Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

candrānanārdhadehāya candrāṃśusitabhūtaye |
candrārkanalanetrāya candrārdhaśirase namaḥ || 1 ||
[Analyze grammar]

kareṇa kuñcitāgreṇa līlayonnamitena yaḥ |
bhāti siddhīr iva dadat sa pāyād vo gajānanaḥ || 2 ||
[Analyze grammar]

tato 'sitagirau tatra kaśyapasyāśrame muneḥ |
naravāhanadattas tānmunīnevam abhāṣata || 3 ||
[Analyze grammar]

anyac ca devīvirahe nītvāhaṃ sānurāgayā |
vegavatyā yadā nyasto vidyāhas te 'bhir akṣitum || 4 ||
[Analyze grammar]

tadā śarīratyāgaiṣī virahī paradeśagaḥ |
vanānte dṛṣṭavān asmi bhraman kaṇvaṃ mahāmunim || 5 ||
[Analyze grammar]

sa māṃ pādānataṃ dṛṣṭvā praṇidhānādavetya ca |
duḥkhitaṃ svāśramaṃ nītvā sadayo munirabhyadhāt || 6 ||
[Analyze grammar]

somavaṃśodbhavo vīro bhūtvā kiṃ nāma muhyasi |
devādeśe dhruve 'nāsthā kā bhāryāsaṃgame tava || 7 ||
[Analyze grammar]

asaṃbhāvyā api nṛṇāṃ bhavantīha samāgamāḥ |
tathā hi vikramādityakathāmākhyāmi te śṛṇu || 8 ||
[Analyze grammar]

astyavantiṣu vikhyātā yugādau viśvakarmaṇā |
nirmitojjayinī nāma purārivasatiḥ purī || 9 ||
[Analyze grammar]

satīva yā parādhṛṣyā padminīvāśritā śriyā |
satāṃ dhīriva dharmāḍhyā pṛthvīva bahukautukā || 10 ||
[Analyze grammar]

mahendrāditya ityāsīdrājā tasyāṃ jagajjayī |
maghavevāmarāvatyāṃ vipakṣabalasūdanaḥ || 11 ||
[Analyze grammar]

nānāśastrāyudhaḥ śaurye rūpe tu kusumāyudhaḥ |
yo 'bhūnmuktakarastyāge baddhamuṣṭikarastvasau || 12 ||
[Analyze grammar]

tasya pṛthvīpater bhāryā nāmnābhūt saumyadarśanā |
śacīvendrasya gaurīva śaṃbhoḥ śrīriva śārṅgiṇaḥ || 13 ||
[Analyze grammar]

mahāmantrī ca sumatir nāma tasyābhavatprabhoḥ |
vajrāyudhābhidhānaś ca pratīhāraḥ kramāgataḥ || 14 ||
[Analyze grammar]

taiḥ samaṃ sa nṛpaḥ śāsadrājyam ārādhayan haram |
nānāvratadharaḥ śaśvad abhavat putrakāmyayā || 15 ||
[Analyze grammar]

atrāntare ca gīrvāṇagaṇasaṃśritakaṃdare |
anyadigjayasānandakauberīhāsasundare || 16 ||
[Analyze grammar]

sthitaṃ kailāsaśailendre purāriṃ pārvatīyutam |
upājagmuḥ surāḥ sendrā mlecchopadravaduḥsthitāḥ || 17 ||
[Analyze grammar]

praṇāmānantarāsīnāste kṛtastutayo 'marāḥ |
pṛṣṭāgamanakāryāste devamevaṃ vyajijñapan || 18 ||
[Analyze grammar]

ye tvayā deva nihatā asurā ye ca viṣṇunā |
te jātā mleccharūpeṇa punaradya mahītale || 19 ||
[Analyze grammar]

vyāpādayanti te vighnān ghnanti yajñādikāḥ kriyāḥ |
haranti munikanyāś ca pāpāḥ kiṃ kiṃ na kurvate || 20 ||
[Analyze grammar]

bhūlokāddevalokaś ca śaśvadāpyāyate prabho |
brāhmaṇair hutamagnau hi havistṛptyai divaukasām || 21 ||
[Analyze grammar]

mlecchākrānte ca bhūloke nirvaṣaṭkāramaṅgale |
yajñabhāgādivicchedāddevaloko 'vasīdati || 22 ||
[Analyze grammar]

tadupāyaṃ kuruṣvātra taṃ kaṃcidavatāraya |
pravīraṃ bhūtale yastānmlecchānutsādayiṣyati || 23 ||
[Analyze grammar]

iti devaiḥ sa vijñaptaḥ purārātir uvāca tān |
yāta yūyaṃ na cintātra kāryā bhavata nirvṛtāḥ || 24 ||
[Analyze grammar]

acireṇa kariṣye 'hamatropāyamasaṃśayam |
ity uktvā vyasṛjaddevānsvadhiṣṇyānyambikāpatiḥ || 25 ||
[Analyze grammar]

gateṣu teṣu cāhūya mālyavatsaṃjñakaṃ gaṇam |
saparvatīko bhagavānevamādiśati sma saḥ || 26 ||
[Analyze grammar]

putrāvatāra mānuṣye jāyasva ca mahāpuri |
ujjayinyāṃ sutaḥ śūro mahendrādityabhūpateḥ || 27 ||
[Analyze grammar]

sa ca rājā mamaivāṃśastadbhāryā cāmbikāṃśajā |
tayor gṛhe samutpadya kuru kāryaṃ divaukasām || 28 ||
[Analyze grammar]

mlecchānvyāpādayāśeṣāṃstrayīdharmavighātinaḥ |
saptadvīpeśvaro rājā matprasādāc ca bhāvyasi || 29 ||
[Analyze grammar]

yakṣarākṣasavetālā api sthāsyanti te vaśe |
bhuktvā mānuṣabhogāṃś ca punarasmanupaiṣyasi || 30 ||
[Analyze grammar]

ityādiṣṭaḥ purajitā malyavānso 'bravīdgaṇaḥ |
alaṅghyā yuṣmadājñā me bhogā mānuṣyake tu ke || 31 ||
[Analyze grammar]

yatra bandhusuhṛdbhṛtyaviprayogāḥ suduḥsahāḥ |
dhananāśajarārogādyudbhavā yatra ca vyathā || 32 ||
[Analyze grammar]

iti tena gaṇenokto dhūrjaṭiḥ pratyuvāca tam |
gaccha naitāni duḥkhāni bhaviṣyanti tavānagha || 33 ||
[Analyze grammar]

matprasādena sukhitaḥ sarvakālaṃ bhaviṣyasi |
ity uktaḥ śaṃbhunā so 'bhūdadṛśyo mālyavāṃs tataḥ || 34 ||
[Analyze grammar]

gatvā cojjayinīṃ tasya mahendrādityabhūbhujaḥ |
devyā ṛtujuṣo garbhe samabhūtsa gaṇottamaḥ || 35 ||
[Analyze grammar]

tatkālaṃ ca niśākāntakalākalitaśekharaḥ |
devo mahendrādityaṃ taṃ nṛpaṃ svapne samādiśat || 36 ||
[Analyze grammar]

tuṣṭo 'smi tava tadrājansa te putro bhaviṣyati |
ākramiṣyati sadvīpāṃ pṛthivīṃ vikrameṇa yaḥ || 37 ||
[Analyze grammar]

yakṣarakṣaḥ piśacādīn pātālākāśagān api |
vīraḥ kariṣyati vaśe mlecchasaṃghān haniṣyati || 38 ||
[Analyze grammar]

bhaviṣyatyata evaiṣa vikramādityasaṃjñakaḥ |
tathā viṣamaśīlaś ca nāmnā vaiṣamyato 'riṣu || 39 ||
[Analyze grammar]

ity uktvāntarhite deve prabudhya sa mahīpatiḥ |
prātaḥ svasacivebhyastaṃ hṛṣṭaḥ svapnaṃ nyavedayat || 40 ||
[Analyze grammar]

te 'pi svapne harādeśaṃ putraprāptiphalaṃ kramāt |
tasmai śaśaṃsuḥ sacivā rājñe pramuditāstadā || 41 ||
[Analyze grammar]

tāvadetya phalaṃ sākṣādrājñe 'ntaḥpuraceṭikāḥ |
adarśayadidaṃ devyai svapne śaṃbhuradāditi || 42 ||
[Analyze grammar]

tataḥ sa rājā mumude sacivair abhinanditaḥ |
satyaṃ mama suto dattaḥ śarveṇeti muhurvadan || 43 ||
[Analyze grammar]

atha rājñī sagarbhā sā jajñe tasyorjitadyutiḥ |
pracī prātarivodeṣyatsahasrakaramaṇḍalā || 44 ||
[Analyze grammar]

cakāśe sā ca kucayoḥ śyāmayā cūcukatviṣā |
garbhasthasyeva samrājaḥ stanyarakṣaṇamudrayā || 45 ||
[Analyze grammar]

svapne saptāpi jaladhīnuttatāra ca sā tadā |
praṇamyamānā nikhilair yakṣavetālarakṣasaiḥ || 46 ||
[Analyze grammar]

prāpte ca samaye putraṃ sā sūte sma mahasvinam |
nabho 'rkeṇeva bālena yenābhāsyata vāsakam || 47 ||
[Analyze grammar]

jāte ca tasminnipatatpuṣpavṛṣṭiprahāsinī |
dyaurarājata gīrvāṇadundubhidhvaninādinī || 48 ||
[Analyze grammar]

kṣībeva bhūtāviṣṭeva vātakṣobhāvṛteva ca |
tatkālamutsavānandavyākulā sābhavatpurī || 49 ||
[Analyze grammar]

tadā ca tatrāvirataṃ vasu rājani varṣati |
saugatavyatirekeṇa nāsītkaścidanīśvaraḥ || 50 ||
[Analyze grammar]

nāmnā taṃ vikramādityaṃ haroktenākarotpitā |
tathā viṣamaśīlaṃ ca mahendrādityabhūpatiḥ || 51 ||
[Analyze grammar]

gateṣv anyeṣu divaseṣv atra tasya mahībhujaḥ |
sumatermantriṇaḥ putro jajñe nāmnā mahāmatiḥ || 52 ||
[Analyze grammar]

kṣatturvajrāyudhasyāpi putro bhadrāyudho 'jani |
śrīdharo 'jāyata suto mahīdharapurodhasaḥ || 53 ||
[Analyze grammar]

tais tribhir mantritanayaiḥ saha rājasuto 'tra saḥ |
vavṛdhe vikramādityas tejovīryabalair iva || 54 ||
[Analyze grammar]

upanītasya vidyāsu guravo hetumātratām |
yayustasyāprayāsena prādurāsansvayaṃ tu tāḥ || 55 ||
[Analyze grammar]

dadṛśe sa prayuñjāno yāṃ yāṃ vidyāṃ kalāṃ tathā |
saiva saivāsamotkarṣā tasya tajjñair abudhyata || 56 ||
[Analyze grammar]

divyāstrayodhinaṃ taṃ ca paśyanrājasutaṃ janāḥ |
mandādaro 'bhūd rāmādidhanurdharakathāsv api || 57 ||
[Analyze grammar]

ākrāntopanatair dattāḥ kanyā rūpavatīrnṛpaiḥ |
ājahāra pitā tasya tāstāḥ śriya ivāparāḥ || 58 ||
[Analyze grammar]

tataś ca yauvanasthaṃ tam vilokya prājyavikramam |
abhiṣicya sutaṃ rājye yathāvidhi janapriyam || 59 ||
[Analyze grammar]

mahendrādityanṛpatiḥ sabhāryāsacivo 'pi saḥ |
vṛddho vārāṇasīṃ gatvā śaraṇaṃ śiśriye śivam || 60 ||
[Analyze grammar]

so 'pi tadvikramādityo rājyamāsādya paitṛkam |
nabho bhāsvānivārebhe rājā pratapituṃ kramāt || 61 ||
[Analyze grammar]

dṛṣṭvaiva tena kodaṇḍe namatyāropitaṃ guṇam |
tacchikṣayevocchiraso 'pyānamansarvato nṛpāḥ || 62 ||
[Analyze grammar]

divyānubhāvo vetālarākṣasaprabhṛtīnapi |
sādhayitvānuśāsti sma samyagunmārgavartinaḥ || 63 ||
[Analyze grammar]

prasādhayantyaḥ kakubhaḥ senās tasya mahītale |
niścerurvikramādityasyādityasyeva raśmayaḥ || 64 ||
[Analyze grammar]

mahāvīro 'py abhūdrājā sa bhīruḥ paralokataḥ |
śūro 'pi cācaṇḍakaraḥ kubhartāpyaṅganāpriyaḥ || 65 ||
[Analyze grammar]

sa pitā pitṛhīnānāmabandhūnāṃ sa bāndhavaḥ |
anāthānāṃ ca nāthaḥ sa prajānāṃ kaḥ sa nābhavat || 66 ||
[Analyze grammar]

śvetadvīpasya dugdhābdheḥ kailāsahimaśailayoḥ |
nirmāṇe tadyaśo nūnam upamānamabhūdvidheḥ || 67 ||
[Analyze grammar]

ekadā ca tamāsthānagataṃ bhadrāyudho nṛpam |
praviśya vikramādityaṃ pratīhāro vyajijñapat || 68 ||
[Analyze grammar]

preṣitasya sasainyasya dakṣiṇāśāvinirjaye |
pārśvaṃ vikramaśakteryo devena preṣito 'bhavat || 69 ||
[Analyze grammar]

sa dūto 'naṅgadevo 'yamāgato dvāri tiṣṭhati |
sadvitīyo mukhaṃ cāsya hṛṣṭaṃ vakti śubhaṃ prabho || 70 ||
[Analyze grammar]

praviśatviti rājñokte sadvitīyaṃ sa tatra tam |
prāveśayatpratīhāro 'naṅgadevaṃ sagauravam || 71 ||
[Analyze grammar]

praviṣṭaḥ sapraṇāmaṃ ca jayaśabdamudīrya saḥ |
upaviṣṭo 'grato dūtastenāpṛcchyata bhūbhujā || 72 ||
[Analyze grammar]

kaccidvikramaśaktiḥ sa senānī kuśalī nṛpaḥ |
kaccidvyāghrabalādyāś ca nṛpāḥ kuśalino 'pare || 73 ||
[Analyze grammar]

anyeṣāṃ rājaputrāṇāṃ pradhānānāṃ ca tadbale |
kaccicchivaṃ gajāśvasya rathapādātakasya ca || 74 ||
[Analyze grammar]

iti bhūmibhṛtā pṛṣṭo 'naṅgadevo jagāda saḥ |
śivaṃ vikramaśakteś ca sainyasya sakalasya ca || 75 ||
[Analyze grammar]

sāparāntaś ca devena nirjito dakṣiṇāpathaḥ |
madhyadeśaḥ sasaurāṣṭraḥ savaṅgāṅgā ca pūrvadik || 76 ||
[Analyze grammar]

sakaśmīrā ca kauberī kāṣṭhā ca karadīkṛtā |
tāni tāny api durgāṇi dvīpāni vijitāni ca || 77 ||
[Analyze grammar]

mlecchasaṃghāś ca nihatāḥ śeṣāś ca sthāpitā vaśe |
te te vikramaśakteś ca praviṣṭāḥ kaṭake nṛpāḥ || 78 ||
[Analyze grammar]

sa ca vikramaśaktistai rājabhiḥ samamāgataḥ |
itaḥ prayāṇakeṣvāste dvitreṣveva khalu prabho || 79 ||
[Analyze grammar]

evamākhyātavantaṃ taṃ tuṣṭo vastrair vibhūṣaṇaiḥ |
grāmaiś ca vikramādityo dūtaṃ rājābhyapūrayat || 80 ||
[Analyze grammar]

atha papraccha nṛpatiḥ sa taṃ dūtavaraṃ punaḥ |
anaṅgadeva ke deśā gatenātra vilokitāḥ || 81 ||
[Analyze grammar]

tvayā kutra ca kiṃ dṛṣṭaṃ kautukaṃ bhadra kathyatām |
ity ukto bhūbhṛtānaṅgadevo vaktuṃ pracakrame || 82 ||
[Analyze grammar]

ito devājñayā deva gatvāhaṃ prāptavān kramāt |
pārśve vikramaśaktes taṃ senāsamudayaṃ tava || 83 ||
[Analyze grammar]

militānantanāgendrasaśrīkahariśobhitam |
samudram iva vistīrṇaṃ saspakṣakṣmābhṛdāśritam || 84 ||
[Analyze grammar]

upāgataś ca tatrāhaṃ tena vikramaśaktinā |
prabhuṇā preṣita iti praṇatenātisatkṛtaḥ || 85 ||
[Analyze grammar]

tāvattiṣṭhāmi vijayasvarūpaṃ pravilokayan |
siṃhaleśvarasaṃbandhī dūtastāvadupāgamat || 86 ||
[Analyze grammar]

rajño hṛdayabhūtas te 'naṅgadevaḥ sthito 'ntike |
iti me kathitaṃ dūtaistvatpārśvaprahitāgataiḥ || 87 ||
[Analyze grammar]

tadetaṃ tvarayānaṅgadevaṃ prahiṇu me 'ntikam |
kalyāṇamasya vakṣyāmi rājakāryaṃ hi kiṃcana || 88 ||
[Analyze grammar]

iti svaprabhuvākyaṃ ca sa dūtaḥ siṃhalāgataḥ |
matsaṃnidhāne vakti sma tasmai vikramaśaktaye || 89 ||
[Analyze grammar]

tato vikramaśaktirmāmavadadgaccha satvaram |
siṃhaleśāntikaṃ paśya tvanmukhe kiṃ bravīti saḥ || 90 ||
[Analyze grammar]

athāhaṃ siṃhalādhīśadūtena saha tena tat |
agacchaṃ siṃhaladvīpaṃ vahanenābdhivartmanā || 91 ||
[Analyze grammar]

rājadhānīṃ ca tatrāham apaśyaṃ hemanirmitām |
vicitraratnaprāsādāṃ gīrvāṇanagarīm iva || 92 ||
[Analyze grammar]

tasyāṃ ca vīrasenaṃ tamadrākṣaṃ siṃhaleśvaram |
vṛtaṃ vinītaiḥ sacivaiḥ surair iva śatakratum || 93 ||
[Analyze grammar]

sa mām upetamādṛtya pṛṣṭvā ca kuśalaṃ prabhoḥ |
rājā viśramayām āsa satkāreṇātra bhūyasā || 94 ||
[Analyze grammar]

anyedyur āsthānagato māmāhūya sa bhūpatiḥ |
yuṣmāsu darśayan bhaktim avocan mantrisaṃnidhau || 95 ||
[Analyze grammar]

asti me duhitā kanyā martyalokaikasundarī |
nāmnā madanalekheti tāṃ ca rājñe dadāmi vaḥ || 96 ||
[Analyze grammar]

tasyānurūpā bhāryā sā sa tasyāścocitaḥ patiḥ |
etadarthaṃ tvamāhūtastvatsvāmyarthaṃ pratīpsatā || 97 ||
[Analyze grammar]

gaccha ca svāmine vaktuṃ maddūtena sahāgrataḥ |
ahaṃ tavaivānupadaṃ praheṣyāmyatra cātmajām || 98 ||
[Analyze grammar]

uktvetyānāyayām āsa sa rājā tatra tāṃ sutām |
bhūṣitābharaṇābhogāṃ rūpalāvaṇyayauvanaiḥ || 99 ||
[Analyze grammar]

upaveśya ca tāmaṅke darśayitvā jagāda mām |
tvatsvāmine mayā dattā kanyeyaṃ gṛhyatāmiti || 100 ||
[Analyze grammar]

ahaṃ ca rājaputrīṃ tāṃ dṛṣṭvā tadrūpavismitaḥ |
pratīpsitaiṣā rājārthaṃ mayeti mudito 'bravam || 101 ||
[Analyze grammar]

acintayaṃ ca nāścaryavidhau tṛpyatyaho vidhiḥ |
taduttamāmimāṃ cakre yatkṛtvāpi tilottamām || 102 ||
[Analyze grammar]

tato 'haṃ satkṛtastena rājñā prasthitavāṃs tataḥ |
dvīpāddhavalasenena taddūtena sahāmunā || 103 ||
[Analyze grammar]

āruhya vahanaṃ cāvām vrajāvo yāvad ambudhau |
tāvad drāgdṛṣṭavantau svas tanmadhye pulinaṃ mahat || 104 ||
[Analyze grammar]

tanmadhye 'dbhutarūpe dve apaśyāva ca kanyake |
ekāṃ priyaṃguśyāmāṅgīm anyāṃ candrāmaladyutim || 105 ||
[Analyze grammar]

svasvavarṇocitopāttavastrābharaṇaśobhite |
saratnakaṃkaṇakvāṇavitīrṇakaratālike || 106 ||
[Analyze grammar]

pranartayantyau purataḥ krīḍāhariṇapotakam |
api jāmbūnadamayaṃ sajīvaṃ ratnacitritam || 107 ||
[Analyze grammar]

taddṛṣṭvānyonyamāvābhyāṃ vismitābhyāmabhaṇyata |
aho kim idamāścaryaṃ svapno māyā bhramo nu kim || 108 ||
[Analyze grammar]

kvābdhāvakāṇḍe pulinaṃ kvedṛśyau tatra kanyake |
kva cedṛgratnacitrāṅgo jīvan hemamṛgo 'nayoḥ || 109 ||
[Analyze grammar]

ityādi vadatoreva deva sāścaryamāvayoḥ |
vāyuḥ prāvartatākasmādvātumudvellitāmbudhiḥ || 110 ||
[Analyze grammar]

tenāsmadvahanaṃ velladvicintyastamabhajyata |
makarair bhakṣyamāṇāś ca mamajjustadgatā janāḥ || 111 ||
[Analyze grammar]

āvāṃ ca tābhyāṃ kanyābhyāmetyaivālambya bāhuṣu |
utkṣipya pulinaṃ nītāvaprāptamakarānanau || 112 ||
[Analyze grammar]

ūrmibhiḥ pūryamāṇe ca tasminrodhasi vihvalau |
āśvāsyāvāṃ guhāgarbham iva tābhyāṃ praveśitau || 113 ||
[Analyze grammar]

tato vīkṣāvahe tāvaddivyaṃ nānādrumaṃ vanam |
nāmbhodhirna taṭaṃ nāpi mṛgaśāvo na kanyake || 114 ||
[Analyze grammar]

citraṃ kim etanmāyeyaṃ nūnaṃ kāpīti vādinau |
kṣaṇaṃ bhramantau tatrāvām apaśyāva mahatsaraḥ || 115 ||
[Analyze grammar]

svachagambhīravistīrṇam āśayaṃ mahatām iva |
tṛṣṇāsaṃtāpaśamanaṃ nirvāṇam iva mūrtimat || 116 ||
[Analyze grammar]

tatra ca snātumāyātāṃ sākṣādiva vanaśriyam |
parivārāvṛtāṃ kāṃcidapaśyāva varāṅganām || 117 ||
[Analyze grammar]

karṇīrathāvatīrṇā ca tatrocitasaroruhā |
snātvā sarasyanudhyānamakarotsā puradviṣaḥ || 118 ||
[Analyze grammar]

tāvadudgamya saraso vismayena sahāvayoḥ |
sākṣādupāgānnikaṭaṃ tasyā liṅgākṛtiḥ śivaḥ || 119 ||
[Analyze grammar]

divyaratnamayaṃ taṃ sā tais taiḥ svavibhavocitaiḥ |
abhyarcya vividhair bhogair vīṇāmādatta sundarī || 120 ||
[Analyze grammar]

ālambya dakṣiṇaṃ mārgaṃ svaratālapadais tathā |
avadhānena sā samyaggāyantī tāmavādayat || 121 ||
[Analyze grammar]

yathā tacchravaṇākṛṣṭahṛdayā gaganāgatāḥ |
tatra siddhādayo 'pyāsanniḥspandā likhitā iva || 122 ||
[Analyze grammar]

upasaṃhṛtagāndharvā tataḥ śaṃbhorvisarjanam |
sākarotsa ca tatraiva devaḥ sarasi magnavān || 123 ||
[Analyze grammar]

athotthāya samāruhya vahanaṃ saparicchadā |
śanair gantuṃ pravṛttābhūtsā tato hariṇekṣaṇā || 124 ||
[Analyze grammar]

keyam ity asakṛd yatnādāvayoḥ pṛcchator api |
nottaraṃ tatparijanaḥ ko'py adād anugacchatoḥ || 125 ||
[Analyze grammar]

tato 'sya siṃhaladvīpapatidūtasya tāvakam |
prabhāvaṃ darśayiṣyaṃstāmity uccair aham abravam || 126 ||
[Analyze grammar]

bhoḥ śubhe vikramādityadevāṅghrisparśaśāpitā |
tvaṃ māyā yadyanākhyāya mamātmānaṃ gamiṣyasi || 127 ||
[Analyze grammar]

tac chrutvā parivāraṃ sā nivāryaivāvaruhya ca |
vahanānmām upāgamya girā madhurayābhyadhāt || 128 ||
[Analyze grammar]

kaccic chrīvikramādityadevaḥ kuśalavān prabhuḥ |
kiṃ vā pṛcchāmi viditaṃ sarvaṃ me 'naṅgadeva yat || 129 ||
[Analyze grammar]

pradarśya māyām ānīto mayaiva hi bhavāniha |
rājño 'rthe tasya sa hi me mānyastrātā mahābhayāt || 130 ||
[Analyze grammar]

tadehi madgṛhaṃ tatra sarvaṃ vakṣyāmyahaṃ tava |
yāhaṃ yathā ca rājā me mānyaḥ kāryaṃ ca tasya yat || 131 ||
[Analyze grammar]

ity uktvā vinayena muktavahanā padbhyāṃ vrajantī pathi prahvā sā nayati sma tau suvadanā svargopamaṃ svaṃ puram |
nānāratnavicitrahemaracitaṃ dvāreṣu nānāyudhair nānārūpadharaiś ca vīrapuruṣair adhyāsitaṃ sarvataḥ || 132 ||
[Analyze grammar]

tatrāvṛte varavadhūbhir aśeṣadivyabhogaughasiddhibhir ivākṛtiśālinībhiḥ |
snānānulepanasadambarabhūṣaṇair nau saṃmānya viśramayati sma ca sāṃprataṃ sā || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: