Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

athāparedyurutthāya tataḥ kailāsasānutaḥ |
naravāhanadatto 'sau cakravartī balānvitaḥ || 1 ||
[Analyze grammar]

rājñaḥ kāñcanadaṃṣṭrasya vacanādagragāminaḥ |
prāyānmandaradevīyaṃ puraṃ vimalasaṃjñakam || 2 ||
[Analyze grammar]

saṃprāpa tac ca sauvarṇaprāṃśuprākārasundaram |
sumerum iva kailāsaṃ sabhājayitumāgatam || 3 ||
[Analyze grammar]

viveśa cātigambhīramacyutaśrīvirājitam |
anantaratnanilayaṃ nistoyam iva sāgaram || 4 ||
[Analyze grammar]

tatrāsthānopaviṣṭaṃ taṃ rājabhir dyucarair vṛtam |
samrājametya rājāntaḥpuravṛddhā vyajijñapan || 5 ||
[Analyze grammar]

gate mandaradeve 'tra vanaṃ yuṣmatparājite |
taddevyo 'gniṃ vivikṣanti śrutvā vettyadhunā prabhuḥ || 6 ||
[Analyze grammar]

ity uktastaiḥ sa maraṇāccakravartī nivārya tāḥ |
saṃvibheje nivāsādidānena bhaginīriva || 7 ||
[Analyze grammar]

tena vidyādharādhīśavargaṃ nikhilam eva tam |
dattānurāganigaḍaṃ sa samrāṭ samapādayat || 8 ||
[Analyze grammar]

taṃ ca tatrāmitagatiṃ rājānaṃ pūrvakalpitam |
rājye mandaradevasya kṛtajñaḥ so 'bhiṣiktavān || 9 ||
[Analyze grammar]

arpayām āsa tasmai ca tadīyāṃs tān mahīkṣitaḥ |
rājñe kāñcanadaṃṣṭrādīn bhaktāyāvyabhicāriṇe || 10 ||
[Analyze grammar]

reme ca tatra saptāham udyāneṣu maharddhiṣu |
kailāsottaradikpārśvalakṣmyāśliṣṭo navoḍhayā || 11 ||
[Analyze grammar]

tataścobhayavedyardhavidyādharamahīkṣitām |
cakravartitvamāsadyāpyadhikecchurbabhūva saḥ || 12 ||
[Analyze grammar]

gantuṃ pravavṛte jetuṃ vārito 'pi sa mantribhiḥ |
taddigvyavasthitālaṅghyamerubhūmīḥ surāśrayāḥ || 13 ||
[Analyze grammar]

atyarthopacitāḥ kāmaṃ viśeṣāsādanaṃ vinā |
tejasvino na tiṣṭhanti dīprā dāvānalā iva || 14 ||
[Analyze grammar]

tatas taṃ nārado 'bhyetya munirevam abhāṣata |
nītijñasyāspi te ko 'yaṃ rājannaviṣayodyamaḥ || 15 ||
[Analyze grammar]

pravartamāno hryutsekādasādhye paribhūyate |
daśāsya iva darpeṇa kailāsonmūlanodyataḥ || 16 ||
[Analyze grammar]

durlaṅghyo hy arkacandrābhyām apimerustaveha ca |
vidyāharendratādiṣṭā śarveṇa na surendratā || 17 ||
[Analyze grammar]

vidyādharāṇāṃ bhūmirhi himavānvijitastvayā |
tanmerau devabhūmau te kiṃ kāryaṃ muñca durgraham || 18 ||
[Analyze grammar]

pitā mandaradevasya yastvakampanasaṃjñakaḥ |
sa draṣṭavyastvayā gatvā vanasthaḥ śivamicchatā || 19 ||
[Analyze grammar]

ity uktvā nāradamuniḥ pratipannaṃ tatheti tam |
cakravartinamāmantrya jagāma sa yathāgatam || 20 ||
[Analyze grammar]

cakravarty api kāryajño nāradena ca vāritaḥ |
ṛṣabhasya tathā nāśaṃ devamāyāc chrutaṃ smaran || 21 ||
[Analyze grammar]

sa vimṛśya svayaṃ buddhyā vinivṛttya tato yayau |
tapovanasthitaṃ draṣṭuṃ rājarṣiṃ tamakampanam || 22 ||
[Analyze grammar]

prāpattapovanaṃ cāsya yoganiṣṭhair maharṣibhiḥ |
padmāsanopaviṣṭaiśca brahmalokamivāvṛtam || 23 ||
[Analyze grammar]

tatra vṛddhaṃ dadarśaitaṃ jaṭāvalkaladhāriṇam |
akampanaṃ munijanair mahādrumamivāśritam || 24 ||
[Analyze grammar]

vavande copasṛtyātra pādāvatya tapasvinaḥ |
asāvapi kṛtātithyo rājarṣirnijagāda tam || 25 ||
[Analyze grammar]

yuktaṃ kṛtaṃ tvayā rājannimamāgacchatāśramam |
ullaṅghya gacchatas te hi dadyuḥ śāpaṃ maharṣayaḥ || 26 ||
[Analyze grammar]

iti bruvati rājarṣau tasmiṃstaṃ cakravartinam |
tiṣṭhaṃstapovane tatra sa gṛhītamunivrataḥ || 27 ||
[Analyze grammar]

āgānmandaradevo 'pi pitus tasya tadāntikam |
svasrā mandaradevyātra kumāryā sahitastayā || 28 ||
[Analyze grammar]

naravāhanadattaś ca dṛṣṭvā kaṇṭhe tamagrahīt |
jitaśānteṣu dhīrāṇāṃ sneha evocito 'riṣu || 29 ||
[Analyze grammar]

atha mandaradevīṃ tāṃ bhrātrā samam upāgatām |
dṛṣṭvākampanarājarṣiḥ sa samrājam uvāca tam || 30 ||
[Analyze grammar]

iyaṃ mandaradevīti nāmnā rājansutā mama |
uktā ca divyavācaiṣā mahiṣī cakravartinaḥ || 31 ||
[Analyze grammar]

tadetām upayacchasva cakravartinmayārpitām |
ity uktavati rājarṣau sā jagāda tadātmajā || 32 ||
[Analyze grammar]

iha santi catasro me vayasyā varakanyakāḥ |
ekā kanakavatyākhyā kanyā kāñcanadaṃṣṭrajā || 33 ||
[Analyze grammar]

dvitīyā kālajihvasya nāmnā kālavatī sutā |
tṛtīyā dīrghadaṃṣṭrasya śrutā nāma tanūdbhavā || 34 ||
[Analyze grammar]

caturthī protrarājasya putrī nāmnāmbaraprabhā |
vidyādharendrakanyānāmahaṃ tāsāṃ ca pañcamī || 35 ||
[Analyze grammar]

bhramantyastā vayaṃ pañca dṛṣṭvā pūrvaṃ tapovane |
āryaputramimaṃ sotkā vyadadhma samayaṃ mithaḥ || 36 ||
[Analyze grammar]

samamasmābhir āhāryo bhartāyaṃ yā pṛthaktvamum |
bhajeduddiśya tāmātmā hantavyo 'nyābhir āśviti || 37 ||
[Analyze grammar]

tatsakhībirvinā tābhir yuktaḥ pariṇayo na me |
mādṛśyo hi kathaṃ kuryuḥ satvollaṅghanasāhasam || 38 ||
[Analyze grammar]

evaṃ tayā prauḍhayokte tatpitākampanaḥ sa tān |
vidyādharendrāṃścaturo 'pyāhvayatkanyakāpitṛn || 39 ||
[Analyze grammar]

śaśaṃsa ca yathātattvaṃ sa tebhyas te 'pi tatkṣaṇam |
kṛtārthamāninaḥ kanyāstanayāstāḥ samānayan || 40 ||
[Analyze grammar]

tato mandaradevītaḥ prabhṛtyetāḥ krameṇa saḥ |
naravāhanadatto 'nyāḥ pañcātra pariṇītavān || 41 ||
[Analyze grammar]

tābhiḥ saha ca tatrāsīd vāsarāṇi bahūni saḥ |
ṛṣīṃs trisaṃdhyaṃ praṇaman kṛtotsavaparicchadaḥ || 42 ||
[Analyze grammar]

rājanmahābhiṣekārthamṛṣabhādriṃ vrajādhunā |
ity ukte 'kampanenātha devamāyo 'pyuvāca tam || 43 ||
[Analyze grammar]

devaivam eva kāryaṃ te yasmādṛṣabhakādayaḥ |
abhyaṣicyanta tatrādrau prāktanāścakravartinaḥ || 44 ||
[Analyze grammar]

tac chrutvā nikaṭe ślāghye mandarādrau praśaṃsati |
abhiṣekaṃ hariśikhe vāgevamudabhūddivaḥ || 45 ||
[Analyze grammar]

mahābhiṣekaṃ sarve hi rājann ṛṣabhaparvate |
pūrve prāptās tvam apy adya gaccha siddhapadaṃ hy adaḥ || 46 ||
[Analyze grammar]

ity ukto divyayā vācā natvā sākampanānṛṣīn |
naravāhanadatto 'taḥ sa pratasthe śubhe 'hani || 47 ||
[Analyze grammar]

prāpa tac ca triśīrṣākhyaguhāya dvāramuttaram |
sahāmitagatipraṣṭhaiḥ sarvavidyādhareśvaraiḥ || 48 ||
[Analyze grammar]

tatra saṃpūjitāṃ kālarāstriṃ dvāreṇa tena saḥ |
praviśya tāṃ guhāṃ samrāḍ dakṣiṇena viniryayau || 49 ||
[Analyze grammar]

niryātaś ca samaṃ sainyair devamāyasya mandire |
tadarthito viśaśrāma dine 'smin saparigrahaḥ || 50 ||
[Analyze grammar]

tatrasthaś ca sa kailāse tasminsaṃnihitaṃ haram |
vicintya gomukhasakhaḥ svair aṃ draṣṭuṃ jagāma tam || 51 ||
[Analyze grammar]

asādya cāśramaṃ tasya surabhiṃ vṛṣabhaṃ tathā |
dṛṣṭvā praṇamya ca dvāḥsthaṃ sa nandinam upeyivān || 52 ||
[Analyze grammar]

pradakṣiṇapratītena muktadvāraś ca tena saḥ |
praviśya devīsahitaṃ dadarśa vṛṣabhadhvajam || 53 ||
[Analyze grammar]

dūrādeva kṛtāhlādaṃ cūḍācandrakarotkaraiḥ |
itastato gataigauryā mukhadyatijitair iva || 54 ||
[Analyze grammar]

krīḍantaṃ priyayā sākamakṣair akṣair ivecchayā |
svakāryadattasvātantryair lolair vaśagatair api || 55 ||
[Analyze grammar]

dṛṣṭvā ca pādayos tasya papāta varadasya saḥ |
devyāḥ śailasutāyāś ca cakre ca dviḥpradakṣiṇam || 56 ||
[Analyze grammar]

yuktaṃ yadāgato 'sīha doṣaḥ syād dhi tavānyathā |
bhaviṣyantyadhunā te tu vidyāḥ śaśvadabhaṅgurāḥ || 57 ||
[Analyze grammar]

tad vatsa siddhakṣetraṃ tad gaccha tvam ṛṣabhācalam |
mahābhiṣekaṃ tatrāśu prāptakālamavāpnuhi || 58 ||
[Analyze grammar]

ityādiṣṭaś ca devena cakravartī tatheti tam |
natvā sabhāryamāgāttaddevamāyasya mandiram || 59 ||
[Analyze grammar]

kvāryaputra gato 'bhūstvaṃ prahṛṣṭaḥ kila dṛśyase |
ihāpi kiṃsvinmilitāstavānyāḥ pañca kanyakāḥ || 60 ||
[Analyze grammar]

ityādinarmaṇā tatra devīṃ madanamañcukām |
bruvatīmuktatattvārtho nandayatsukhamāsta saḥ || 61 ||
[Analyze grammar]

anyedyuḥ sarvagandharvavidyādharabalānvitaḥ |
dvibhāskaram iva vyoma kurvaṃstejasvinātmanā || 62 ||
[Analyze grammar]

vimānavaramārūḍhaḥ sāvarodhaḥ samantrikaḥ |
naravāhanadatto 'taḥ prayayāvṛṣabhācalam || 63 ||
[Analyze grammar]

prāpac ca taṃ giriṃ divyaṃ vātadhūtajaṭālataiḥ |
vikīrṇapuṣpair dattārghastāpasair iva pādapaiḥ || 64 ||
[Analyze grammar]

tatra tasya samājahrus te te vidyādharādhipāḥ |
mahābhiṣekasaṃbhārān prabhāvasadṛśān prabhoḥ || 65 ||
[Analyze grammar]

āyayuścābhiṣeke 'tra tasya prābhṛtapāṇayaḥ |
digbhyo vidyādharāḥ sarve bhaktabhītajitādṛtāḥ || 66 ||
[Analyze grammar]

ardhāsane 'bhiṣektavyā mahādevīpade 'tra kā |
deva devīti papracchustaṃ ca vidyādharāstataḥ || 67 ||
[Analyze grammar]

samaṃ mayābhiṣektavyā devī madanamañcukā |
iti rājñodite kṣipraṃ dhyānaṃ te dyucarā yayuḥ || 68 ||
[Analyze grammar]

athoccacāra gaganādaśarīrā sarasvatī |
haṃho vidyādharā neyaṃ martyā madanamañcukā || 69 ||
[Analyze grammar]

ratireṣāvatīrṇā hi kāmasyāsya bhavatprabhoḥ |
nāsau kaliṅgasenāyāṃ jātā madanavegataḥ || 70 ||
[Analyze grammar]

ayonijeyaṃ devair hi māyayā parivartya tam |
garbhaṃ tasyāḥ prasūtāyā nikṣiptā tatra tatkṣaṇam || 71 ||
[Analyze grammar]

jāto bhargastu yastasyāḥ so 'yamityakasaṃjñakaḥ |
sthito madanavegasya pārśve dhātrā samarpitaḥ || 72 ||
[Analyze grammar]

tadeṣārdhāsanārhāsya patyurmadanamañcukā |
asyā hyetadvaraṃ prādāttapastuṣṭo haraḥ purā || 73 ||
[Analyze grammar]

ity uktvā vyaramatsā ca vāṇī vidyādharāś ca te |
tutuṣuḥ praśaśaṃsuś ca devīṃ madanamañcukām || 74 ||
[Analyze grammar]

tataḥ śubhe 'hani vyagre śāntisome purohite |
maṅgalyatūryanādeṣu sugīteṣu dyuyoṣitām || 75 ||
[Analyze grammar]

brāhmaṇabrahmaghoṣeṣu vyāptavatsu diśo daśa |
siṃhāsanasthaṃ vāmārdhatiṣṭhanmadanamañcukam || 76 ||
[Analyze grammar]

naravāhanadattaṃ taṃ nānātīrthasamudbhavaiḥ |
hemakumbhāhṛtaistoyair abhyaṣiñcanmaharṣayaḥ || 77 ||
[Analyze grammar]

citraṃ tasya jalair mūrdhni patitair mantrapāvanaiḥ |
niragānmanaso dhautaṃ gūḍhaṃ vairamalaṃ dviṣām || 78 ||
[Analyze grammar]

lakṣmīstadabhiṣekāmbu sāmudraṃ bandhubuddhitaḥ |
anvāgateva tasyāṅgaṃ sākṣāttena sahāvṛṇot || 79 ||
[Analyze grammar]

puṣpamālatatis tasya nākanārīkarojjhitā |
svayaṃ patantī gaṅgeva bahusrotā vapuṣyabhāt || 80 ||
[Analyze grammar]

so 'ruṇenāṅgarāgeṇa pratāpeneva bhūṣitaḥ |
udayastho 'mbudhijalasnāto bhāsvān babhau tataḥ || 81 ||
[Analyze grammar]

baddhamandāramālyaś ca sadvastrābharaṇojjvalaḥ |
āmuktadivyamukuṭaḥ śriyaṃ śākrīmuvāha saḥ || 82 ||
[Analyze grammar]

prāptābhiṣekā devī ca parśve madanamañcukā |
tasya divyair alaṃkāraiḥ śacīvendrasya nirbabhau || 83 ||
[Analyze grammar]

nadaddundubhimeghaṃ dyupatatkusumavṛṣṭi ca |
svaḥstrīvidyudvṛtaṃ citraṃ durdinaṃ tadabhūddinam || 84 ||
[Analyze grammar]

tato nagendranagare vidyādharavarāṅganāḥ |
nānṛtyan kevalaṃ yāvad vātoddhūtā latā api || 85 ||
[Analyze grammar]

cāraṇair atra murajeṣvāhateṣu mahotsave |
nago 'py avādayadiva pratiśabdavatīrguhāḥ || 86 ||
[Analyze grammar]

divyāsavarasakṣībavalgadvidyādharāvṛtaḥ |
sa parvato 'pi pānena ghūrṇamāna ivābabhau || 87 ||
[Analyze grammar]

varṇitāsyābhiṣekasya śobhānenaiva vīkṣya yat |
indro 'pi svābhiṣeke 'bhūdbhagnamāno vimānagaḥ || 88 ||
[Analyze grammar]

evaṃ prāptayathābhīṣṭacakravartyabhiṣecanaḥ |
naravāhanadatto 'tha sa sasmārotsukaḥ pituḥ || 89 ||
[Analyze grammar]

saṃmantrya ca samaṃ sadyaḥ sacivair gomukhādibhiḥ |
samrāḍ rājānam āhūya sa vāyupatham ādiśat || 90 ||
[Analyze grammar]

naravāhanadattas tvāṃ smaratyutkaṇṭhito bhṛśam |
ity uktvākhyātavṛttānto gaccha tātamihānaya || 91 ||
[Analyze grammar]

devīś ca mantriṇaś cāsya tathaivoktyā tvam ānayeḥ |
tac chrutvaiva tathety uktvā vyomnā vāyupatho yayau || 92 ||
[Analyze grammar]

kṣaṇāc ca prāpa kauśāmbīṃ dṛṣṭaḥ sabhayavismayaiḥ |
paurair vidyādharāṇāṃ sa saptabhiḥ koṭibhir vṛtaḥ || 93 ||
[Analyze grammar]

dadarśodayanaṃ taṃ ca vatsarājaṃ samantrikam |
devībhiś cātra sahitaṃ yathārhavihitādaram || 94 ||
[Analyze grammar]

upaviśyātha pṛṣṭvā ca kuśalaṃ taṃ jagāda saḥ |
nṛpaṃ vidyādharapatirdṛṣṭaḥ sarvaiḥ sakautukam || 95 ||
[Analyze grammar]

naravāhanadattas te sūnurārādhya śaṃkaram |
sākṣātkṛṭya ca taṃ vidyāḥ sarvāḥ prāpyāridurjayāḥ || 96 ||
[Analyze grammar]

hatvā mānasavegaṃ ca gaurimuṇḍaṃ ca dakṣiṇe |
jitā mandaradevaṃ ca vedyardhapatimuttare || 97 ||
[Analyze grammar]

āsādyobhayavedyardhavidyādharamahībhujām |
sarveṣāṃ śāsanabhṛtāṃ cakravartipadaṃ mahat || 98 ||
[Analyze grammar]

mahābhiṣekamṛṣabhe saṃprāptaḥ parvate 'dhunā |
rājansmarati sotkastvāṃ sadevīsacivādikam || 99 ||
[Analyze grammar]

ahaṃ ca tena prahito drutamāgamyatāmitaḥ |
puṇyavanto hi saṃtānaṃ paśyantyuccaiḥ kṛtānvayam || 100 ||
[Analyze grammar]

iti vāyupathāc chrutvā bhṛśotkaṇṭho babhāra saḥ |
vatsarājo 'mbudārāvahṛṣyadbarhiṇavibhramam || 101 ||
[Analyze grammar]

pratipadya ca tadvākyaṃ samaṃ tenaiva tatkṣaṇam |
āruhya śibikāṃ vyomnā tadvidyānāṃ prabhāvataḥ || 102 ||
[Analyze grammar]

kaliṅgasenānugataḥ sa bhāryasacivānvitaḥ |
gatvā saṃprāpa taṃ divyamṛṣabhākhyaṃ mahāgirim || 103 ||
[Analyze grammar]

tatrāpaśyac ca taṃ putraṃ divyasiṃhāsanasthitam |
vidyādharendramadhyasthaṃ bahubhāryāsamanvitam || 104 ||
[Analyze grammar]

pūrvādrimastakāsīnaṃ grahagrāmapariṣkṛtam |
śaśāṅkamanukurvantaṃ bhūritārāvalīvṛtam || 105 ||
[Analyze grammar]

taddarśanasudhāsārasiktaḥ prollāsitāśayaḥ |
kāṃciccandrodayāmbhodhibhaṅgīṃ bheje sa bhūpatiḥ || 106 ||
[Analyze grammar]

naravāhanadatto 'pi dṛṣṭvā taṃ janakaṃ cirāt |
utthāya saṃbhramātsotkaḥ so 'bhyagātsaparicchadaḥ || 107 ||
[Analyze grammar]

āliṅgitaś ca tenātha pitrāṅkamadhiropya saḥ |
bhūyo 'pyānandabāṣpāmbupūreṇevābhyaṣicyata || 108 ||
[Analyze grammar]

devī vāsavadattā ca ciramāśliṣya taṃ sutam |
tadālokasnutastanyair asicatsmṛtaśaiśavam || 109 ||
[Analyze grammar]

padmāvatī ca yaugandharāyaṇādyāś ca mantriṇaḥ |
paitṛkā mātulaścaiva dṛṣṭvā gopālakaścirāt || 110 ||
[Analyze grammar]

papuḥ satṛṣṇayā dṛṣṭyā tasyāmṛtamayaṃ vapuḥ |
cakorā iva samrājo yathārhakṛtasatkṛteḥ || 111 ||
[Analyze grammar]

kaliṅgasenā taṃ dṛṣṭvā jāmātaramathātmajām |
trailokye 'pi na māti sma sveṣv aṅgeṣu tu kā kathā || 112 ||
[Analyze grammar]

yaugandharāyaṇādyāś ca marubhūtimukhānsutān |
dṛṣṭvā prabhuprasādāptadivyatvānabhyanandiṣuḥ || 113 ||
[Analyze grammar]

āmuktadivyābharaṇā devī madanamañcukā |
ratnaprabhāpyalaṃkāravatī lalitalocanā || 114 ||
[Analyze grammar]

karpūrikā śaktiyaśā bhāgīrathayaśā api |
tathā ruciradevasya bhaginī divyarūpadhṛt || 115 ||
[Analyze grammar]

vegavatyajināvatyau tathā gandharvadattayā |
prabhāvatī cātmanikā vāyuvegayaśās tatha || 116 ||
[Analyze grammar]

tatsakhyaḥ kālikādyāś ca catasro 'tha sulocanā |
kiṃ ca mandaradevyādyāḥ pañcānyāś ca varāṅganāḥ || 117 ||
[Analyze grammar]

naravāhanadattasya mahiṣyaścakravartinaḥ |
praṇemuḥ śvaśurasyātra pādau vatseśvarasya tāḥ || 118 ||
[Analyze grammar]

tadvadvāsavadattāyāḥ padmāvatyās tathaiva ca |
te ca harṣādyathaucityamāśīrbhistā avardhayan || 119 ||
[Analyze grammar]

yathocitāsanāsīne vatseśe 'ntaḥpurānvite |
naravāhanadattaḥ svamāruroha mahāsanam || 120 ||
[Analyze grammar]

devī vāsavadattā ca navāstāstāstadā snuṣāḥ |
paśyantī mumude tāsāṃ pṛcchantī kulanāmanī || 121 ||
[Analyze grammar]

naravāhanadattasya tāṃ te vatseśvarādayaḥ |
divyāṃ vibhūtiṃ paśyantaḥ kṛtārthaṃ janma menire || 122 ||
[Analyze grammar]

atha pravṛtte tatraiva bandhusaṅgamahotsave |
partīhāro 'bravīddhīro rucidevaḥ praviśya saḥ || 123 ||
[Analyze grammar]

āpānabhūmiḥ sajjeyaṃ tadatrāgamyatāmiti |
tac chrutvā te yayuḥ sarve tāmāpānabhuvaṃ śubhām || 124 ||
[Analyze grammar]

vicitraratnacaṣakapraphullavividhāmbujām |
vikīrṇānekakusumāmudyānanalinīmiva || 125 ||
[Analyze grammar]

vyāptāṃ mattāsavāpūrṇakalaśībhiḥ puraṃdhribhiḥ |
tanvatībhiḥ sudhāhartṛbāhutpannāmṛtabhramam || 126 ||
[Analyze grammar]

papustatrāvarodhastrīlajjānigaḍabhedi te |
smarajīvitasarvasvaṃ vilāsasacivaṃ madhu || 127 ||
[Analyze grammar]

mukhāni madhunā teṣāmutphullānyaruṇāni ca |
bālātapena sarasāṃ sarojānīva rejire || 128 ||
[Analyze grammar]

devīvṛndādharajitair bhītaistatsaṃgamādiva |
cakre 'bjarāgacaṣakaiḥ svarucā śīdhunihnavaḥ || 129 ||
[Analyze grammar]

āsannakopakāle 'pi sabhrūbhaṅgāruṇekṣaṇāḥ |
naravāhanadattasya tadā devyo madaspṛśaḥ || 130 ||
[Analyze grammar]

tato bhojanabhūmiṃ te krameṇātra samāsadan |
vidyāvibhavasaṃbhūtavividhāhārahāriṇīm || 131 ||
[Analyze grammar]

āstīrṇavastrāṃ pātrāḍhyā satiraskariṇīpaṭām |
nānāvidhāsvādyarasāṃ nāṭyavedīm iva śriyām || 132 ||
[Analyze grammar]

tatra te vihitāhārā bhāskare saha saṃdhyayā |
viśrānte 'stagirau śayyāgṛheṣv atha viśaśramuḥ || 133 ||
[Analyze grammar]

naravāhanadattaś ca vidyayā bahudhā vapuḥ |
vibhajya sarvadevīnāṃ saṃnidhatte sma veśmasu || 134 ||
[Analyze grammar]

satyatastvinduvadanāṃ samadāṃ lolatārakām |
reme niśāmivādāya kāntāṃ madanamañcukām || 135 ||
[Analyze grammar]

vatseśvaro 'pi tāṃ rātriṃ sānugo divyabhogavān |
tayaiva tanvā saṃprāptajanmāntara ivānayat || 136 ||
[Analyze grammar]

prātaḥ prabudhya sarve ca taistair bhogais tathaiva te |
vidyāsiddhavarodyānamandirādiṣu remire || 137 ||
[Analyze grammar]

iti vividhavihārair atra teṣāṃ prayāteṣv atha bahudivaseṣu prītimān vatsarājaḥ |
nijasutam upagamya svāṃ purīṃ gantukāmo nikhilakhacararājaṃ prahvam evaṃ jagāda || 138 ||
[Analyze grammar]

putraiteṣu sacetano na ramate divyeṣu bhogeṣu kaḥ kiṃ vākarṣati janmabhūmivasatisnehaḥ svako mānuṣān |
tadyāmaḥ svapurīṃ vayaṃ śriyamimāṃ vadyādharīṃ tvaṃ punar bhuṅkṣvaitāstava divyamānuṣatayā yogyā yato bhūmayaḥ || 139 ||
[Analyze grammar]

āhvātavyāḥ punaravasare putra bhūyo vayaṃ te janmanyetatphalamiha hi nastvanmukhenduṃ yadetam |
cakṣuḥpeyāmṛtarasamayaṃ kāntamālokayāmo divyāṃ lakṣmī yadapi bhavato vīkṣya modāmahe ca || 140 ||
[Analyze grammar]

etadvaco 'kṛtakam eva pitur niśamya vatseśvarasya naravāhanadattadevaḥ |
vidyādharādhipatim āśu sa devamāyam āhūya bāṣpabharagadgadamādideśa || 141 ||
[Analyze grammar]

tātaḥ prayāti khalu tāṃ nijarājadhānīm ambānvitaḥ svasacivādiyutas tad asya |
saṃpūrṇahemamaṇibhārasahasramagre prasthāpaya dyucaraviṣṭisahasrahāryam || 142 ||
[Analyze grammar]

ityādiṣṭaḥ svāminā prītipūrvaṃ tena prahvo devamāyo jagāda |
ākauśāmbi svātmanaiva prayāsyāmy etatsiddhyai sānugo mānadeti || 143 ||
[Analyze grammar]

atha tasya cakravartī vastrālaṃkārapūjitasya pituḥ |
vāyupathadevamāyau sānucarasyānuyātrikau sa dadau || 144 ||
[Analyze grammar]

so 'pyārūḍho divyaṃ vahanaṃ vatseśvaraḥ saparivāraḥ |
dūrānugataṃ putraṃ nivartya taṃ nijapurīṃ prayayau || 145 ||
[Analyze grammar]

devī vāsavadattā tatkālodbhūtaśataguṇotkaṇṭhā |
praṇataṃ nivartya rudatī paśyantī taṃ sutaṃ kathaṃcidagāt || 146 ||
[Analyze grammar]

sa ca naravāhanadattaḥ sacivānugato gurūnanuvrajya |
bāṣpāndahakaritamukhaḥ pratyāgādṛṣabhakaṃ tam eva girim || 147 ||
[Analyze grammar]

tatrāsta bālasacivaiḥ saha gomukhāyair vidyādharendranivahaiś ca sa cakravartī |
sāntaḥ puro madanamañcukayā sameto divyeṣu śaśvadupabhogasukheṣv atṛptaḥ || 148 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: