Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 2
athāparedyurutthāya tataḥ kailāsasānutaḥ |
naravāhanadatto 'sau cakravartī balānvitaḥ || 1 ||
[Analyze grammar]
rājñaḥ kāñcanadaṃṣṭrasya vacanādagragāminaḥ |
prāyānmandaradevīyaṃ puraṃ vimalasaṃjñakam || 2 ||
[Analyze grammar]
saṃprāpa tac ca sauvarṇaprāṃśuprākārasundaram |
sumerum iva kailāsaṃ sabhājayitumāgatam || 3 ||
[Analyze grammar]
viveśa cātigambhīramacyutaśrīvirājitam |
anantaratnanilayaṃ nistoyam iva sāgaram || 4 ||
[Analyze grammar]
tatrāsthānopaviṣṭaṃ taṃ rājabhir dyucarair vṛtam |
samrājametya rājāntaḥpuravṛddhā vyajijñapan || 5 ||
[Analyze grammar]
gate mandaradeve 'tra vanaṃ yuṣmatparājite |
taddevyo 'gniṃ vivikṣanti śrutvā vettyadhunā prabhuḥ || 6 ||
[Analyze grammar]
ity uktastaiḥ sa maraṇāccakravartī nivārya tāḥ |
saṃvibheje nivāsādidānena bhaginīriva || 7 ||
[Analyze grammar]
tena vidyādharādhīśavargaṃ nikhilam eva tam |
dattānurāganigaḍaṃ sa samrāṭ samapādayat || 8 ||
[Analyze grammar]
taṃ ca tatrāmitagatiṃ rājānaṃ pūrvakalpitam |
rājye mandaradevasya kṛtajñaḥ so 'bhiṣiktavān || 9 ||
[Analyze grammar]
arpayām āsa tasmai ca tadīyāṃs tān mahīkṣitaḥ |
rājñe kāñcanadaṃṣṭrādīn bhaktāyāvyabhicāriṇe || 10 ||
[Analyze grammar]
reme ca tatra saptāham udyāneṣu maharddhiṣu |
kailāsottaradikpārśvalakṣmyāśliṣṭo navoḍhayā || 11 ||
[Analyze grammar]
tataścobhayavedyardhavidyādharamahīkṣitām |
cakravartitvamāsadyāpyadhikecchurbabhūva saḥ || 12 ||
[Analyze grammar]
gantuṃ pravavṛte jetuṃ vārito 'pi sa mantribhiḥ |
taddigvyavasthitālaṅghyamerubhūmīḥ surāśrayāḥ || 13 ||
[Analyze grammar]
atyarthopacitāḥ kāmaṃ viśeṣāsādanaṃ vinā |
tejasvino na tiṣṭhanti dīprā dāvānalā iva || 14 ||
[Analyze grammar]
tatas taṃ nārado 'bhyetya munirevam abhāṣata |
nītijñasyāspi te ko 'yaṃ rājannaviṣayodyamaḥ || 15 ||
[Analyze grammar]
pravartamāno hryutsekādasādhye paribhūyate |
daśāsya iva darpeṇa kailāsonmūlanodyataḥ || 16 ||
[Analyze grammar]
durlaṅghyo hy arkacandrābhyām apimerustaveha ca |
vidyāharendratādiṣṭā śarveṇa na surendratā || 17 ||
[Analyze grammar]
vidyādharāṇāṃ bhūmirhi himavānvijitastvayā |
tanmerau devabhūmau te kiṃ kāryaṃ muñca durgraham || 18 ||
[Analyze grammar]
pitā mandaradevasya yastvakampanasaṃjñakaḥ |
sa draṣṭavyastvayā gatvā vanasthaḥ śivamicchatā || 19 ||
[Analyze grammar]
ity uktvā nāradamuniḥ pratipannaṃ tatheti tam |
cakravartinamāmantrya jagāma sa yathāgatam || 20 ||
[Analyze grammar]
cakravarty api kāryajño nāradena ca vāritaḥ |
ṛṣabhasya tathā nāśaṃ devamāyāc chrutaṃ smaran || 21 ||
[Analyze grammar]
sa vimṛśya svayaṃ buddhyā vinivṛttya tato yayau |
tapovanasthitaṃ draṣṭuṃ rājarṣiṃ tamakampanam || 22 ||
[Analyze grammar]
prāpattapovanaṃ cāsya yoganiṣṭhair maharṣibhiḥ |
padmāsanopaviṣṭaiśca brahmalokamivāvṛtam || 23 ||
[Analyze grammar]
tatra vṛddhaṃ dadarśaitaṃ jaṭāvalkaladhāriṇam |
akampanaṃ munijanair mahādrumamivāśritam || 24 ||
[Analyze grammar]
vavande copasṛtyātra pādāvatya tapasvinaḥ |
asāvapi kṛtātithyo rājarṣirnijagāda tam || 25 ||
[Analyze grammar]
yuktaṃ kṛtaṃ tvayā rājannimamāgacchatāśramam |
ullaṅghya gacchatas te hi dadyuḥ śāpaṃ maharṣayaḥ || 26 ||
[Analyze grammar]
iti bruvati rājarṣau tasmiṃstaṃ cakravartinam |
tiṣṭhaṃstapovane tatra sa gṛhītamunivrataḥ || 27 ||
[Analyze grammar]
āgānmandaradevo 'pi pitus tasya tadāntikam |
svasrā mandaradevyātra kumāryā sahitastayā || 28 ||
[Analyze grammar]
naravāhanadattaś ca dṛṣṭvā kaṇṭhe tamagrahīt |
jitaśānteṣu dhīrāṇāṃ sneha evocito 'riṣu || 29 ||
[Analyze grammar]
atha mandaradevīṃ tāṃ bhrātrā samam upāgatām |
dṛṣṭvākampanarājarṣiḥ sa samrājam uvāca tam || 30 ||
[Analyze grammar]
iyaṃ mandaradevīti nāmnā rājansutā mama |
uktā ca divyavācaiṣā mahiṣī cakravartinaḥ || 31 ||
[Analyze grammar]
tadetām upayacchasva cakravartinmayārpitām |
ity uktavati rājarṣau sā jagāda tadātmajā || 32 ||
[Analyze grammar]
iha santi catasro me vayasyā varakanyakāḥ |
ekā kanakavatyākhyā kanyā kāñcanadaṃṣṭrajā || 33 ||
[Analyze grammar]
dvitīyā kālajihvasya nāmnā kālavatī sutā |
tṛtīyā dīrghadaṃṣṭrasya śrutā nāma tanūdbhavā || 34 ||
[Analyze grammar]
caturthī protrarājasya putrī nāmnāmbaraprabhā |
vidyādharendrakanyānāmahaṃ tāsāṃ ca pañcamī || 35 ||
[Analyze grammar]
bhramantyastā vayaṃ pañca dṛṣṭvā pūrvaṃ tapovane |
āryaputramimaṃ sotkā vyadadhma samayaṃ mithaḥ || 36 ||
[Analyze grammar]
samamasmābhir āhāryo bhartāyaṃ yā pṛthaktvamum |
bhajeduddiśya tāmātmā hantavyo 'nyābhir āśviti || 37 ||
[Analyze grammar]
tatsakhībirvinā tābhir yuktaḥ pariṇayo na me |
mādṛśyo hi kathaṃ kuryuḥ satvollaṅghanasāhasam || 38 ||
[Analyze grammar]
evaṃ tayā prauḍhayokte tatpitākampanaḥ sa tān |
vidyādharendrāṃścaturo 'pyāhvayatkanyakāpitṛn || 39 ||
[Analyze grammar]
śaśaṃsa ca yathātattvaṃ sa tebhyas te 'pi tatkṣaṇam |
kṛtārthamāninaḥ kanyāstanayāstāḥ samānayan || 40 ||
[Analyze grammar]
tato mandaradevītaḥ prabhṛtyetāḥ krameṇa saḥ |
naravāhanadatto 'nyāḥ pañcātra pariṇītavān || 41 ||
[Analyze grammar]
tābhiḥ saha ca tatrāsīd vāsarāṇi bahūni saḥ |
ṛṣīṃs trisaṃdhyaṃ praṇaman kṛtotsavaparicchadaḥ || 42 ||
[Analyze grammar]
rājanmahābhiṣekārthamṛṣabhādriṃ vrajādhunā |
ity ukte 'kampanenātha devamāyo 'pyuvāca tam || 43 ||
[Analyze grammar]
devaivam eva kāryaṃ te yasmādṛṣabhakādayaḥ |
abhyaṣicyanta tatrādrau prāktanāścakravartinaḥ || 44 ||
[Analyze grammar]
tac chrutvā nikaṭe ślāghye mandarādrau praśaṃsati |
abhiṣekaṃ hariśikhe vāgevamudabhūddivaḥ || 45 ||
[Analyze grammar]
mahābhiṣekaṃ sarve hi rājann ṛṣabhaparvate |
pūrve prāptās tvam apy adya gaccha siddhapadaṃ hy adaḥ || 46 ||
[Analyze grammar]
ity ukto divyayā vācā natvā sākampanānṛṣīn |
naravāhanadatto 'taḥ sa pratasthe śubhe 'hani || 47 ||
[Analyze grammar]
prāpa tac ca triśīrṣākhyaguhāya dvāramuttaram |
sahāmitagatipraṣṭhaiḥ sarvavidyādhareśvaraiḥ || 48 ||
[Analyze grammar]
tatra saṃpūjitāṃ kālarāstriṃ dvāreṇa tena saḥ |
praviśya tāṃ guhāṃ samrāḍ dakṣiṇena viniryayau || 49 ||
[Analyze grammar]
niryātaś ca samaṃ sainyair devamāyasya mandire |
tadarthito viśaśrāma dine 'smin saparigrahaḥ || 50 ||
[Analyze grammar]
tatrasthaś ca sa kailāse tasminsaṃnihitaṃ haram |
vicintya gomukhasakhaḥ svair aṃ draṣṭuṃ jagāma tam || 51 ||
[Analyze grammar]
asādya cāśramaṃ tasya surabhiṃ vṛṣabhaṃ tathā |
dṛṣṭvā praṇamya ca dvāḥsthaṃ sa nandinam upeyivān || 52 ||
[Analyze grammar]
pradakṣiṇapratītena muktadvāraś ca tena saḥ |
praviśya devīsahitaṃ dadarśa vṛṣabhadhvajam || 53 ||
[Analyze grammar]
dūrādeva kṛtāhlādaṃ cūḍācandrakarotkaraiḥ |
itastato gataigauryā mukhadyatijitair iva || 54 ||
[Analyze grammar]
krīḍantaṃ priyayā sākamakṣair akṣair ivecchayā |
svakāryadattasvātantryair lolair vaśagatair api || 55 ||
[Analyze grammar]
dṛṣṭvā ca pādayos tasya papāta varadasya saḥ |
devyāḥ śailasutāyāś ca cakre ca dviḥpradakṣiṇam || 56 ||
[Analyze grammar]
yuktaṃ yadāgato 'sīha doṣaḥ syād dhi tavānyathā |
bhaviṣyantyadhunā te tu vidyāḥ śaśvadabhaṅgurāḥ || 57 ||
[Analyze grammar]
tad vatsa siddhakṣetraṃ tad gaccha tvam ṛṣabhācalam |
mahābhiṣekaṃ tatrāśu prāptakālamavāpnuhi || 58 ||
[Analyze grammar]
ityādiṣṭaś ca devena cakravartī tatheti tam |
natvā sabhāryamāgāttaddevamāyasya mandiram || 59 ||
[Analyze grammar]
kvāryaputra gato 'bhūstvaṃ prahṛṣṭaḥ kila dṛśyase |
ihāpi kiṃsvinmilitāstavānyāḥ pañca kanyakāḥ || 60 ||
[Analyze grammar]
ityādinarmaṇā tatra devīṃ madanamañcukām |
bruvatīmuktatattvārtho nandayatsukhamāsta saḥ || 61 ||
[Analyze grammar]
anyedyuḥ sarvagandharvavidyādharabalānvitaḥ |
dvibhāskaram iva vyoma kurvaṃstejasvinātmanā || 62 ||
[Analyze grammar]
vimānavaramārūḍhaḥ sāvarodhaḥ samantrikaḥ |
naravāhanadatto 'taḥ prayayāvṛṣabhācalam || 63 ||
[Analyze grammar]
prāpac ca taṃ giriṃ divyaṃ vātadhūtajaṭālataiḥ |
vikīrṇapuṣpair dattārghastāpasair iva pādapaiḥ || 64 ||
[Analyze grammar]
tatra tasya samājahrus te te vidyādharādhipāḥ |
mahābhiṣekasaṃbhārān prabhāvasadṛśān prabhoḥ || 65 ||
[Analyze grammar]
āyayuścābhiṣeke 'tra tasya prābhṛtapāṇayaḥ |
digbhyo vidyādharāḥ sarve bhaktabhītajitādṛtāḥ || 66 ||
[Analyze grammar]
ardhāsane 'bhiṣektavyā mahādevīpade 'tra kā |
deva devīti papracchustaṃ ca vidyādharāstataḥ || 67 ||
[Analyze grammar]
samaṃ mayābhiṣektavyā devī madanamañcukā |
iti rājñodite kṣipraṃ dhyānaṃ te dyucarā yayuḥ || 68 ||
[Analyze grammar]
athoccacāra gaganādaśarīrā sarasvatī |
haṃho vidyādharā neyaṃ martyā madanamañcukā || 69 ||
[Analyze grammar]
ratireṣāvatīrṇā hi kāmasyāsya bhavatprabhoḥ |
nāsau kaliṅgasenāyāṃ jātā madanavegataḥ || 70 ||
[Analyze grammar]
ayonijeyaṃ devair hi māyayā parivartya tam |
garbhaṃ tasyāḥ prasūtāyā nikṣiptā tatra tatkṣaṇam || 71 ||
[Analyze grammar]
jāto bhargastu yastasyāḥ so 'yamityakasaṃjñakaḥ |
sthito madanavegasya pārśve dhātrā samarpitaḥ || 72 ||
[Analyze grammar]
tadeṣārdhāsanārhāsya patyurmadanamañcukā |
asyā hyetadvaraṃ prādāttapastuṣṭo haraḥ purā || 73 ||
[Analyze grammar]
ity uktvā vyaramatsā ca vāṇī vidyādharāś ca te |
tutuṣuḥ praśaśaṃsuś ca devīṃ madanamañcukām || 74 ||
[Analyze grammar]
tataḥ śubhe 'hani vyagre śāntisome purohite |
maṅgalyatūryanādeṣu sugīteṣu dyuyoṣitām || 75 ||
[Analyze grammar]
brāhmaṇabrahmaghoṣeṣu vyāptavatsu diśo daśa |
siṃhāsanasthaṃ vāmārdhatiṣṭhanmadanamañcukam || 76 ||
[Analyze grammar]
naravāhanadattaṃ taṃ nānātīrthasamudbhavaiḥ |
hemakumbhāhṛtaistoyair abhyaṣiñcanmaharṣayaḥ || 77 ||
[Analyze grammar]
citraṃ tasya jalair mūrdhni patitair mantrapāvanaiḥ |
niragānmanaso dhautaṃ gūḍhaṃ vairamalaṃ dviṣām || 78 ||
[Analyze grammar]
lakṣmīstadabhiṣekāmbu sāmudraṃ bandhubuddhitaḥ |
anvāgateva tasyāṅgaṃ sākṣāttena sahāvṛṇot || 79 ||
[Analyze grammar]
puṣpamālatatis tasya nākanārīkarojjhitā |
svayaṃ patantī gaṅgeva bahusrotā vapuṣyabhāt || 80 ||
[Analyze grammar]
so 'ruṇenāṅgarāgeṇa pratāpeneva bhūṣitaḥ |
udayastho 'mbudhijalasnāto bhāsvān babhau tataḥ || 81 ||
[Analyze grammar]
baddhamandāramālyaś ca sadvastrābharaṇojjvalaḥ |
āmuktadivyamukuṭaḥ śriyaṃ śākrīmuvāha saḥ || 82 ||
[Analyze grammar]
prāptābhiṣekā devī ca parśve madanamañcukā |
tasya divyair alaṃkāraiḥ śacīvendrasya nirbabhau || 83 ||
[Analyze grammar]
nadaddundubhimeghaṃ dyupatatkusumavṛṣṭi ca |
svaḥstrīvidyudvṛtaṃ citraṃ durdinaṃ tadabhūddinam || 84 ||
[Analyze grammar]
tato nagendranagare vidyādharavarāṅganāḥ |
nānṛtyan kevalaṃ yāvad vātoddhūtā latā api || 85 ||
[Analyze grammar]
cāraṇair atra murajeṣvāhateṣu mahotsave |
nago 'py avādayadiva pratiśabdavatīrguhāḥ || 86 ||
[Analyze grammar]
divyāsavarasakṣībavalgadvidyādharāvṛtaḥ |
sa parvato 'pi pānena ghūrṇamāna ivābabhau || 87 ||
[Analyze grammar]
varṇitāsyābhiṣekasya śobhānenaiva vīkṣya yat |
indro 'pi svābhiṣeke 'bhūdbhagnamāno vimānagaḥ || 88 ||
[Analyze grammar]
evaṃ prāptayathābhīṣṭacakravartyabhiṣecanaḥ |
naravāhanadatto 'tha sa sasmārotsukaḥ pituḥ || 89 ||
[Analyze grammar]
saṃmantrya ca samaṃ sadyaḥ sacivair gomukhādibhiḥ |
samrāḍ rājānam āhūya sa vāyupatham ādiśat || 90 ||
[Analyze grammar]
naravāhanadattas tvāṃ smaratyutkaṇṭhito bhṛśam |
ity uktvākhyātavṛttānto gaccha tātamihānaya || 91 ||
[Analyze grammar]
devīś ca mantriṇaś cāsya tathaivoktyā tvam ānayeḥ |
tac chrutvaiva tathety uktvā vyomnā vāyupatho yayau || 92 ||
[Analyze grammar]
kṣaṇāc ca prāpa kauśāmbīṃ dṛṣṭaḥ sabhayavismayaiḥ |
paurair vidyādharāṇāṃ sa saptabhiḥ koṭibhir vṛtaḥ || 93 ||
[Analyze grammar]
dadarśodayanaṃ taṃ ca vatsarājaṃ samantrikam |
devībhiś cātra sahitaṃ yathārhavihitādaram || 94 ||
[Analyze grammar]
upaviśyātha pṛṣṭvā ca kuśalaṃ taṃ jagāda saḥ |
nṛpaṃ vidyādharapatirdṛṣṭaḥ sarvaiḥ sakautukam || 95 ||
[Analyze grammar]
naravāhanadattas te sūnurārādhya śaṃkaram |
sākṣātkṛṭya ca taṃ vidyāḥ sarvāḥ prāpyāridurjayāḥ || 96 ||
[Analyze grammar]
hatvā mānasavegaṃ ca gaurimuṇḍaṃ ca dakṣiṇe |
jitā mandaradevaṃ ca vedyardhapatimuttare || 97 ||
[Analyze grammar]
āsādyobhayavedyardhavidyādharamahībhujām |
sarveṣāṃ śāsanabhṛtāṃ cakravartipadaṃ mahat || 98 ||
[Analyze grammar]
mahābhiṣekamṛṣabhe saṃprāptaḥ parvate 'dhunā |
rājansmarati sotkastvāṃ sadevīsacivādikam || 99 ||
[Analyze grammar]
ahaṃ ca tena prahito drutamāgamyatāmitaḥ |
puṇyavanto hi saṃtānaṃ paśyantyuccaiḥ kṛtānvayam || 100 ||
[Analyze grammar]
iti vāyupathāc chrutvā bhṛśotkaṇṭho babhāra saḥ |
vatsarājo 'mbudārāvahṛṣyadbarhiṇavibhramam || 101 ||
[Analyze grammar]
pratipadya ca tadvākyaṃ samaṃ tenaiva tatkṣaṇam |
āruhya śibikāṃ vyomnā tadvidyānāṃ prabhāvataḥ || 102 ||
[Analyze grammar]
kaliṅgasenānugataḥ sa bhāryasacivānvitaḥ |
gatvā saṃprāpa taṃ divyamṛṣabhākhyaṃ mahāgirim || 103 ||
[Analyze grammar]
tatrāpaśyac ca taṃ putraṃ divyasiṃhāsanasthitam |
vidyādharendramadhyasthaṃ bahubhāryāsamanvitam || 104 ||
[Analyze grammar]
pūrvādrimastakāsīnaṃ grahagrāmapariṣkṛtam |
śaśāṅkamanukurvantaṃ bhūritārāvalīvṛtam || 105 ||
[Analyze grammar]
taddarśanasudhāsārasiktaḥ prollāsitāśayaḥ |
kāṃciccandrodayāmbhodhibhaṅgīṃ bheje sa bhūpatiḥ || 106 ||
[Analyze grammar]
naravāhanadatto 'pi dṛṣṭvā taṃ janakaṃ cirāt |
utthāya saṃbhramātsotkaḥ so 'bhyagātsaparicchadaḥ || 107 ||
[Analyze grammar]
āliṅgitaś ca tenātha pitrāṅkamadhiropya saḥ |
bhūyo 'pyānandabāṣpāmbupūreṇevābhyaṣicyata || 108 ||
[Analyze grammar]
devī vāsavadattā ca ciramāśliṣya taṃ sutam |
tadālokasnutastanyair asicatsmṛtaśaiśavam || 109 ||
[Analyze grammar]
padmāvatī ca yaugandharāyaṇādyāś ca mantriṇaḥ |
paitṛkā mātulaścaiva dṛṣṭvā gopālakaścirāt || 110 ||
[Analyze grammar]
papuḥ satṛṣṇayā dṛṣṭyā tasyāmṛtamayaṃ vapuḥ |
cakorā iva samrājo yathārhakṛtasatkṛteḥ || 111 ||
[Analyze grammar]
kaliṅgasenā taṃ dṛṣṭvā jāmātaramathātmajām |
trailokye 'pi na māti sma sveṣv aṅgeṣu tu kā kathā || 112 ||
[Analyze grammar]
yaugandharāyaṇādyāś ca marubhūtimukhānsutān |
dṛṣṭvā prabhuprasādāptadivyatvānabhyanandiṣuḥ || 113 ||
[Analyze grammar]
āmuktadivyābharaṇā devī madanamañcukā |
ratnaprabhāpyalaṃkāravatī lalitalocanā || 114 ||
[Analyze grammar]
karpūrikā śaktiyaśā bhāgīrathayaśā api |
tathā ruciradevasya bhaginī divyarūpadhṛt || 115 ||
[Analyze grammar]
vegavatyajināvatyau tathā gandharvadattayā |
prabhāvatī cātmanikā vāyuvegayaśās tatha || 116 ||
[Analyze grammar]
tatsakhyaḥ kālikādyāś ca catasro 'tha sulocanā |
kiṃ ca mandaradevyādyāḥ pañcānyāś ca varāṅganāḥ || 117 ||
[Analyze grammar]
naravāhanadattasya mahiṣyaścakravartinaḥ |
praṇemuḥ śvaśurasyātra pādau vatseśvarasya tāḥ || 118 ||
[Analyze grammar]
tadvadvāsavadattāyāḥ padmāvatyās tathaiva ca |
te ca harṣādyathaucityamāśīrbhistā avardhayan || 119 ||
[Analyze grammar]
yathocitāsanāsīne vatseśe 'ntaḥpurānvite |
naravāhanadattaḥ svamāruroha mahāsanam || 120 ||
[Analyze grammar]
devī vāsavadattā ca navāstāstāstadā snuṣāḥ |
paśyantī mumude tāsāṃ pṛcchantī kulanāmanī || 121 ||
[Analyze grammar]
naravāhanadattasya tāṃ te vatseśvarādayaḥ |
divyāṃ vibhūtiṃ paśyantaḥ kṛtārthaṃ janma menire || 122 ||
[Analyze grammar]
atha pravṛtte tatraiva bandhusaṅgamahotsave |
partīhāro 'bravīddhīro rucidevaḥ praviśya saḥ || 123 ||
[Analyze grammar]
āpānabhūmiḥ sajjeyaṃ tadatrāgamyatāmiti |
tac chrutvā te yayuḥ sarve tāmāpānabhuvaṃ śubhām || 124 ||
[Analyze grammar]
vicitraratnacaṣakapraphullavividhāmbujām |
vikīrṇānekakusumāmudyānanalinīmiva || 125 ||
[Analyze grammar]
vyāptāṃ mattāsavāpūrṇakalaśībhiḥ puraṃdhribhiḥ |
tanvatībhiḥ sudhāhartṛbāhutpannāmṛtabhramam || 126 ||
[Analyze grammar]
papustatrāvarodhastrīlajjānigaḍabhedi te |
smarajīvitasarvasvaṃ vilāsasacivaṃ madhu || 127 ||
[Analyze grammar]
mukhāni madhunā teṣāmutphullānyaruṇāni ca |
bālātapena sarasāṃ sarojānīva rejire || 128 ||
[Analyze grammar]
devīvṛndādharajitair bhītaistatsaṃgamādiva |
cakre 'bjarāgacaṣakaiḥ svarucā śīdhunihnavaḥ || 129 ||
[Analyze grammar]
āsannakopakāle 'pi sabhrūbhaṅgāruṇekṣaṇāḥ |
naravāhanadattasya tadā devyo madaspṛśaḥ || 130 ||
[Analyze grammar]
tato bhojanabhūmiṃ te krameṇātra samāsadan |
vidyāvibhavasaṃbhūtavividhāhārahāriṇīm || 131 ||
[Analyze grammar]
āstīrṇavastrāṃ pātrāḍhyā satiraskariṇīpaṭām |
nānāvidhāsvādyarasāṃ nāṭyavedīm iva śriyām || 132 ||
[Analyze grammar]
tatra te vihitāhārā bhāskare saha saṃdhyayā |
viśrānte 'stagirau śayyāgṛheṣv atha viśaśramuḥ || 133 ||
[Analyze grammar]
naravāhanadattaś ca vidyayā bahudhā vapuḥ |
vibhajya sarvadevīnāṃ saṃnidhatte sma veśmasu || 134 ||
[Analyze grammar]
satyatastvinduvadanāṃ samadāṃ lolatārakām |
reme niśāmivādāya kāntāṃ madanamañcukām || 135 ||
[Analyze grammar]
vatseśvaro 'pi tāṃ rātriṃ sānugo divyabhogavān |
tayaiva tanvā saṃprāptajanmāntara ivānayat || 136 ||
[Analyze grammar]
prātaḥ prabudhya sarve ca taistair bhogais tathaiva te |
vidyāsiddhavarodyānamandirādiṣu remire || 137 ||
[Analyze grammar]
iti vividhavihārair atra teṣāṃ prayāteṣv atha bahudivaseṣu prītimān vatsarājaḥ |
nijasutam upagamya svāṃ purīṃ gantukāmo nikhilakhacararājaṃ prahvam evaṃ jagāda || 138 ||
[Analyze grammar]
putraiteṣu sacetano na ramate divyeṣu bhogeṣu kaḥ kiṃ vākarṣati janmabhūmivasatisnehaḥ svako mānuṣān |
tadyāmaḥ svapurīṃ vayaṃ śriyamimāṃ vadyādharīṃ tvaṃ punar bhuṅkṣvaitāstava divyamānuṣatayā yogyā yato bhūmayaḥ || 139 ||
[Analyze grammar]
āhvātavyāḥ punaravasare putra bhūyo vayaṃ te janmanyetatphalamiha hi nastvanmukhenduṃ yadetam |
cakṣuḥpeyāmṛtarasamayaṃ kāntamālokayāmo divyāṃ lakṣmī yadapi bhavato vīkṣya modāmahe ca || 140 ||
[Analyze grammar]
etadvaco 'kṛtakam eva pitur niśamya vatseśvarasya naravāhanadattadevaḥ |
vidyādharādhipatim āśu sa devamāyam āhūya bāṣpabharagadgadamādideśa || 141 ||
[Analyze grammar]
tātaḥ prayāti khalu tāṃ nijarājadhānīm ambānvitaḥ svasacivādiyutas tad asya |
saṃpūrṇahemamaṇibhārasahasramagre prasthāpaya dyucaraviṣṭisahasrahāryam || 142 ||
[Analyze grammar]
ityādiṣṭaḥ svāminā prītipūrvaṃ tena prahvo devamāyo jagāda |
ākauśāmbi svātmanaiva prayāsyāmy etatsiddhyai sānugo mānadeti || 143 ||
[Analyze grammar]
atha tasya cakravartī vastrālaṃkārapūjitasya pituḥ |
vāyupathadevamāyau sānucarasyānuyātrikau sa dadau || 144 ||
[Analyze grammar]
so 'pyārūḍho divyaṃ vahanaṃ vatseśvaraḥ saparivāraḥ |
dūrānugataṃ putraṃ nivartya taṃ nijapurīṃ prayayau || 145 ||
[Analyze grammar]
devī vāsavadattā tatkālodbhūtaśataguṇotkaṇṭhā |
praṇataṃ nivartya rudatī paśyantī taṃ sutaṃ kathaṃcidagāt || 146 ||
[Analyze grammar]
sa ca naravāhanadattaḥ sacivānugato gurūnanuvrajya |
bāṣpāndahakaritamukhaḥ pratyāgādṛṣabhakaṃ tam eva girim || 147 ||
[Analyze grammar]
tatrāsta bālasacivaiḥ saha gomukhāyair vidyādharendranivahaiś ca sa cakravartī |
sāntaḥ puro madanamañcukayā sameto divyeṣu śaśvadupabhogasukheṣv atṛptaḥ || 148 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!