmaśāne brahmarākṣasau || 40 ||
[Analyze grammar]

agṛhṇīva ca tāvāvāmihaiva puri kanyake |
mukhyamantrisutāmekāmanyāṃ mukhyavaṇiksutām || 41 ||
[Analyze grammar]

na ca mocayituṃ kaś citte śaknoti sma kanyake |
māntriko dīptamantro 'pi pṛthvyāmasmatsakāśataḥ || 42 ||
[Analyze grammar]

buddhvātha vikramādityadevastatpitṛvatsalaḥ |
tatrāgādyatra kanye te pitroḥ sakhyātsaha sthite || 43 ||
[Analyze grammar]

taṃ dṛṣṭvaiva nṛpaṃ muktvā kanyake te palāyitum |
icchantāvapi naivāvāṃ tato gantumaśaknuvaḥ || 44 ||
[Analyze grammar]

āpaśyāva diśaḥ sarvā jvalantīs tasya tejasā |
tato 'badhnātsa nṛpatirdṛṣṭvā nau svaprabhāvataḥ || 45 ||
[Analyze grammar]

jātamṛtyubhayau dīnau vīkṣya caivaṃ samādiśat |
bhoḥ pāpāvandhakūpāntarvasataṃ vatsarāvadhi || 46 ||
[Analyze grammar]

muktābhyāṃ ca tataḥ kāryaṃ bhavadbhyāṃ nedṛśaṃ punaḥ |
kariṣyataścettadahaṃ nigrahīṣyāmi vāṃ tataḥ || 47 ||
[Analyze grammar]

ityādiśyāndhakūpe 'tra tenāvāṃ kṣapitāvimau |
rājñā viṣamaśīlena kṛpayā na vipāditau || 48 ||
[Analyze grammar]

aṣṭabhir divasaiḥ kūpanivāsasyāsya cāvayoḥ |
avadhiḥ pūryate varṣādito mucyāvahe tataḥ || 49 ||
[Analyze grammar]

tadbhakṣyaṃ kiṃcidetāni yadyahāni dadāsi nau |
taduddhṛtyāmutaḥ kūpāttvāṃ kṣipāvo bahiḥ sakhe || 50 ||
[Analyze grammar]

aṅgīkṛtya na ceddāsyasyāvābhyāṃ bhakṣyamuddhṛtaḥ |
tatastvāṃ bhakṣayiṣyāvo niścitaṃ nirgatāvitaḥ || 51 ||
[Analyze grammar]

ity uktvā brahmarakṣobhyāṃ tābhyāṃ sa kitavas tataḥ |
tatheti pratipannārthaḥ kūpādbahirudasyata || 52 ||
[Analyze grammar]

sa kūpādudgatopaśyaṃstadarthaprāptimanyathā |
paṇāyituṃ mahāmāṃsaṃ śmaśānaṃ prāviśanniśi || 53 ||
[Analyze grammar]

tatkālaṃ tiṣṭhatā tatra sa dṛṣṭaḥ kitavo mayā |
gṛhṇātu kaścid vikrīṇe mahāmāṃsam iti bruvan || 54 ||
[Analyze grammar]

ahaṃ gṛhṇāmi kiṃ mūlyaṃ mārgasītyudite mayā |
rūpaprabhāvau svau dehi mahyamityabravīc ca saḥ || 55 ||
[Analyze grammar]

vīra kiṃ kuruṣe tābhyāmity uktaś ca mayā punaḥ |
uktvā kṛtsnaṃ svavṛttāntam evaṃ sa kitavo 'bhyadhāt || 56 ||
[Analyze grammar]

tat tvadrūpaprabhāvābhyāṃ tān ākṛṣya dadāmy aham |
kitavān brahmarakṣobhyāṃ bhakṣyaṃ sabhyayutān arīn || 57 ||
[Analyze grammar]

tac chrutvā dhair yatuṣṭena tasmai dyūtakṛte mayā |
dattau rūpaprabhāvau svavābhāṣya dinasaptakam || 58 ||
[Analyze grammar]

tābhyām ākṛṣya kūpe tān kramāt kṣiptvāpakāriṇaḥ |
nayati sma sa saptāhādbrahmarākṣasabhakṣyatām || 59 ||
[Analyze grammar]

tato mayā svīkṛtayoḥ svayo rūpaprabhāvayoḥ |
so 'bravīḍḍākineyo māṃ dyūtakāro bhayākulaḥ || 60 ||
[Analyze grammar]

nādya dattaṃ mayā bhakṣyamaṣṭamaṃ tadahastayoḥ |
tanmāṃ nirgatya tau brahmarākṣasau bhakṣayiṣyataḥ || 61 ||
[Analyze grammar]

tad atra kiṃ mayā kāryaṃ brūhi mitraṃ hi me bhavān |
ity uktavantaṃ tamahaṃ saṃstavaprītito 'bravam || 62 ||
[Analyze grammar]

yadyevaṃ tattvayā tābhyāṃ rākṣasābhyāṃ hi khāditāḥ |
kitavāste tavārthe tau rākṣasāvadmy ahaṃ punaḥ || 63 ||
[Analyze grammar]

tattau darśaya me mitrety uktavāṃstena tatkṣaṇam |
nītastatūpanikaṭaṃ kitavena tathety aham || 64 ||
[Analyze grammar]

avāṅmukhaś ca yāvattaṃ kūpaṃ paśyāmyaśaṅkitaḥ |
tāvattenāsmi dattvārdhacandraṃ kṣiptastadantare || 65 ||
[Analyze grammar]

kūpāntaḥ patitasyātha rakṣobhyāṃ bhakṣyabuddhitaḥ |
gṛhītasya samaṃ tābhyāṃ bāhuyuddhamabhūnmama || 66 ||
[Analyze grammar]

yadātivartituṃ bāhubalaṃ nāśaknutāṃ mama |
yuddhaṃ tyaktvā tadā kastvamiti tau māmapṛcchatām || 67 ||
[Analyze grammar]

tato mayā ḍākineyavṛttāntātprabhṛti svake |
vṛttānte kathite maitrīṃ kṛtvā māṃ vadataḥ sma tau || 68 ||
[Analyze grammar]

aho tavāvayosteṣāṃ kitavānāṃ ca kīdṛśī |
avasthā vihitā tena kitavena durātmanā || 69 ||
[Analyze grammar]

yeṣāṃ na maittrī na ghṛṇā nopakāraḥ spṛśenmanaḥ |
teṣu cchalaikavidyeṣu viśvāsaḥ kitaveṣu kaḥ || 70 ||
[Analyze grammar]

sāhasaṃ nair apekṣyaṃ ca kitavānāṃ nisargajam |
ṭhiṇṭhākarālasya kathā tathā ca śrūyatāṃ tvayā || 71 ||
[Analyze grammar]

asyāmevojjayinyāṃ sa dyūtakāro 'bhavatpuri |
pūrvaṃ ṭhiṇṭhākarālākhyo viṣamo 'nvarthanāmakaḥ || 72 ||
[Analyze grammar]

tasya hārayato nityaṃ dyūte ye jayino 'pare |
te pratyahaṃ dyūtakārāḥ kapardakaśataṃ daduḥ || 73 ||
[Analyze grammar]

tenāpaṇātsa godhūmacūrṇaṃ krītvā dinātyaye |
cakārāpūpikāḥ kvāpi mṛditvā karpare 'mbhasā || 74 ||
[Analyze grammar]

gatvā śmaśāne paktvā tāścitāgnāvetya cāgrataḥ |
mahākālasya taddīpaghṛtābhyaktā abhakṣayat || 75 ||
[Analyze grammar]

tatraiva ca mahākāladevāgārāṅgaṇe sadā |
upadhānīkṛtabhujaḥ sa suṣvāpa kṣitau niśi || 76 ||
[Analyze grammar]

ekadā rajanau tatra mahākālaniketane |
mātṛmaṇḍalayakṣādipratimās tasya paśyataḥ || 77 ||
[Analyze grammar]

sphurantīrmantrasāṃnidhyānmatirevamajāyata |
na karomi kimarthārtham upāyamiha yuktitaḥ || 78 ||
[Analyze grammar]

siddhaścedbhadramathavā na siddhaḥ kā kṣatirmama |
ityālocyābravīddyūtāyākṣipandevatāḥ sa tāḥ || 79 ||
[Analyze grammar]

eta bhoḥ saha yuṣmābhir dīvyāmīhāham eva ca |
sabhyas tathā pātayitā jitaṃ sadyaś ca dīyate || 80 ||
[Analyze grammar]

ity uktāstena tāstūṣṇīṃ yattasthustadapātayat |
ṭhiṇṭhākarālaḥ sa paṇaṃ kṛtvā citrā varāṭikāḥ || 81 ||
[Analyze grammar]

aṅgīkṛtaṃ pātanaṃ syātkitavenāniṣedhatā |
iti dyūte hi sarvatra sthitirdyūtakṛtāṃ sadā || 82 ||
[Analyze grammar]

tato jitvā bahu svarṇaṃ devatāstā jagāda saḥ |
jitaṃ prayacchata dhanaṃ mahyamābhāṣitaṃ yathā || 83 ||
[Analyze grammar]

ity ucyamānāḥ kitavenāsakṛt tena tā yadā |
devatā nālapan kiṃcit tadā vakti sma sa krudhā || 84 ||
[Analyze grammar]

yadi sthitāḥ sthas tūṣṇīṃ tatkriyate kitavasya yat |
adattahāritārthasya śilābhūtasya tiṣṭhataḥ || 85 ||
[Analyze grammar]

yamadaṃṣṭrāgratīkṣṇena krakacenāṅgapāṭanam |
tadahaṃ vaḥ kariṣyāmi nahyapekṣāsti kāpi me || 86 ||
[Analyze grammar]

ity uktvā yāvadādāya krakacaṃ so 'bhidhāvati |
tāvattasmai daduḥ svarṇaṃ devatāstā yathājitam || 87 ||
[Analyze grammar]

hārayitvā ca tatprātarnaktametya tathaiva saḥ |
ācakarṣa haṭhadyūtenārthaṃ mātṛgaṇātpunaḥ || 88 ||
[Analyze grammar]

evaṃ sa kurute yāvat pratyahaṃ tāvadekadā |
jagāda devī cāmuṇḍā mātṛstāḥ khinnamānasāḥ || 89 ||
[Analyze grammar]

ito 'haṃ nirgato dyūtādityāhūto bravīti yaḥ |
sa nākṣepya iti dyūte śailīyaṃ mātṛdevatāḥ || 90 ||
[Analyze grammar]

tasmādāhvayamānaṃ taṃ tadevoktvā nirasyata |
iti cāmuṇḍayoktāstā devyaścetasi tadvyadhuḥ || 91 ||
[Analyze grammar]

niśi prāptaṃ kṛtāhvānaṃ kitavaṃ taṃ ca devane |
nirgatāḥ sma ito dyūtādityūcuḥ sarvadevatāḥ || 92 ||
[Analyze grammar]

evaṃ nirākṛtaṣṭhiṇṭhākarālastābhir eva saḥ |
tatprabhuṃ taṃ mahākālamevāhvayata devitum || 93 ||
[Analyze grammar]

so 'pi labdhāvakāśaṃ taṃ matvā haṭhadurodare |
nirgato 'ham ito dyūtād iti devaḥ kilābravīt || 94 ||
[Analyze grammar]

akṣīṇadoṣādviṣamādiṣṭāniṣṭabhayojjhitāt |
durjanādbata devā apyaśaktā iva bibhyati || 95 ||
[Analyze grammar]

tathā durodarācārabhagnakaitavayuktinā |
tena ṭhiṇṭhākarālena khinnenaivamacintyata || 96 ||
[Analyze grammar]

aho dyūtasthitiṃ devaiḥ śikṣitvāsmi nirākṛtaḥ |
tad etam eva deveśam idānīṃ śaraṇaṃ śraye || 97 ||
[Analyze grammar]

ityākalayya hṛdaye parigṛhyaiva pādayoḥ |
stuvaṃṣṭhiṇṭhākarālastaṃ mahākālaṃ vyajijñapat || 98 ||
[Analyze grammar]

devyā dyūtajiteṣvinduvṛṣakuñjaracarmasu |
jānunyastakapolaṃ te naumi nagnāṅgamāsitam || 99 ||
[Analyze grammar]

yadicchāmātratas tās tā vibhūtīr dadate surāḥ |
yo nirīho jaṭābhasmakapālaikaparigrahaḥ || 100 ||
[Analyze grammar]

sa salobho 'dya jātastvaṃ mandapuṇye kathaṃ mayi |
yadalpahetor mām evaṃ hā vañcayitum īhase || 101 ||
[Analyze grammar]

kalpavṛkṣo 'py adhanyānāṃ nāśāṃ pūrayati dhruvam |
yadbibharṣi na māṃ nātha bhṛtaviśvo 'pi bhair ava || 102 ||
[Analyze grammar]

tatprapannasya me kaṣṭavyasanāviṣṭacetasaḥ |
vyatikramam api sthāṇo bhagavan kṣantum arhasi || 103 ||
[Analyze grammar]

tryakṣastvaṃ tādṛgevāhaṃ bhasmāṅge te mamāpi tat |
tvaṃ kapāle yathā bhuṅkṣe tathaivāhaṃ dayasya me || 104 ||
[Analyze grammar]

yuṣmābhiḥ samamālapya kathaṃ nu kitavair aham |
sahālapiṣyāmi punastanmāmāpannamuddhara || 105 ||
[Analyze grammar]

ityādi tāvadastauṣītkitavastaṃ sa bhair avam |
tāvat sa parituṣyaivaṃ devaḥ sākṣāduvāca tam || 106 ||
[Analyze grammar]

ṭhiṇṭhākarāla tuṣṭo 'smi tava mā smādhṛtiṃ kṛthāḥ |
ahaṃ dāsyāmi te bhogān ihaivāssva mamāntike || 107 ||
[Analyze grammar]

iti devājñayā tatra tasthau sa kitavastadā |
tatprasādādupanatāṃ bhuñjāno bhogasaṃpadam || 108 ||
[Analyze grammar]

ekadā ca mahākālatīrthe 'tra snātumāgatāḥ |
rātrāvapsaraso dṛṣṭvā sa devo vyādideśa tam || 109 ||
[Analyze grammar]

āsāṃ snātuṃ pravṛttānāṃ sarvāsāṃ surayoṣitāsm |
taṭanyastāni vāsāṃsi laghu hṛtvā tvamānaya || 110 ||
[Analyze grammar]

yāvadetā na dāsyanti tubhyametāṃ kalāvatīm |
apsaraḥkanyakāṃ tāvadāsāṃ vastrāṇi mā mucaḥ || 111 ||
[Analyze grammar]

evaṃsa bhair aveṇokto gatvāmaramṛgīdṛśām |
ṭhiṇṭhākarālaḥ snāntīnāṃ tāsāṃ vastrāṇyapāharat || 112 ||
[Analyze grammar]

muñca muñcāmbarāṇyasmānmā sma kārṣīrdigambarāḥ |
iti bruvāṇāś ca sa tā vyājahāra haraujasā || 113 ||
[Analyze grammar]

kanyāṃ kalāvatīmetāṃ yadi mahyaṃ prayacchatha |
tadahaṃ vo vimokṣyāmi vāsāṃsyetāni nānyathā || 114 ||
[Analyze grammar]

tac chrutvā taṃ durādharṣaṃ dṛṣṭvā smṛtvā ca tādṛśam |
śakraśāpaṃ kalāvatyāstāścaitatpratipedire || 115 ||
[Analyze grammar]

daduḥ kalāvatīṃ tāṃ ca tasmāy ujjhitavāsase |
ṭhiṇṭhākarālāya tato vidhinālambuṣāsutām || 116 ||
[Analyze grammar]

athāpsaraḥsu yātāsu kalāvatyā tayā saha |
tasthau ṭhiṇṭhākarālo 'sau devecchānirmitāspadaḥ || 117 ||
[Analyze grammar]

kalāvatī ca devendram upasthātumagāddivā |
tridivaṃ rajanau taṃ ca sadā patim upāyayau || 118 ||
[Analyze grammar]

tvatprāptihetunā śakraśāpena mama vallabha |
varāyitamiti prītyā kadācidbruvatī ca sā || 119 ||
[Analyze grammar]

tena ṭhiṇthākarālena patyā tacchāpakāraṇam |
pṛṣṭvā satī suravadhūḥ kalāvaty abravīd idam || 120 ||
[Analyze grammar]

dṛṣṭvodyāne surāñjātu maryabhogāḥ stutā mayā |
nindantyā dviviṣadbhogān dṛṣṭimātropabhogadān || 121 ||
[Analyze grammar]

tadbuddhvā devarājo māmaśapadgaccha bhokṣyase |
martyena pariṇītā tvaṃ bhogāṃstanmānuṣāniti || 122 ||
[Analyze grammar]

tenāyamāvayor jātaḥ saṃyogo 'nyonyasaṃmataḥ |
śvaś ca nākāccireṇaiṣyābhyahaṃ mā bhūc ca te 'dhṛtiḥ || 123 ||
[Analyze grammar]

rambhā navaprayogaṃ hi nartiṣyati hareḥ puraḥ |
ā tatsamāpter asmābhiḥ sthātavyaṃ tatra ca priya || 124 ||
[Analyze grammar]

tataṣṭhiṇṭhākarālastāṃ premadurlalito 'bhyadhāt |
ahaṃ drakṣyāmi tannṛtyaṃ guptaṃ tatraiva māṃ naya || 125 ||
[Analyze grammar]

etac chrutvā kalāvatyā tayā sa jagade patiḥ |
yujyate kathametanme kupyedbuddhvā hi devarāṭ || 126 ||
[Analyze grammar]

evam ukto 'pi nirbandhaṃ yadā tasyāścakāra saḥ |
tadā kalāvatī snehānnetuṃ taṃ pratyapadyata || 127 ||
[Analyze grammar]

prātaḥ prabhāvagūḍhaṃ taṃ kṛtvā karṇotpalāntare |
ṭhiṇṭhākarālamanayatsā mahendrasya mandiram || 128 ||
[Analyze grammar]

surebhaśobhitadvāraṃ nandanodyānasundaram |
dṛṣṭvā ṭhiṇṭhākarālastaddevamānī tutoṣa saḥ || 129 ||
[Analyze grammar]

dadarśa cātra vṛtrārerāsthāne tridaśāśrite |
pragītasvarvadhūsārthaṃ rambhānṛttotsavādbhutam || 130 ||
[Analyze grammar]

nāradādipraṇītāni sarvātodyāni cāśṛṇot |
prasanne hi kimaprāpyamastīha parameśvare || 131 ||
[Analyze grammar]

tataḥ prekṣaṇakasyānte tatrotthāya pravṛttavān |
divyaśchāgākṛtirbhaṇḍo nartituṃ divyabhaṅgibhiḥ || 132 ||
[Analyze grammar]

ṭhiṇṭhākarālo dṛṣṭvā taṃ parijñāya vyacintayat |
aho etamahaṃ paśyamyujjayinyāmajaṃ paśum || 133 ||
[Analyze grammar]

ihendrasya puraścāyamīdṛśo bhaṇḍanartakaḥ |
atarkyā divyamāyeyaṃ vicitrā bata kācana || 134 ||
[Analyze grammar]

evaṃ ṭhiṇṭhākarālasya tasya cintayato hṛdi |
nṛttānte chāgabhaṇḍasya śakrāsthānaṃ nyavartata || 135 ||
[Analyze grammar]

tataḥ kalāvatī hṛṣṭā sā karṇotpalasaṃśritam |
ṭhiṇṭhākarālaṃ svasthānamānināya tathaiva tam || 136 ||
[Analyze grammar]

ṭhiṇṭhākarālaś cānyedyur ujjayinyāṃ tam āgatam |
dṛṣṭvā chāgākṛtiṃ darpād devabhaṇḍam abhāṣata || 137 ||
[Analyze grammar]

are mamāgrato nṛtya nṛtyasīndrāgrato yathā |
anyathā na kṣamiṣye te tannṛtaṃ bhaṇḍa darśaya || 138 ||
[Analyze grammar]

tac chrutvā vismitaśchāgastūṣṇīm eva babhūva saḥ |
kuto 'yaṃ mānuṣo 'pyevaṃ māṃ jānātīti cintayan || 139 ||
[Analyze grammar]

nirbandhenocyamāno yannaiva cchāgo nanarta saḥ |
tatsa ṭhiṇṭhākarālastaṃ laguḍair mūrdhnyatāḍayat || 140 ||
[Analyze grammar]

tataḥ sa gatvā śakrāya tathaiva cchāgalo 'khilam |
sravadraktena śirasā yathāvṛttaṃ nyavedayat || 141 ||
[Analyze grammar]

indro 'pi praṇidhānena bubudhe tadyathā divam |
ṭhiṇṭhākarālamānaiṣīdrambhānṛtte kalāvatī || 142 ||
[Analyze grammar]

yathā ca cchāganṛttaṃ taddṛṣṭaṃ tenāparādhinā |
tataḥ kalāvatīmevamāhūyendraḥ śaśāpa saḥ || 143 ||
[Analyze grammar]

nṛttārthamasya cchāgasya yenāvasthā kṛtedṛśī |
rāgāttaṃ mānuṣaṃ guptaṃ yadihānītavatyasi || 144 ||
[Analyze grammar]

tadgaccha narasiṃhena rājñā nāgapure pure |
devāgāre kṛte stambhe bhava tvaṃ sālabhañjikā || 145 ||
[Analyze grammar]

ity uktavān kalāvatyā mātrālambuṣayā tayā |
śakro 'nunāthitaḥ kṛcchrād evaṃ śāpāntam ādiśat || 146 ||
[Analyze grammar]

yadā bahvabdaniṣpannaṃ devaveśma vinaśya tat |
bhaviṣyati samaṃ bhūmerasyāḥ śāpakṣayastadā || 147 ||
[Analyze grammar]

itīndraśāpaśāpāntāvevaṃ sāśruḥ śaśaṃsa sā |
tasmai kalāvatī ṭhiṇṭhākarālāya savācya tam || 148 ||
[Analyze grammar]

dattvā svābharaṇaṃ tasmai tirobhūya viveśa ca |
gatvā nāgapure devagṛhastambhāgraputrikām || 149 ||
[Analyze grammar]

ṭhiṇṭhākarālo 'pi tatas tadviyogaviṣāhataḥ |
na dadarśa na śuśrāva luloṭha bhuvi mūrcchitaḥ || 150 ||
[Analyze grammar]

aho rahasyaṃ matvāpi mūḍhenāviṣkṛtaṃ mayā |
nisargacapalānāṃ hi mādṛśāṃ saṃyamaḥ kutaḥ || 151 ||
[Analyze grammar]

tadidānīmayaṃ prāpto viyogo viṣamo mayā |
ityādilabdhasaṃjñaś ca kitavo vilalāpa saḥ || 152 ||
[Analyze grammar]

kṣaṇāccācintayatkālo vaiklavyasyaiva naiva me |
gṛhītadhair yaḥ śāpāsntahetostasyā na kiṃ yate || 153 ||
[Analyze grammar]

ity ālocya vicāryātha pravrāḍveṣaṃ vidhāya saḥ |
sākṣasūtrājinajaṭaṃ dhūrto nāgapuraṃ yayau || 154 ||
[Analyze grammar]

tatrāṭavyāṃ catasṛṣu nyadhāddikṣu purādbahiḥ |
kāntālaṃkārakalaśānnikhāya caturo bhuvi || 155 ||
[Analyze grammar]

pañcamaṃ ca mahāratnasapūrṇaṃ nicakhāna saḥ |
nagarāntarniśi svair aṃ devāgrāpaṇabhūtale || 156 ||
[Analyze grammar]

evaṃ kṛtvā sa tatrāsīnnadyāstīre kṛtoṭajaḥ |
āśritya kaitavatapaḥ kṛtakadhyānajapyavān || 157 ||
[Analyze grammar]

kurvandinasya triḥ snānaṃ bhuñjāno bhaikṣyamambubhiḥ |
prakṣālya dṛṣadi prāpa sa mahātāpasaprathām || 158 ||
[Analyze grammar]

kramāc chrutipathāyāto rājñā so 'bhyarthito 'pi yat |
nāgātadantikaṃ tatsa rājā tatpārśvamāyayau || 159 ||
[Analyze grammar]

sthitvā kathābhiś ca ciraṃ sāyaṃ tasmin yiyāsati |
rājñy akasmāc chivā cakre śabdaṃ tatra vidūrataḥ || 160 ||
[Analyze grammar]

tac chrutvā tāpasacchadmā kitavo hasati sma saḥ |
kimetaditi pṛṣṭaś ca kimanenetyabhāṣata || 161 ||
[Analyze grammar]

nirbandhāc ca nṛpe pṛcchatyuvācaivaṃ sa māyikaḥ |
aṭavyāṃ nagarasyāsya pūrvato vetasītale || 162 ||
[Analyze grammar]

ratnābharaṇapūrṇo 'sti kalaśastadgṛhāṇa tam |
ity uktaṃ me rutajñasya nṛpate śivayaitayā || 163 ||
[Analyze grammar]

uktvaivaṃ kautukāviṣṭaṃ nītvā taṃ tatra bhūpatim |
khātvā sa bhūmimuddhṛtya tasmai taṃ kalaśaṃ dadau || 164 ||
[Analyze grammar]

tataḥ sa labdhābharaṇaḥ saṃjātapratyayo nṛpaḥ |
jñāninaṃ satyavācaṃ taṃ mene niḥspṛhatāpasam || 165 ||
[Analyze grammar]

ānīya svāśramaṃ taṃ ca muhurnatvā ca pādayoḥ |
sa yayau mandiraṃ naktaṃ sāmātyastadguṇānstuvan || 166 ||
[Analyze grammar]

evaṃ kramāttamāyāntaṃ dhūrto rutamiṣānnṛpam |
so 'nyāṃs trīn ratnakalaśān digbhyo 'nyabhyo vyalambhayat || 167 ||
[Analyze grammar]

tataḥ sa rājā paurāś ca mantriṇo 'ntapurāṇi ca |
tattāpasaikabhaktāni tanmayānyeva jajñire || 168 ||
[Analyze grammar]

ekadā nīyamānaś ca devāgārekṣaṇāya saḥ |
rājñā kutāpaso 'śrauṣīd āpaṇe kākavāśitam || 169 ||
[Analyze grammar]

tato 'bravīttaṃ rājānaṃ śrutā kākasya vāktvayā |
āpaṇe 'traiva devāgre nikhāto bhuvi tiṣṭhati || 170 ||
[Analyze grammar]

sadratnapūrṇaḥ kalaśaḥ kasmātso 'pi na gṛhyate |
ity etad uktaṃ kākena tadehi svīkuruṣva tat || 171 ||
[Analyze grammar]

ity uktvā tatra nītvā taṃ bhūmer uddhṛtya bhūbhṛte |
sadratnakalaśaṃ prādāt sa tasmai kūṭatāpasaḥ || 172 ||
[Analyze grammar]

tato 'tiparitoṣātsa svayaṃ has te 'valambya tam |
kapaṭajñāninaṃ rājā devāgāraṃ praviṣṭavān || 173 ||
[Analyze grammar]

tatra stambhe samādhūya parivrāṭ sālabhañjikām |
anupraviṣṭāṃ priyayā kalāvatyā dadarśa tām || 174 ||
[Analyze grammar]

kalāvatī ca tatsālabhañjikārūpadhāriṇī |
duḥkhitā taṃ patiṃ dṛṣṭvā prārebhe tatra roditum || 175 ||
[Analyze grammar]

taddṛṣṭvā sānugo rājā savismayaviṣādavān |
jñānābhāsamapṛcchattaṃ kimidaṃ bhagavanniti || 176 ||
[Analyze grammar]

tato viṣaṇṇavibhrānta iva dhūrto jagāda saḥ |
ehi svabhavanaṃ tatra vacmyavaktavyam apy adaḥ || 177 ||
[Analyze grammar]

ity uktvā sa nṛpaṃ nītvā rājadhānīm uvāca tam |
asthāne kumuhūrte ca devāgāramidaṃ tvayā || 178 ||
[Analyze grammar]

yatkṛtaṃ tattṛṭīye 'hni bhaviṣyatyahitaṃ tava |
atastvaddarśanātsaiṣā prārodītstambhaputrikā || 179 ||
[Analyze grammar]

taccharīreṇa cet kṛtya tava nirloṭhya tan nṛpa |
adyaivaitaddrutaṃ devakulaṃ bhūmisamaṃ kuru || 180 ||
[Analyze grammar]

susthāne sumuhūrte ca kurvanyatra surālayam |
animittaṃ śamaṃ yātu sarāṣṭrasyāstu te śivam || 181 ||
[Analyze grammar]

ity uktastena sa nṛpaḥ samājñāpya bhayātprajāḥ |
ekāhenaiva taddevagṛhaṃ bhūmisamaṃ vyadhāt || 182 ||
[Analyze grammar]

sthānāntare ca prārebhe kartuṃ devakulaṃ punaḥ |
aho viśvāsya vañcyante dhūrtaiśchadmabhir īśvarāḥ || 183 ||
[Analyze grammar]

siddhakāryas tatas tyaktvā pravrāḍveṣaṃ palāyya saḥ |
ṭhiṇṭhākarālaḥ kitavaḥ prāyād ujjayinīṃ tataḥ || 184 ||
[Analyze grammar]

kalāvatī ca tadbuddhvā śāpamuktābhyupetya tam |
mārge hṛṣṭā samāśvāsya draṣṭumindramagāddivam || 185 ||
[Analyze grammar]

indro 'pi vismito buddhvā tanmukhāttasya tatpateḥ |
māyāṃ tāṃ dyūtakārasya jahāsa ca tutoṣa ca || 186 ||
[Analyze grammar]

tataḥ prārśvasthitaḥ śakraṃ tam uvāca bṛhaspatiḥ |
vicitramāyāḥ kitavā īdṛśā eva sarvadā || 187 ||
[Analyze grammar]

purākalpe tathā cābhūnnagare kitavaḥ kva cit |
kuṭṭinīkapaṭo nāma kapaṭadyūtakovidaḥ || 188 ||
[Analyze grammar]

paralokagataṃ taṃ ca dharmarājaḥ kilābravīt |
kalpaṃ narakavāsas te kitavāsti svapātakaiḥ || 189 ||
[Analyze grammar]

ekaṃ tu dinamindratvamasti dānavaśāttava |
dattaṃ brahmavide hyekaṃ suvarṇaṃ jātucittvayā || 190 ||
[Analyze grammar]

tadbrūhi pūrvaṃ kiṃ bhuṅkṣe narakaṃ kim utendratām |
tac chrutvā kitavo 'vocadbhuñje prāgindratāmiti || 191 ||
[Analyze grammar]

tataḥ sa dharmarājena preṣitaḥ kitavo divi |
ekāhamindramutthāpya devai rājye 'bhyaṣicyata || 192 ||
[Analyze grammar]

saṃprāptadevarājyaḥ sannānāyya kitavān sakhīn |
saveśyāś ca divaṃ devānādideśādhipatyataḥ || 193 ||
[Analyze grammar]

nītvāsmānsarvatīrtheṣu sarvānsnapayata kṣaṇāt |
divyeṣv api ca bhaumeṣu saptadvīpagateṣv api || 194 ||
[Analyze grammar]

anupraviśya cādyaiva bhūpatīn nikhilān bhuvi |
prayacchata mahādānāny asmadartham anāratam || 195 ||
[Analyze grammar]

ityādiṣṭāḥ surāstena sarvaṃ cakrustadaiva tat |
dhūtapāpaḥ sa taiḥ puṇyair dhūrtaḥ prāpendratāṃ sthirām || 196 ||
[Analyze grammar]

tadvayasyāś ca veśyāś ca ye tenānāyitā divam |
amaratvaṃ yayuste 'pi tatprasādāddhatāṃhasaḥ || 197 ||
[Analyze grammar]

dvitīye 'hni sthiraprāptadevarājyam svabuddhitaḥ |
kitavaṃ dharmarājāya citraguptaḥ śaśaṃsa tam || 198 ||
[Analyze grammar]

tataḥ sucaritaṃ buddhvā dharmarājo visismiye |
aho bata dyūtakṛtā vañcitāḥ sma iti bruvan || 199 ||
[Analyze grammar]

īdṛśāḥ kitavā vajrinnity uktvā virate gurau |
ṭhiṇṭhākarālaṃ dyāmindro 'naiṣītpreṣya kalāvatīm || 200 ||
[Analyze grammar]

tatra tadbuddhidhair yābhyāṃ tuṣṭaḥ saṃmānya devarāṭ |
dattvā kalāvatīṃ cakre taṃ sa pārśvasthamātmanaḥ || 201 ||
[Analyze grammar]

tataḥ sa devavaddhīraḥ kalāvatyā samaṃ sukhī |
ṭhiṇṭhākarālo nyavasacchaṃkarānugrahāddivi || 202 ||
[Analyze grammar]

taddīdṛgdyūtakārāṇāṃ māyāsāhasayor gatiḥ |
tadagniśikha vetāla kiṃ citraṃ kitavena yat || 203 ||
[Analyze grammar]

ḍākineyena nikṣiptaḥ kūpe 'sminmāyayā bhavān |
tattvaṃ niryāhi mittrāvāṃ nireṣyāvo 'vaṭāditaḥ || 204 ||
[Analyze grammar]

ity ukto brahmarakṣobhyāṃ nirgatyāhaṃ tato 'vaṭāt |
rātrāvasyāṃ puri prāpaṃ kṣudhārtaḥ pathikaṃ dvijam || 205 ||
[Analyze grammar]

taṃ ca gṛhṇāmi dhāvitvā vipraṃ yāvajjighṛtsayā |
tāvac chrīvikramādityadevamākrandati sma saḥ || 206 ||
[Analyze grammar]

śrutvaiva ca sa nirgatya rājā jvalanasaṃnibhaḥ |
āḥ pāpa mā vadhīrvipramityārātpratihatya mām || 207 ||
[Analyze grammar]

prāvartata śiraś chettum ālekhyapuruṣasya yat |
tena me chedam āgacchan kaṇṭho 'bhūt srutaśoṇitaḥ || 208 ||
[Analyze grammar]

tato 'ṅghrilagnas tenaiva rakṣito 'smy ujjhitadvijaḥ |
evaṃprabhāvo devo 'sau vikramādityabhūpatiḥ || 209 ||
[Analyze grammar]

tadājñayā hataścāyaṃ khaṇḍakāpāliko mayā |
tadetaṃ mama vetāla bhakṣyaṃ yamaśikhaṃ tyaja || 210 ||
[Analyze grammar]

evamagniśikhenokto 'pyākṣipattatsa pāṇinā |
darpādyamaśikhaḥ khaṇḍakāpālikakalevaram || 211 ||
[Analyze grammar]

tataḥ śrīvikramādityaḥ prakāśyātmāsnamatra saḥ |
ālikhya puruṣaṃ bhūmau pāṇiṃ tasyāsinācchinat || 212 ||
[Analyze grammar]

tena cchinno yamaśikhasyāpatattasya yatkaraḥ |
tatsa taṃ kuṇapaṃ tyaktvā palāyyaivāgamadbhayāt || 213 ||
[Analyze grammar]

abhakṣayaccāgniśikhaḥ kuṇapaṃ taṃ kapālinaḥ |
ahaṃ ca nirbhayo 'drākṣaṃ sarvaṃ rājaujasā tu tat || 214 ||
[Analyze grammar]

evamākhyāya sā yakṣavadhūrmadanamañjarī |
tvatprabhāvaṃ mahārāja tatra māmavadatpunaḥ || 215 ||
[Analyze grammar]

tato vakti sma madhuraṃ sa rājānaṅgadeva mām |
yakṣi kāpālikānmuktvā gaccha bhartṛgṛhāniti || 216 ||
[Analyze grammar]

tataḥ praṇamya tamahaṃ gṛhaṃ svam idamāgatā |
cintayāntyupakārasya niṣkṛtiṃ tasya bhūpateḥ || 217 ||
[Analyze grammar]

evaṃ prāṇāḥ kulaṃ bhartā dattā me prabhuṇā tava |
tvadākhyātā ca tasyaiṣā saṃvadiṣyati matkathā || 218 ||
[Analyze grammar]

adya jñātaṃ ca yat tasya rājñastrailokyasundarī |
preṣitā siṃhalendreṇa tanayā sā svayaṃvarā || 219 ||
[Analyze grammar]

tāṃ ca hartuṃ kṛtā buddhiḥ sarvaiḥ saṃbhūya rājabhiḥ |
hatvā vikramaśaktiṃ taṃ tatsāmantaṃ samatsaraiḥ || 220 ||
[Analyze grammar]

tasmādvikramaśaktestvaṃ gatvā tadviditaṃ kuru |
yena teṣāmavahitaḥ pratīkāre sa tiṣṭhati || 221 ||
[Analyze grammar]

ahaṃ ca tatkariṣyāmi prayatnaṃ yena tānarīn |
hatvā sa vikramādityadevo vijayamāpsyati || 222 ||
[Analyze grammar]

etadartham ihānīto mayā tvaṃ nijamāyayā |
yena rājñaḥ sasāmantasyaitatsarvaṃ vadiṣyasi || 223 ||
[Analyze grammar]

prābhṛtaṃ ca praheṣyāmi tvatprabhos tasya tādṛśam |
dadyāṃ tadupakārasya leśato yena niṣkṛtim || 224 ||
[Analyze grammar]

evaṃ vadati yāvat sā tāvatte tatra kanyake |
āgate samṛge ye dve dṛṣṭe asmābhir ambudhau || 225 ||
[Analyze grammar]

ekā candrāvadātāṅgī priyaṅgusyāmalāparā |
saritpateḥ kṛtopāse jāhnavīyamune iva || 226 ||
[Analyze grammar]

niṣaṇṇayostayostāṃ ca yakṣīṃ devāsmi pṛṣṭavān |
devi ke kanyake ete sauvarṇo 'yaṃ mṛgaś ca kaḥ || 227 ||
[Analyze grammar]

tac chrutvā sā mahārāja yakṣiṇī mām abhāṣata |
anaṅgadeva yadi te kautukaṃ vacmi tacchṛṇu || 228 ||
[Analyze grammar]

vighnāyājagmatuḥ pūrvaṃ prajāsarge prajāpateḥ |
ghorau ghaṇṭanighaṇtākhyau dānavau devadurjayau || 229 ||
[Analyze grammar]

tayor vināśakāmaś ca vidhātā kanyake ime |
jagadunmādanoddāmarūpaśobhe vinirmame || 230 ||
[Analyze grammar]

dṛṣṭvaivātyadbhute caite harantau tau mahāsurau |
parasparaṃ yudhyamānau jagmaturdvāvapi kṣayam || 231 ||
[Analyze grammar]

tato brahmā dhanādhyakṣāyaite kanye samarpayat |
tvayā yogyāya kasmaicidbhartre deye ime iti || 232 ||
[Analyze grammar]

dhanado 'yarpayadime madbhartre svānujanmane |
madbhartā cārpayanmahyaṃ tathaiva varakāraṇam || 233 ||
[Analyze grammar]

mayā śrīvikramādityaścānayościntito varaḥ |
devāvatāro hyucitaḥ sa eva patiretayoḥ || 234 ||
[Analyze grammar]

evaṃrūpe ime kanye mṛgasyākhyāyikāṃ śṛṇu |
jayanto nāma tanayo dayito 'sti śacīpateḥ || 235 ||
[Analyze grammar]

sa bhrāmyamāṇaḥ svaḥstrībhir vyomnā jātu śiśurbhuvi |
rājaputrānadho 'drākṣītkrīḍato mṛgapotakaiḥ || 236 ||
[Analyze grammar]

tataḥ sa bālabhāvena krīḍāmṛgaśiśuṃ vinā |
hevākī tridivaṃ gatvā prārodītpituragrataḥ || 237 ||
[Analyze grammar]

tena tasya kṛte śakro 'kārayadviśvakarmaṇā |
sudhāsekārpitaprāṇaṃ hemaratnamayaṃ mṛgam || 238 ||
[Analyze grammar]

atha tena sa cikrīḍa jayantaḥ saṃtutoṣa ca |
so 'py atra tasthau viharannāke hariṇapotakaḥ || 239 ||
[Analyze grammar]

kālenendrajitānvarthanāmnā rāvaṇasūnunā |
so 'pahṛtyā mṛgo ninye laṅkāṃ svanagarīṃ divaḥ || 240 ||
[Analyze grammar]

gate ca kāle hatayoḥ sitāharaṇamanyunā |
rāmalakṣmaṇavīrābhyāṃ rāvaṇendrajitostayoḥ || 241 ||
[Analyze grammar]

laṅkārājye 'bhiṣiktasya rākṣasendrasya mandire |
vibhīṣaṇasya so 'tiṣṭhadratnahemamṛgo 'dbhutaḥ || 242 ||
[Analyze grammar]

vibhīṣaṇaś ca taṃ mahyamutsave jātucidgṛhān |
nītāyai bhartṛbāndhavyānmṛgaṃ saṃmānayannadāt || 243 ||
[Analyze grammar]

so 'yaṃ mṛgaśiśur divyo vartate 'dya gṛhe mama |
mayā ca tvatprabhoreṣa kartavyo 'yam upāyanam || 244 ||
[Analyze grammar]

iti sā yāvadākhyāti yakṣiṇī me kathākramam |
tāvatkamalinīkānto ravirastam upāyayau || 245 ||
[Analyze grammar]

tatas tayā samādiṣṭe dhāmni saṃdhyāvidheḥ param |
siṃhaleśvaradūto 'yamahaṃ ca śayitāvubhau || 246 ||
[Analyze grammar]

prātaḥ prabuddhau saṃmānya kuśalaṃ paripṛcchya ca |
siṃhaleśvarasaṃdeśaṃ yāvannau praṣṭumicchati || 247 ||
[Analyze grammar]

tato vicintya yakṣiṇyās tatprabhāvavijṛmbhitam |
pārśvaṃ vikramaśakter drāg gatāv āvāṃ savismayau || 248 ||
[Analyze grammar]

sa ca dṛṣṭvaiva saṃmānya kuśalaṃ paripṛcchya ca |
siṃhaleśvarasaṃdeśaṃ yāvan nau praṣṭum icchati || 249 ||
[Analyze grammar]

tāvat te yakṣiṇīproktasvarūpe divyakanyake |
mṛgapotaś ca saṃprāptās tatra yakṣacamūvṛtāḥ || 250 ||
[Analyze grammar]

tān dṛṣṭvā duṣṭabhūtādimāyāśaṅkī sa saṃśayāt |
deva vikramaśaktirmāṃ kimetaditi pṛṣṭavān || 251 ||
[Analyze grammar]

tataḥ sasiṃhalādhīśakāryaṃ tasmāyahaṃ kramāt |
yakṣiṇīkanyakāyugmamṛgodantamavarṇayam || 252 ||
[Analyze grammar]

yakṣīmukhāc chrutaṃ taṃ ca sarveṣāmaikamatyataḥ |
rājadviṣṭodyamaṃ rājñāṃ tasyāvocasmahaṃ tataḥ || 253 ||
[Analyze grammar]

tataḥ sa saṃmānyāvāṃ ca divyakanye ca te ubhe |
prahṛṣṭaḥ sainyam akarot sāmantaḥ sajjamāhave || 254 ||
[Analyze grammar]

kṣaṇāccaśrāvi devātra sainyatūryamahāravaḥ |
kṣaṇāccādarśi samlecchaṃ pratirājabalaṃ mahat || 255 ||
[Analyze grammar]

anyonyadarśanakrodhādabhidhāvitayostayoḥ |
prāvartata dvayor yuddhamasmatsainyārisainyayoḥ || 256 ||
[Analyze grammar]

tato yakṣīvisṛṣṭais tair yakṣair asmaddviṣadbalam |
anyair asmadbhaṭāviṣṭair anyaiḥ sakyādahanyata || 257 ||
[Analyze grammar]

sainyareṇugaṇākīrṇaṃ khaḍgadhārāsnirantaram |
saśūragarjitaṃ ghoramudabhūdraṇadurdinam || 258 ||
[Analyze grammar]

chedocchaladbhir dviṣatāṃ nipatadbhiś ca mūrdhabhiḥ |
aśobhata jayaśrīrnaḥ krīḍantī kandukair iva || 259 ||
[Analyze grammar]

kṣaṇāc ca hataśeṣāste rājāno bhagnasainikāḥ |
tvatsāmantasya kaṭakaṃ praṇatāḥ śaraṇaṃ śritāḥ || 260 ||
[Analyze grammar]

tato citasu sadvīpāsvāśāsu catasṛṣvapi |
utsāditeṣu mleccheṣu sarvabhūmīśvara tvayā || 261 ||
[Analyze grammar]

nijena bhartrā sahitā prakaṭībhūya yakṣiṇī |
deva vikramaśaktiṃ taṃ māṃ caivaṃ vadati sma sā || 262 ||
[Analyze grammar]

mayā yadetadvihitaṃ sevāmātraṃ bhavatprabhoḥ |
tadāvedyaṃ punaścaivaṃ sa vijñāpo girā mama || 263 ||
[Analyze grammar]

tvayaite pariṇetavye kanyake devanirmite |
draṣṭavye ca prasādena lālanīyo 'py ayaṃ mṛgaḥ || 264 ||
[Analyze grammar]

madīyaṃ prābhṛtaṃ hyetadity uktvā ratnasaṃcayam |
dattvā yakṣī tiro 'bhūtsā bhartrā saha sahānugā || 265 ||
[Analyze grammar]

anyedyuḥ parivāreṇa vibhavena ca bhūyasā |
āgānmadanalekhā sā siṃhaleśvarakanyakā || 266 ||
[Analyze grammar]

kṛtvā pratyudgamaṃ sātha tena vikramaśaktinā |
prāveśyata svakaṭakaṃ praṇatena praharṣataḥ || 267 ||
[Analyze grammar]

dvitīye 'hni gṛhītvā tāṃ te cobhe divyakanyake |
hemaratnamṛgaṃ taṃ ca trijagannetrakautukam || 268 ||
[Analyze grammar]

siddhakārya ihāgantuṃ devapādadidṛkṣayā |
tato vikramaśaktiḥ sa calito rājabhiḥ saha || 269 ||
[Analyze grammar]

sa ceha nikaṭaprāptaḥ sāmanto deva vartate |
āvedanāya devasya tenāvāṃ preṣitau puraḥ || 270 ||
[Analyze grammar]

taddeva siṃhalendrasya yakṣiṇyāścānurodhataḥ |
tatkanyāhariṇāndevaḥ pratyudyātu nṛpānapi || 271 ||
[Analyze grammar]

ity ukto 'naṅgadevena vikramādityabhūpatiḥ |
kṛtaṃ duḥsādhyam apitadyakṣiṇīrakṣaṇaṃ smaran || 272 ||
[Analyze grammar]

nāmanyata tṛṇāyāpi śrutvā tatpratyupakriyām |
bahu kṛtvāpi manyante svalpam eva mahāśayāḥ || 273 ||
[Analyze grammar]

hṛṣṭaś ca siṃhalādhīśadūtayuktaṃ punaḥ sa tam |
anaṅgadevaṃ hastyaśvagrāmaratnair apūrayat || 274 ||
[Analyze grammar]

nītvā dinaṃ tad atha siṃhalarājaputryās tasyās tayoḥ kamalajodbhavakanyayoś ca |
pratyudgamāya sa mahīpatirujjayinyāḥ sainyair gajāśvavahanaiḥ samamuccacāla || 275 ||
[Analyze grammar]

satkuñjaro 'ñjanagirirjayavardhanasya mattadvipo raṇabhaṭasya ca kālameghaḥ |
saṅgrāmasiddhirapi siṃhaparākramasya vīrasya vikramanidhe ripurākṣasaś ca || 276 ||
[Analyze grammar]

pavanajavo jayaketorvallabhaśakteḥ samudrakallolaḥ |
aśvau bāhusubāhvoḥ śaravego garuḍavegaśca || 277 ||
[Analyze grammar]

śyāmā kuvalayamālā kokkāṇī kīrtivarmaṇasturagī |
karkā gaṅgālaharī susaindhavī samarasiṃhasya || 278 ||
[Analyze grammar]

iti hastyaśvaṃ rājasu teṣv api caliteṣu vibhajatāmabhitaḥ |
śuśruvire 'tra ca rājani calite daṇḍādhikāriṇāṃ vācaḥ || 279 ||
[Analyze grammar]

bhūmiḥ sainyamayī tadutthitamahāśabdaikamayyo diśaḥ saṃsarpaddhvajinīvimardavilasadddhūlīmayī dyaurapi |
sarvasyādbhutatatprabhāvamahimavyāhāramayyo giras tasmin rājñi pathi prayāti sakaladvīpādhināthe 'bhavan || 280 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: