Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 1
candrānanārdhadehāya candrāṃśusitabhūtaye |
candrārkanalanetrāya candrārdhaśirase namaḥ || 1 ||
[Analyze grammar]
kareṇa kuñcitāgreṇa līlayonnamitena yaḥ |
bhāti siddhīr iva dadat sa pāyād vo gajānanaḥ || 2 ||
[Analyze grammar]
tato 'sitagirau tatra kaśyapasyāśrame muneḥ |
naravāhanadattas tānmunīnevam abhāṣata || 3 ||
[Analyze grammar]
anyac ca devīvirahe nītvāhaṃ sānurāgayā |
vegavatyā yadā nyasto vidyāhas te 'bhir akṣitum || 4 ||
[Analyze grammar]
tadā śarīratyāgaiṣī virahī paradeśagaḥ |
vanānte dṛṣṭavān asmi bhraman kaṇvaṃ mahāmunim || 5 ||
[Analyze grammar]
sa māṃ pādānataṃ dṛṣṭvā praṇidhānādavetya ca |
duḥkhitaṃ svāśramaṃ nītvā sadayo munirabhyadhāt || 6 ||
[Analyze grammar]
somavaṃśodbhavo vīro bhūtvā kiṃ nāma muhyasi |
devādeśe dhruve 'nāsthā kā bhāryāsaṃgame tava || 7 ||
[Analyze grammar]
asaṃbhāvyā api nṛṇāṃ bhavantīha samāgamāḥ |
tathā hi vikramādityakathāmākhyāmi te śṛṇu || 8 ||
[Analyze grammar]
astyavantiṣu vikhyātā yugādau viśvakarmaṇā |
nirmitojjayinī nāma purārivasatiḥ purī || 9 ||
[Analyze grammar]
satīva yā parādhṛṣyā padminīvāśritā śriyā |
satāṃ dhīriva dharmāḍhyā pṛthvīva bahukautukā || 10 ||
[Analyze grammar]
mahendrāditya ityāsīdrājā tasyāṃ jagajjayī |
maghavevāmarāvatyāṃ vipakṣabalasūdanaḥ || 11 ||
[Analyze grammar]
nānāśastrāyudhaḥ śaurye rūpe tu kusumāyudhaḥ |
yo 'bhūnmuktakarastyāge baddhamuṣṭikarastvasau || 12 ||
[Analyze grammar]
tasya pṛthvīpater bhāryā nāmnābhūt saumyadarśanā |
śacīvendrasya gaurīva śaṃbhoḥ śrīriva śārṅgiṇaḥ || 13 ||
[Analyze grammar]
mahāmantrī ca sumatir nāma tasyābhavatprabhoḥ |
vajrāyudhābhidhānaś ca pratīhāraḥ kramāgataḥ || 14 ||
[Analyze grammar]
taiḥ samaṃ sa nṛpaḥ śāsadrājyam ārādhayan haram |
nānāvratadharaḥ śaśvad abhavat putrakāmyayā || 15 ||
[Analyze grammar]
atrāntare ca gīrvāṇagaṇasaṃśritakaṃdare |
anyadigjayasānandakauberīhāsasundare || 16 ||
[Analyze grammar]
sthitaṃ kailāsaśailendre purāriṃ pārvatīyutam |
upājagmuḥ surāḥ sendrā mlecchopadravaduḥsthitāḥ || 17 ||
[Analyze grammar]
praṇāmānantarāsīnāste kṛtastutayo 'marāḥ |
pṛṣṭāgamanakāryāste devamevaṃ vyajijñapan || 18 ||
[Analyze grammar]
ye tvayā deva nihatā asurā ye ca viṣṇunā |
te jātā mleccharūpeṇa punaradya mahītale || 19 ||
[Analyze grammar]
vyāpādayanti te vighnān ghnanti yajñādikāḥ kriyāḥ |
haranti munikanyāś ca pāpāḥ kiṃ kiṃ na kurvate || 20 ||
[Analyze grammar]
bhūlokāddevalokaś ca śaśvadāpyāyate prabho |
brāhmaṇair hutamagnau hi havistṛptyai divaukasām || 21 ||
[Analyze grammar]
mlecchākrānte ca bhūloke nirvaṣaṭkāramaṅgale |
yajñabhāgādivicchedāddevaloko 'vasīdati || 22 ||
[Analyze grammar]
tadupāyaṃ kuruṣvātra taṃ kaṃcidavatāraya |
pravīraṃ bhūtale yastānmlecchānutsādayiṣyati || 23 ||
[Analyze grammar]
iti devaiḥ sa vijñaptaḥ purārātir uvāca tān |
yāta yūyaṃ na cintātra kāryā bhavata nirvṛtāḥ || 24 ||
[Analyze grammar]
acireṇa kariṣye 'hamatropāyamasaṃśayam |
ity uktvā vyasṛjaddevānsvadhiṣṇyānyambikāpatiḥ || 25 ||
[Analyze grammar]
gateṣu teṣu cāhūya mālyavatsaṃjñakaṃ gaṇam |
saparvatīko bhagavānevamādiśati sma saḥ || 26 ||
[Analyze grammar]
putrāvatāra mānuṣye jāyasva ca mahāpuri |
ujjayinyāṃ sutaḥ śūro mahendrādityabhūpateḥ || 27 ||
[Analyze grammar]
sa ca rājā mamaivāṃśastadbhāryā cāmbikāṃśajā |
tayor gṛhe samutpadya kuru kāryaṃ divaukasām || 28 ||
[Analyze grammar]
mlecchānvyāpādayāśeṣāṃstrayīdharmavighātinaḥ |
saptadvīpeśvaro rājā matprasādāc ca bhāvyasi || 29 ||
[Analyze grammar]
yakṣarākṣasavetālā api sthāsyanti te vaśe |
bhuktvā mānuṣabhogāṃś ca punarasmanupaiṣyasi || 30 ||
[Analyze grammar]
ityādiṣṭaḥ purajitā malyavānso 'bravīdgaṇaḥ |
alaṅghyā yuṣmadājñā me bhogā mānuṣyake tu ke || 31 ||
[Analyze grammar]
yatra bandhusuhṛdbhṛtyaviprayogāḥ suduḥsahāḥ |
dhananāśajarārogādyudbhavā yatra ca vyathā || 32 ||
[Analyze grammar]
iti tena gaṇenokto dhūrjaṭiḥ pratyuvāca tam |
gaccha naitāni duḥkhāni bhaviṣyanti tavānagha || 33 ||
[Analyze grammar]
matprasādena sukhitaḥ sarvakālaṃ bhaviṣyasi |
ity uktaḥ śaṃbhunā so 'bhūdadṛśyo mālyavāṃs tataḥ || 34 ||
[Analyze grammar]
gatvā cojjayinīṃ tasya mahendrādityabhūbhujaḥ |
devyā ṛtujuṣo garbhe samabhūtsa gaṇottamaḥ || 35 ||
[Analyze grammar]
tatkālaṃ ca niśākāntakalākalitaśekharaḥ |
devo mahendrādityaṃ taṃ nṛpaṃ svapne samādiśat || 36 ||
[Analyze grammar]
tuṣṭo 'smi tava tadrājansa te putro bhaviṣyati |
ākramiṣyati sadvīpāṃ pṛthivīṃ vikrameṇa yaḥ || 37 ||
[Analyze grammar]
yakṣarakṣaḥ piśacādīn pātālākāśagān api |
vīraḥ kariṣyati vaśe mlecchasaṃghān haniṣyati || 38 ||
[Analyze grammar]
bhaviṣyatyata evaiṣa vikramādityasaṃjñakaḥ |
tathā viṣamaśīlaś ca nāmnā vaiṣamyato 'riṣu || 39 ||
[Analyze grammar]
ity uktvāntarhite deve prabudhya sa mahīpatiḥ |
prātaḥ svasacivebhyastaṃ hṛṣṭaḥ svapnaṃ nyavedayat || 40 ||
[Analyze grammar]
te 'pi svapne harādeśaṃ putraprāptiphalaṃ kramāt |
tasmai śaśaṃsuḥ sacivā rājñe pramuditāstadā || 41 ||
[Analyze grammar]
tāvadetya phalaṃ sākṣādrājñe 'ntaḥpuraceṭikāḥ |
adarśayadidaṃ devyai svapne śaṃbhuradāditi || 42 ||
[Analyze grammar]
tataḥ sa rājā mumude sacivair abhinanditaḥ |
satyaṃ mama suto dattaḥ śarveṇeti muhurvadan || 43 ||
[Analyze grammar]
atha rājñī sagarbhā sā jajñe tasyorjitadyutiḥ |
pracī prātarivodeṣyatsahasrakaramaṇḍalā || 44 ||
[Analyze grammar]
cakāśe sā ca kucayoḥ śyāmayā cūcukatviṣā |
garbhasthasyeva samrājaḥ stanyarakṣaṇamudrayā || 45 ||
[Analyze grammar]
svapne saptāpi jaladhīnuttatāra ca sā tadā |
praṇamyamānā nikhilair yakṣavetālarakṣasaiḥ || 46 ||
[Analyze grammar]
prāpte ca samaye putraṃ sā sūte sma mahasvinam |
nabho 'rkeṇeva bālena yenābhāsyata vāsakam || 47 ||
[Analyze grammar]
jāte ca tasminnipatatpuṣpavṛṣṭiprahāsinī |
dyaurarājata gīrvāṇadundubhidhvaninādinī || 48 ||
[Analyze grammar]
kṣībeva bhūtāviṣṭeva vātakṣobhāvṛteva ca |
tatkālamutsavānandavyākulā sābhavatpurī || 49 ||
[Analyze grammar]
tadā ca tatrāvirataṃ vasu rājani varṣati |
saugatavyatirekeṇa nāsītkaścidanīśvaraḥ || 50 ||
[Analyze grammar]
nāmnā taṃ vikramādityaṃ haroktenākarotpitā |
tathā viṣamaśīlaṃ ca mahendrādityabhūpatiḥ || 51 ||
[Analyze grammar]
gateṣv anyeṣu divaseṣv atra tasya mahībhujaḥ |
sumatermantriṇaḥ putro jajñe nāmnā mahāmatiḥ || 52 ||
[Analyze grammar]
kṣatturvajrāyudhasyāpi putro bhadrāyudho 'jani |
śrīdharo 'jāyata suto mahīdharapurodhasaḥ || 53 ||
[Analyze grammar]
tais tribhir mantritanayaiḥ saha rājasuto 'tra saḥ |
vavṛdhe vikramādityas tejovīryabalair iva || 54 ||
[Analyze grammar]
upanītasya vidyāsu guravo hetumātratām |
yayustasyāprayāsena prādurāsansvayaṃ tu tāḥ || 55 ||
[Analyze grammar]
dadṛśe sa prayuñjāno yāṃ yāṃ vidyāṃ kalāṃ tathā |
saiva saivāsamotkarṣā tasya tajjñair abudhyata || 56 ||
[Analyze grammar]
divyāstrayodhinaṃ taṃ ca paśyanrājasutaṃ janāḥ |
mandādaro 'bhūd rāmādidhanurdharakathāsv api || 57 ||
[Analyze grammar]
ākrāntopanatair dattāḥ kanyā rūpavatīrnṛpaiḥ |
ājahāra pitā tasya tāstāḥ śriya ivāparāḥ || 58 ||
[Analyze grammar]
tataś ca yauvanasthaṃ tam vilokya prājyavikramam |
abhiṣicya sutaṃ rājye yathāvidhi janapriyam || 59 ||
[Analyze grammar]
mahendrādityanṛpatiḥ sabhāryāsacivo 'pi saḥ |
vṛddho vārāṇasīṃ gatvā śaraṇaṃ śiśriye śivam || 60 ||
[Analyze grammar]
so 'pi tadvikramādityo rājyamāsādya paitṛkam |
nabho bhāsvānivārebhe rājā pratapituṃ kramāt || 61 ||
[Analyze grammar]
dṛṣṭvaiva tena kodaṇḍe namatyāropitaṃ guṇam |
tacchikṣayevocchiraso 'pyānamansarvato nṛpāḥ || 62 ||
[Analyze grammar]
divyānubhāvo vetālarākṣasaprabhṛtīnapi |
sādhayitvānuśāsti sma samyagunmārgavartinaḥ || 63 ||
[Analyze grammar]
prasādhayantyaḥ kakubhaḥ senās tasya mahītale |
niścerurvikramādityasyādityasyeva raśmayaḥ || 64 ||
[Analyze grammar]
mahāvīro 'py abhūdrājā sa bhīruḥ paralokataḥ |
śūro 'pi cācaṇḍakaraḥ kubhartāpyaṅganāpriyaḥ || 65 ||
[Analyze grammar]
sa pitā pitṛhīnānāmabandhūnāṃ sa bāndhavaḥ |
anāthānāṃ ca nāthaḥ sa prajānāṃ kaḥ sa nābhavat || 66 ||
[Analyze grammar]
śvetadvīpasya dugdhābdheḥ kailāsahimaśailayoḥ |
nirmāṇe tadyaśo nūnam upamānamabhūdvidheḥ || 67 ||
[Analyze grammar]
ekadā ca tamāsthānagataṃ bhadrāyudho nṛpam |
praviśya vikramādityaṃ pratīhāro vyajijñapat || 68 ||
[Analyze grammar]
preṣitasya sasainyasya dakṣiṇāśāvinirjaye |
pārśvaṃ vikramaśakteryo devena preṣito 'bhavat || 69 ||
[Analyze grammar]
sa dūto 'naṅgadevo 'yamāgato dvāri tiṣṭhati |
sadvitīyo mukhaṃ cāsya hṛṣṭaṃ vakti śubhaṃ prabho || 70 ||
[Analyze grammar]
praviśatviti rājñokte sadvitīyaṃ sa tatra tam |
prāveśayatpratīhāro 'naṅgadevaṃ sagauravam || 71 ||
[Analyze grammar]
praviṣṭaḥ sapraṇāmaṃ ca jayaśabdamudīrya saḥ |
upaviṣṭo 'grato dūtastenāpṛcchyata bhūbhujā || 72 ||
[Analyze grammar]
kaccidvikramaśaktiḥ sa senānī kuśalī nṛpaḥ |
kaccidvyāghrabalādyāś ca nṛpāḥ kuśalino 'pare || 73 ||
[Analyze grammar]
anyeṣāṃ rājaputrāṇāṃ pradhānānāṃ ca tadbale |
kaccicchivaṃ gajāśvasya rathapādātakasya ca || 74 ||
[Analyze grammar]
iti bhūmibhṛtā pṛṣṭo 'naṅgadevo jagāda saḥ |
śivaṃ vikramaśakteś ca sainyasya sakalasya ca || 75 ||
[Analyze grammar]
sāparāntaś ca devena nirjito dakṣiṇāpathaḥ |
madhyadeśaḥ sasaurāṣṭraḥ savaṅgāṅgā ca pūrvadik || 76 ||
[Analyze grammar]
sakaśmīrā ca kauberī kāṣṭhā ca karadīkṛtā |
tāni tāny api durgāṇi dvīpāni vijitāni ca || 77 ||
[Analyze grammar]
mlecchasaṃghāś ca nihatāḥ śeṣāś ca sthāpitā vaśe |
te te vikramaśakteś ca praviṣṭāḥ kaṭake nṛpāḥ || 78 ||
[Analyze grammar]
sa ca vikramaśaktistai rājabhiḥ samamāgataḥ |
itaḥ prayāṇakeṣvāste dvitreṣveva khalu prabho || 79 ||
[Analyze grammar]
evamākhyātavantaṃ taṃ tuṣṭo vastrair vibhūṣaṇaiḥ |
grāmaiś ca vikramādityo dūtaṃ rājābhyapūrayat || 80 ||
[Analyze grammar]
atha papraccha nṛpatiḥ sa taṃ dūtavaraṃ punaḥ |
anaṅgadeva ke deśā gatenātra vilokitāḥ || 81 ||
[Analyze grammar]
tvayā kutra ca kiṃ dṛṣṭaṃ kautukaṃ bhadra kathyatām |
ity ukto bhūbhṛtānaṅgadevo vaktuṃ pracakrame || 82 ||
[Analyze grammar]
ito devājñayā deva gatvāhaṃ prāptavān kramāt |
pārśve vikramaśaktes taṃ senāsamudayaṃ tava || 83 ||
[Analyze grammar]
militānantanāgendrasaśrīkahariśobhitam |
samudram iva vistīrṇaṃ saspakṣakṣmābhṛdāśritam || 84 ||
[Analyze grammar]
upāgataś ca tatrāhaṃ tena vikramaśaktinā |
prabhuṇā preṣita iti praṇatenātisatkṛtaḥ || 85 ||
[Analyze grammar]
tāvattiṣṭhāmi vijayasvarūpaṃ pravilokayan |
siṃhaleśvarasaṃbandhī dūtastāvadupāgamat || 86 ||
[Analyze grammar]
rajño hṛdayabhūtas te 'naṅgadevaḥ sthito 'ntike |
iti me kathitaṃ dūtaistvatpārśvaprahitāgataiḥ || 87 ||
[Analyze grammar]
tadetaṃ tvarayānaṅgadevaṃ prahiṇu me 'ntikam |
kalyāṇamasya vakṣyāmi rājakāryaṃ hi kiṃcana || 88 ||
[Analyze grammar]
iti svaprabhuvākyaṃ ca sa dūtaḥ siṃhalāgataḥ |
matsaṃnidhāne vakti sma tasmai vikramaśaktaye || 89 ||
[Analyze grammar]
tato vikramaśaktirmāmavadadgaccha satvaram |
siṃhaleśāntikaṃ paśya tvanmukhe kiṃ bravīti saḥ || 90 ||
[Analyze grammar]
athāhaṃ siṃhalādhīśadūtena saha tena tat |
agacchaṃ siṃhaladvīpaṃ vahanenābdhivartmanā || 91 ||
[Analyze grammar]
rājadhānīṃ ca tatrāham apaśyaṃ hemanirmitām |
vicitraratnaprāsādāṃ gīrvāṇanagarīm iva || 92 ||
[Analyze grammar]
tasyāṃ ca vīrasenaṃ tamadrākṣaṃ siṃhaleśvaram |
vṛtaṃ vinītaiḥ sacivaiḥ surair iva śatakratum || 93 ||
[Analyze grammar]
sa mām upetamādṛtya pṛṣṭvā ca kuśalaṃ prabhoḥ |
rājā viśramayām āsa satkāreṇātra bhūyasā || 94 ||
[Analyze grammar]
anyedyur āsthānagato māmāhūya sa bhūpatiḥ |
yuṣmāsu darśayan bhaktim avocan mantrisaṃnidhau || 95 ||
[Analyze grammar]
asti me duhitā kanyā martyalokaikasundarī |
nāmnā madanalekheti tāṃ ca rājñe dadāmi vaḥ || 96 ||
[Analyze grammar]
tasyānurūpā bhāryā sā sa tasyāścocitaḥ patiḥ |
etadarthaṃ tvamāhūtastvatsvāmyarthaṃ pratīpsatā || 97 ||
[Analyze grammar]
gaccha ca svāmine vaktuṃ maddūtena sahāgrataḥ |
ahaṃ tavaivānupadaṃ praheṣyāmyatra cātmajām || 98 ||
[Analyze grammar]
uktvetyānāyayām āsa sa rājā tatra tāṃ sutām |
bhūṣitābharaṇābhogāṃ rūpalāvaṇyayauvanaiḥ || 99 ||
[Analyze grammar]
upaveśya ca tāmaṅke darśayitvā jagāda mām |
tvatsvāmine mayā dattā kanyeyaṃ gṛhyatāmiti || 100 ||
[Analyze grammar]
ahaṃ ca rājaputrīṃ tāṃ dṛṣṭvā tadrūpavismitaḥ |
pratīpsitaiṣā rājārthaṃ mayeti mudito 'bravam || 101 ||
[Analyze grammar]
acintayaṃ ca nāścaryavidhau tṛpyatyaho vidhiḥ |
taduttamāmimāṃ cakre yatkṛtvāpi tilottamām || 102 ||
[Analyze grammar]
tato 'haṃ satkṛtastena rājñā prasthitavāṃs tataḥ |
dvīpāddhavalasenena taddūtena sahāmunā || 103 ||
[Analyze grammar]
āruhya vahanaṃ cāvām vrajāvo yāvad ambudhau |
tāvad drāgdṛṣṭavantau svas tanmadhye pulinaṃ mahat || 104 ||
[Analyze grammar]
tanmadhye 'dbhutarūpe dve apaśyāva ca kanyake |
ekāṃ priyaṃguśyāmāṅgīm anyāṃ candrāmaladyutim || 105 ||
[Analyze grammar]
svasvavarṇocitopāttavastrābharaṇaśobhite |
saratnakaṃkaṇakvāṇavitīrṇakaratālike || 106 ||
[Analyze grammar]
pranartayantyau purataḥ krīḍāhariṇapotakam |
api jāmbūnadamayaṃ sajīvaṃ ratnacitritam || 107 ||
[Analyze grammar]
taddṛṣṭvānyonyamāvābhyāṃ vismitābhyāmabhaṇyata |
aho kim idamāścaryaṃ svapno māyā bhramo nu kim || 108 ||
[Analyze grammar]
kvābdhāvakāṇḍe pulinaṃ kvedṛśyau tatra kanyake |
kva cedṛgratnacitrāṅgo jīvan hemamṛgo 'nayoḥ || 109 ||
[Analyze grammar]
ityādi vadatoreva deva sāścaryamāvayoḥ |
vāyuḥ prāvartatākasmādvātumudvellitāmbudhiḥ || 110 ||
[Analyze grammar]
tenāsmadvahanaṃ velladvicintyastamabhajyata |
makarair bhakṣyamāṇāś ca mamajjustadgatā janāḥ || 111 ||
[Analyze grammar]
āvāṃ ca tābhyāṃ kanyābhyāmetyaivālambya bāhuṣu |
utkṣipya pulinaṃ nītāvaprāptamakarānanau || 112 ||
[Analyze grammar]
ūrmibhiḥ pūryamāṇe ca tasminrodhasi vihvalau |
āśvāsyāvāṃ guhāgarbham iva tābhyāṃ praveśitau || 113 ||
[Analyze grammar]
tato vīkṣāvahe tāvaddivyaṃ nānādrumaṃ vanam |
nāmbhodhirna taṭaṃ nāpi mṛgaśāvo na kanyake || 114 ||
[Analyze grammar]
citraṃ kim etanmāyeyaṃ nūnaṃ kāpīti vādinau |
kṣaṇaṃ bhramantau tatrāvām apaśyāva mahatsaraḥ || 115 ||
[Analyze grammar]
svachagambhīravistīrṇam āśayaṃ mahatām iva |
tṛṣṇāsaṃtāpaśamanaṃ nirvāṇam iva mūrtimat || 116 ||
[Analyze grammar]
tatra ca snātumāyātāṃ sākṣādiva vanaśriyam |
parivārāvṛtāṃ kāṃcidapaśyāva varāṅganām || 117 ||
[Analyze grammar]
karṇīrathāvatīrṇā ca tatrocitasaroruhā |
snātvā sarasyanudhyānamakarotsā puradviṣaḥ || 118 ||
[Analyze grammar]
tāvadudgamya saraso vismayena sahāvayoḥ |
sākṣādupāgānnikaṭaṃ tasyā liṅgākṛtiḥ śivaḥ || 119 ||
[Analyze grammar]
divyaratnamayaṃ taṃ sā tais taiḥ svavibhavocitaiḥ |
abhyarcya vividhair bhogair vīṇāmādatta sundarī || 120 ||
[Analyze grammar]
ālambya dakṣiṇaṃ mārgaṃ svaratālapadais tathā |
avadhānena sā samyaggāyantī tāmavādayat || 121 ||
[Analyze grammar]
yathā tacchravaṇākṛṣṭahṛdayā gaganāgatāḥ |
tatra siddhādayo 'pyāsanniḥspandā likhitā iva || 122 ||
[Analyze grammar]
upasaṃhṛtagāndharvā tataḥ śaṃbhorvisarjanam |
sākarotsa ca tatraiva devaḥ sarasi magnavān || 123 ||
[Analyze grammar]
athotthāya samāruhya vahanaṃ saparicchadā |
śanair gantuṃ pravṛttābhūtsā tato hariṇekṣaṇā || 124 ||
[Analyze grammar]
keyam ity asakṛd yatnādāvayoḥ pṛcchator api |
nottaraṃ tatparijanaḥ ko'py adād anugacchatoḥ || 125 ||
[Analyze grammar]
tato 'sya siṃhaladvīpapatidūtasya tāvakam |
prabhāvaṃ darśayiṣyaṃstāmity uccair aham abravam || 126 ||
[Analyze grammar]
bhoḥ śubhe vikramādityadevāṅghrisparśaśāpitā |
tvaṃ māyā yadyanākhyāya mamātmānaṃ gamiṣyasi || 127 ||
[Analyze grammar]
tac chrutvā parivāraṃ sā nivāryaivāvaruhya ca |
vahanānmām upāgamya girā madhurayābhyadhāt || 128 ||
[Analyze grammar]
kaccic chrīvikramādityadevaḥ kuśalavān prabhuḥ |
kiṃ vā pṛcchāmi viditaṃ sarvaṃ me 'naṅgadeva yat || 129 ||
[Analyze grammar]
pradarśya māyām ānīto mayaiva hi bhavāniha |
rājño 'rthe tasya sa hi me mānyastrātā mahābhayāt || 130 ||
[Analyze grammar]
tadehi madgṛhaṃ tatra sarvaṃ vakṣyāmyahaṃ tava |
yāhaṃ yathā ca rājā me mānyaḥ kāryaṃ ca tasya yat || 131 ||
[Analyze grammar]
ity uktvā vinayena muktavahanā padbhyāṃ vrajantī pathi prahvā sā nayati sma tau suvadanā svargopamaṃ svaṃ puram |
nānāratnavicitrahemaracitaṃ dvāreṣu nānāyudhair nānārūpadharaiś ca vīrapuruṣair adhyāsitaṃ sarvataḥ || 132 ||
[Analyze grammar]
tatrāvṛte varavadhūbhir aśeṣadivyabhogaughasiddhibhir ivākṛtiśālinībhiḥ |
snānānulepanasadambarabhūṣaṇair nau saṃmānya viśramayati sma ca sāṃprataṃ sā || 133 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!