Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

niśāsu tāṇḍavoddaṇḍaśuṇḍāsītkāsraśīkaraiḥ |
jyotīṃṣi puṣṇann iva vas tamo muṣṇātu vighnajit || 1 ||
[Analyze grammar]

tato govindakūṭe 'tra sthitamāsthānavartinam |
naravāhanadattaṃ taṃ cakravartinamāyayau || 2 ||
[Analyze grammar]

vidyādharo dyumārgeṇa so 'mṛtaprabhasaṃjñakaḥ |
yenaiṣa rakṣitaḥ pūrvaṃ śatrukṣipto 'gniparvate || 3 ||
[Analyze grammar]

āgatyāveditātmā ca praṇataścakravartinā |
tena prītikṛtātithyaḥ sa taṃ vidyādharo 'bravīt || 4 ||
[Analyze grammar]

asti dakṣiṇadigvartī malayākhyo mahāgiriḥ |
tatrāśramapade cāste vāmadevo mahānṛṣiḥ || 5 ||
[Analyze grammar]

sa tvāṃ kasyāpi kāryasya hetorekākinaṃ prabho |
āhvayatyetadarthaṃ ca tenāhaṃ preṣito 'dya te || 6 ||
[Analyze grammar]

pūrvārjitaḥ prabhustvaṃ ca mama tenāsmi cāgataḥ |
tadehi siddhyai gacchāvaḥ śīghraṃ tasyāntikaṃ muneḥ || 7 ||
[Analyze grammar]

evam uktavatā tena saha vidyādhareṇa saḥ |
tatraiva bhāryāḥ senāś ca sthāpayitvā tatheti tāḥ || 8 ||
[Analyze grammar]

utpatya nabhasā kṣipraṃ prāpyaiva malayācalam |
naravāhanadattas taṃ vāmadevarṣimabhyagāt || 9 ||
[Analyze grammar]

dadarśa taṃ ca jarasā pāṇḍuraṃ prāṃśuvigraham |
nirmāṃsanetrakuharasphurattārakasanmaṇim || 10 ||
[Analyze grammar]

vidyādharendraratnānāṃ sthānaṃ vellajjaṭālatam |
himādriṃ siddhisāhāyyahetoriva sahāgatam || 11 ||
[Analyze grammar]

tato vavande caraṇau munes tasya sa so 'pi tam |
rājānaṃ racitātithyo munirevam abhāṣata || 12 ||
[Analyze grammar]

purā dagdho 'pi kāmastvaṃ ratyāstuṣṭena śaṃbhunā |
sarvavidyādharendrāṇāṃ cakravartī vinirmitaḥ || 13 ||
[Analyze grammar]

tadāśrame mamaitasmin gambhīrāntarguhāntare |
santi ratnāni tāni tvaṃ madādiṣṭāni sādhaya || 14 ||
[Analyze grammar]

jeyo mandaradevo hi siddharatnasya te bhavet |
etadarthaṃ tvamāhūto mayeha giriśājñayā || 15 ||
[Analyze grammar]

ity uktvā tena muninaivopadiṣṭavidhiś ca saḥ |
naravāhanadattas tāṃ prahṛṣṭaḥ prāviśadguhām || 16 ||
[Analyze grammar]

tasyāṃ vijitya vighnaughāṃstāṃstānvīro dadarśa saḥ |
gajendramabhidhāvantaṃ mattaṃ sagalagarjitam || 17 ||
[Analyze grammar]

mukhe muṣṭiprahāraṃ ca dattvā pādau ca dantayoḥ |
āruroha ca taṃ mattagajaṃ rājā sa lāghavāst || 18 ||
[Analyze grammar]

sādhu siddhaṃ mahāhastiratnaṃ te cakravartinaḥ |
iti vāṇī guhāmadhyādaśarīrodabhūttadā || 19 ||
[Analyze grammar]

tataḥ khaḍgamahīndrābhaṃ sa dadarśa nipatya ca |
cakravartitvalakṣmyāstaṃ keśapāśamivāgrahīt || 20 ||
[Analyze grammar]

sādhu bhoḥ khaḍgaratnaṃ te siddhaṃ jaitramariṃdama |
iti vāgudabhūdbhūyo 'py aśarīrā guhāntare || 21 ||
[Analyze grammar]

tataḥ sa candrikāratnaṃ kāminīratnamatra ca |
vidhvaṃsinīti nāmnā ca vidyāratnamasādhayast || 22 ||
[Analyze grammar]

evaṃ dvābhyāṃ sahādyābhyāṃ sarasā candanena ca |
kāryakālopayuktāni sapta māhātmyadāni ca || 23 ||
[Analyze grammar]

sādhayitvā sa ratnāni guhāyā nirgatas tataḥ |
vāmadevarṣaye tasmai siddhaṃ sarvaṃ śaśaṃsa tat || 24 ||
[Analyze grammar]

tataḥ sa munirāha sma taṃ prītyā cakravartinam |
putra siddhamahācakravartiratno vrajādhunā || 25 ||
[Analyze grammar]

jaya mandaradevaṃ taṃ kailāsottarapārśvagam |
bhuṅkṣva cobhayatatpārśvasāmrājyaśriyamūrjitām || 26 ||
[Analyze grammar]

ity uktastena muninā siddhakāryaḥ praṇamya tam |
cakravartī tato vyomnā sa yayau sāmṛtaprabhaḥ || 27 ||
[Analyze grammar]

prāpa govindakūṭasthaṃ tac ca svaśibiraṃ kṣaṇāt |
mahāprabhāvayā śvaśrvā dhanavatyābhir akṣitam || 28 ||
[Analyze grammar]

tatra mārgonmukhair dṛṣṭā nijair vidyādharādhipaiḥ |
bhāryābhiḥ sacivaiścaiva prahṛṣṭaiḥ so 'bhyanandyata || 29 ||
[Analyze grammar]

athopaviṣṭaḥ pṛcchadbhyo vāmadevarṣidarśanam |
guhāpraveśaṃ ratnānāṃ siddhiṃ caibhyaḥ śaśaṃsa saḥ || 30 ||
[Analyze grammar]

tatas tatra hatānandadivyatūryo mahotsavaḥ |
nṛtyadvidyādharīko 'bhūtpānamattajanas tathā || 31 ||
[Analyze grammar]

anyedyuś ca ripusthānasthitāsaumyagraheṇa saḥ |
ākrāntakaṇṭakasthānasaumyenātmasamarddhinā || 32 ||
[Analyze grammar]

sarvānyasaṃpadyuktena lagnena kṛtamaṅgalaḥ |
āruhya śarvadattaṃ tadvimānaṃ brahmanirmitam || 33 ||
[Analyze grammar]

jetuṃ mandaradevaṃ taṃ sasainyo 'ntaḥpurānvitaḥ |
naravāhanadatto 'tra pratasthe nabhasā tataḥ || 34 ||
[Analyze grammar]

celuścānucarāste te pravīrāḥ parivārya tam |
bhaktā bhītāś ca gandharvarājavidyādharādhipāḥ || 35 ||
[Analyze grammar]

senāpaterhariśikhasyādeśānuvidhāyinaḥ |
caṇḍasiṃhaḥ samaṃ mātrā dhanavatyā sumedhasā || 36 ||
[Analyze grammar]

vīraḥ piṅgalagāndhāras tathā vāyupatho balī |
vidyutpuñjo 'mitagatiḥ kālakūṭapatiś ca saḥ || 37 ||
[Analyze grammar]

mandaraḥ samahādaṃṣṭraḥ svasakhā cāmṛtaprabhaḥ |
samaṃ sāgaradattena vīraścitrāṅgado 'pi saḥ || 38 ||
[Analyze grammar]

ete cānye ca ye 'trāsan gaurimuṇḍavyapāśritāḥ |
samagrās te 'nvadhāvaṃstaṃ vijigīṣuṃ balānvitāḥ || 39 ||
[Analyze grammar]

tadā tatsenayā channe gagane kvāpi bhāskaraḥ |
mamajja lajjayevātra tattejonihnutaprabhaḥ || 40 ||
[Analyze grammar]

atha mānasamullaṅghya devarṣivrātasevitam |
atītya gaṇḍaśailaṃ ca līlodyānaṃ dyuyoṣitām || 41 ||
[Analyze grammar]

sa cakravartī saṃprāpa sphaṭikāpāṇḍuratviṣaḥ |
mūlaṃ nijayaśorāśeriva kailāsabhūbhṛtaḥ || 42 ||
[Analyze grammar]

tatra mandākinītīre niṣaṇṇaṃ nijagāda tam |
vidyādharādhipo dhīmānmandaro bandhuraṃ vacaḥ || 43 ||
[Analyze grammar]

ihaiva tāvad devādya sthīyatāṃ dyunadītaṭe |
na yuktam imamullaṅghya kailāsaṃ gantumagrataḥ || 44 ||
[Analyze grammar]

harāspadasya hyetasya vidyā naśyanti laṅghanāt |
triśīrṣaguhayā tasya gantavyaṃ pārśvamuttaram || 45 ||
[Analyze grammar]

devamāyābhidhānena sā ca rājñābhir akṣyate |
sa cātidṛptas tasmāt tam ajitvā gamyate katham || 46 ||
[Analyze grammar]

mandareṇaivamudite dhanavatyānumodite |
naravāhanadattas taṃ tatraivāsītsa vāsaram || 47 ||
[Analyze grammar]

tatrastho devamāyāya dūtaṃ sāmnā vyasarjayat |
sa ca sāntvena naivāsya śāsanaṃ pratyapadyata || 48 ||
[Analyze grammar]

tato 'paredyuḥ saṃnaddhaistaistaiḥ svai rājabhiḥ saha |
sa cakravartī taṃ prāyāddevamāyaṃ prati prabhuḥ || 49 ||
[Analyze grammar]

devamāyo 'pi tadbuddhvā sasainyo yoddhumāyayau |
varāhavajramuṣṭyādibhūrirājānvito 'grataḥ || 50 ||
[Analyze grammar]

tataḥ pravavṛte tatra saṅgrāmaḥ senayostayoḥ |
kailāse surasaṃghātavimānācchāditāmbaraḥ || 51 ||
[Analyze grammar]

chinnabhūriśiraḥśreṇikarakāvarṣabhīṣaṇaḥ |
savīragarjitaḥ so 'bhūdghoro raṇaghanāgamaḥ || 52 ||
[Analyze grammar]

devamāyasya senānyamagrayodhaṃ jaghāna yat |
varāhaṃ caṇḍasiṃho 'tra na nāmābhūttadādbhutam || 53 ||
[Analyze grammar]

citraṃ tu yatsvayaṃ baddho devamāyo 'py amāyinā |
naravāhanadattena prahārair mūrcchito raṇe || 54 ||
[Analyze grammar]

baddhe ca tasmiṃs tatsainyam abhajyata mahārathaiḥ |
vajramuṣṭimahābāhutīkṣṇadaṃṣṭrādibhiḥ saha || 55 ||
[Analyze grammar]

tataḥ surair vimānasthaiḥ sādhu sādhvity udīrite |
sarve 'py abhinanandustaṃ jayinaṃ cakravartinam || 56 ||
[Analyze grammar]

aha taṃ saṃyatānītaṃ samāśvāsya mahāprabhuḥ |
prasādenānujagrāha devamāyaṃ mumoca ca || 57 ||
[Analyze grammar]

so 'i bāhujitas tasya śāsanaṃ cakravartinaḥ |
vajramuṣṭyādibhiḥ sārdhaṃ praṇataḥ pratyapadyata || 58 ||
[Analyze grammar]

tato nivṛtte saṅgrāme tasminvyapagate 'hani |
prātarāsthānamāyātaḥ pārśvasthaścakravartinaḥ || 59 ||
[Analyze grammar]

taṃ triśīrṣaguhāmnāyaṃ tena pṛṣṭo vivikṣuṇā |
devamāyo yathātattvamevaṃ kathayati sma saḥ || 60 ||
[Analyze grammar]

kailāsasya purā deva vidyādharavarāśrite |
abhūtāṃ bhinnasāmrājye dve pārśve dakṣiṇottare || 61 ||
[Analyze grammar]

ṛṣabhākhyo 'tha devena tapastuṣṭena śaṃbhunā |
cakravartī pradiṣṭo 'bhūdeka eva taṭīrdvayoḥ || 62 ||
[Analyze grammar]

sa gantumuttaraṃ pārśvaṃ kailāsaṃ jātu laṅghayan |
adhaḥsthitaharakrodhādbhraṣṭavidyo 'pataddivaḥ || 63 ||
[Analyze grammar]

tataḥ krūrena tapasā punarārādhitaṃ haram |
prāgvadādiṣṭasāmrājyamṛṣabhosau vyajijñapat || 64 ||
[Analyze grammar]

kailāsollaṅghanaṃ tāvannāsmi naḥ kena tatpathā |
ubhayoḥ pārśvayor deva cakravartī bhavāmy aham || 65 ||
[Analyze grammar]

tac chrutvottarapārśve 'sya gamanāya pinākabhṛt |
cakāra bhittvā kailāsaṃ tadguhāvivaraṃ mahat || 66 ||
[Analyze grammar]

atha viddhaḥ sa kailāso vigno vyajñāpayac chivam |
mānuṣāgamyam etan me bhagavan pārśvam uttaram || 67 ||
[Analyze grammar]

gamyaṃ teṣāmapīdānīmanayā guhayā kṛtam |
tat tathā kuru yenaiṣā maryādā me na bhajyate || 68 ||
[Analyze grammar]

kailāseneti vijñapto guhāyāṃ rakṣakān haraḥ |
sthāpayām āsa digdantidṛgviṣāhīndraguhyakān || 69 ||
[Analyze grammar]

dakṣiṇe 'sya mahāmāyaṃ dvāri vidyādhareśvaram |
uttare kālarātriṃ ca caṇḍikāmaparājitām || 70 ||
[Analyze grammar]

evaṃ kṛtaguhārakṣo mahāratnāni śaṃkaraḥ |
utpādya bhagavāṃs tatra vyavasthāmādideśa saḥ || 71 ||
[Analyze grammar]

siddharatnasya gamyeyaṃ dvipārśvī cakravartinaḥ |
dyucarāṇāṃ sadārāṇāṃ sadūtānāṃ bhaviṣyati || 72 ||
[Analyze grammar]

anujñātāś ca ye tena rājānaḥ syurihottare |
teṣāṃ caiṣā guhā gamyā na tvanyasyātra kasyacit || 73 ||
[Analyze grammar]

ityādiṣṭavati tryakṣe kurvannṛṣabhakas tataḥ |
sāmrājyaṃ yuyudhe darpād devair jaghne ca vajriṇā || 74 ||
[Analyze grammar]

ityeṣo 'syās triśīrṣākhyaguhāyā āgamaḥ prabho |
agamyā caiva saiṣānyair vinā yuṣmādṛśair guhā || 75 ||
[Analyze grammar]

tasya caitadguhādvārarakṣiṇaḥ kālataḥ kule |
mahāmāyasya jāto 'yaṃ devamāyo 'hamīśvara || 76 ||
[Analyze grammar]

vidyādhareṣu jāto 'yaṃ durjayo ripubhir mṛdhe |
yaś ca jeṣyatyamuṃ so 'tra cakravartī bhaviṣyati || 77 ||
[Analyze grammar]

tenāsya svāminā bhāvyaṃ so 'nuvartyo 'munā prabhuḥ |
iti janmani me divyā vyājahāra sarasvatī || 78 ||
[Analyze grammar]

so 'haṃ jitastvayā tvaṃ ca siddharatnaḥ prabhāvavān |
kailāsobhayapārśvaikacakravartīha naḥ prabhuḥ || 79 ||
[Analyze grammar]

tat triśīrṣaguhām etāṃ tīrtvā śeṣān ripūñ jaya |
ity ukte devamāyena cakravartī jagāda saḥ || 80 ||
[Analyze grammar]

gacchāmo 'dya guhādvāre vasāmas tatra sāṃpratam |
kṛtasaṃvidhayaḥ prātaḥ pravekṣyāmaś ca tāṃ guhām || 81 ||
[Analyze grammar]

ity uktavān sa gatvātha sarvaistai rājabhiḥ saha |
naravāhanadatto 'tra guhādvāre samāvasat || 82 ||
[Analyze grammar]

dadarśa tāṃ ca gambhīranirālokodarāṃ guhām |
janmabhūmimanarkenduṃ kalpāntatamasāmiva || 83 ||
[Analyze grammar]

dvitīye 'hni ca saṃpūjya viveśaitāṃ vimānagaḥ |
dhyātopanatasadratnasahāyaḥ saparicchadaḥ || 84 ||
[Analyze grammar]

tamāṃsi candrikāratnaiś candanenāhidṛgviṣān |
diggajān hastiratnena khaḍgaratnena guhyakān || 85 ||
[Analyze grammar]

vighnānanyāṃ ścānyaratnair nivārya saha senayā |
uttīya tāṃ guhāṃ codagdvāreṇa sa viniryayau || 86 ||
[Analyze grammar]

dadarśa ca guhāgarbhanirgataḥ pārśvamuttaram |
kailāsasyāpunarjanmajīvalokāntaropamam || 87 ||
[Analyze grammar]

sādhu ratnaprabhāvāptamāhātmyena guhā tvayā |
cakravartinniyaṃ tīrṇetyudabhūdvāktadā divaḥ || 88 ||
[Analyze grammar]

athocaturdhanavatī devamāyaś ca taṃ prabhum |
deva saṃnihitā dvāre kālarātrirhi sarvadā || 89 ||
[Analyze grammar]

eṣā cotpāditā pūrvaṃ viṣṇunāmṛtamanthane |
dāraṇī dānavendrāṇāmamṛtaṃ hartumicchatām || 90 ||
[Analyze grammar]

saiṣādiṣṭā guhāmetāmiha śarveṇa rakṣitum |
yathā nānyastaredenāṃ yathoktaistvadvidhair vinā || 91 ||
[Analyze grammar]

tvaṃ cakravartī tīrṇaś ca siddharatno guhāmimām |
tadeṣā pūjanīyā te pūjyā vijayasiddhaye || 92 ||
[Analyze grammar]

evaṃ dhanavatīdevamāyoktasyaiva tasya saḥ |
naravāhanadattasya tatrākṣīyata vāsaraḥ || 93 ||
[Analyze grammar]

saṃdhyāruṇā babhūvuś ca kailāsottarasānavaḥ |
sūcayanta ivāsannasaṅgrāmarudhirokṣaṇam || 94 ||
[Analyze grammar]

āvṛṇotkaṭakaṃ tasya rājño labdhabalaṃ tamaḥ |
guhāgṛhaparābhūtivair amārdram iva smarat || 95 ||
[Analyze grammar]

anarcādurmanaḥkālarātrikrodhāṅkurā iva |
babhramurbhūtavetālaḍākinīgaṇapheravaḥ || 96 ||
[Analyze grammar]

kṣaṇāc ca jajñe niḥsaṃjñaṃ sainyaṃ suptamivākhilam |
naravāhanadattasya sa eko 'bhūnna mohitaḥ || 97 ||
[Analyze grammar]

tato 'narcanasaṃkruddhakālarātrivijṛmbhitam |
manvānaścakravartī sa vākpuṣpaistāmathārcayat || 98 ||
[Analyze grammar]

āśiraścakrasaṃcāracaturā praṇavākṛtiḥ |
tvaṃ prāṇaśaktir jantūnāṃ jīvanī tvāṃ namāmy aham || 99 ||
[Analyze grammar]

sravanmahiṣakaṇṭhāsradhārābhistriśikhāśribhiḥ |
āśvāsitatribhuvane durgārūpe namo 'stu te || 100 ||
[Analyze grammar]

rururaktabhṛtabhrāntakarasthitakapālayā |
nṛtyantā trijagadrakṣāpātrayeva jitaṃ tvayā || 101 ||
[Analyze grammar]

ūrdhvākṣidīptidīpātryakapālā kālarātryapi |
kapālahastā sārkenduriva bhāsi bhavapriye || 102 ||
[Analyze grammar]

iti stutā tutoṣātra kālarātrirna tasya yat |
tatsvamurdhopahāreṇa tāmarcitumiyeṣa saḥ || 103 ||
[Analyze grammar]

mā putra sāhasaṃ kārṣīrevā siddhāsmi vīra te |
prakṛtisthaṃ tavāstvetatkaṭakaṃ jayamāpnuhi || 104 ||
[Analyze grammar]

ity uvācāttakhaḍgaṃ taṃ sā devī tatra tatkṣaṇam |
suptaprabuddham iva tatkaṭakaṃ tasya cābhavat || 105 ||
[Analyze grammar]

tato bhāryā vayasyāś ca sarve vidyādharāś ca te |
praśaśaṃsustametasya prabhāvaṃ cakravartinaḥ || 106 ||
[Analyze grammar]

athaiṣa vihitāhārapānādyāvaśyakakriyaḥ |
vīro 'naiṣīttriyāmāṃ tāṃ śatayāsmāmivāyatām || 107 ||
[Analyze grammar]

prātaś ca pūjayitvā tāṃ kālarātriṃ tato yayau |
vidyādharaniruddhāgramārgaṃ dhūmaśikhaṃ prati || 108 ||
[Analyze grammar]

abhūttena samaṃ tasya saṅgrāmaścakravartinaḥ |
rājñā mandaradevīyapradhānena sa tādṛśaḥ || 109 ||
[Analyze grammar]

yatra khaḍgamayaṃ vyoma śūramūrdhamayī mahī |
āsījjahi jahītyugravīravākyamayaṃ vacaḥ || 110 ||
[Analyze grammar]

tatra dhūmaśikhaṃ yuddhe baddhvānītaṃ prasahya tam |
cakravartī sa saṃmānya grāhayām āsa śāsanam || 111 ||
[Analyze grammar]

nyaveśayac ca tadahaḥ sainyamatraiva tatpure |
śāntadhūmaśikhodrekamagnidagdhendhanaṃ yathā || 112 ||
[Analyze grammar]

dvitīye 'hi sa cārebhyo yoddhumāyāntamagrataḥ |
buddhvā mandaradevaṃ taṃ jñātavṛttāntamagrataḥ || 113 ||
[Analyze grammar]

naravāhanadattas thaiḥ saha vidyādhareśvaraiḥ |
prayayau taṃ prati tatas tajjaye baddhaniścayaḥ || 114 ||
[Analyze grammar]

kiṃcidgatvā dadarśāgre bahurājagaṇānvitam |
sainyaṃ mandaradevasya racitavyūhamāgatam || 115 ||
[Analyze grammar]

tataḥ kṛtaprativyūharacano rājabhir vṛtaḥ |
naravāhanadattas tadabhyadhāvadarerbalam || 116 ||
[Analyze grammar]

athāhavaḥ pravavṛte tayor ubhayasainyayoḥ |
pralayodvelajaladhikṣubhitaughānukāriṇoḥ || 117 ||
[Analyze grammar]

tatas te caṇḍasiṃhādyā yudhyante sma mahārathāḥ |
śūrāḥ kāñcanadaṃṣṭrākhyarājaprabhṛtayo 'nyataḥ || 118 ||
[Analyze grammar]

prakampitatribhuvano vikṣobhitakulācalaḥ |
vijajṛmbhe sa saṅgrāmaḥ kalpāntapavanāgamaḥ || 119 ||
[Analyze grammar]

śoṇaikapārśvaḥ kailāsaḥ śūraśoṇitakuṅkumaiḥ |
bhūtiśvetānyapārśvaś ca tadā gaurīśamanvagāt || 120 ||
[Analyze grammar]

khaḍgapaṭṭoditānekasūryabimbograbhāsvaraḥ |
satyaṃ pralayakālo 'bhūdvīrāṇāṃ sa mahāhavaḥ || 121 ||
[Analyze grammar]

iyattadyuddhamāsīdyadvismayaṃ prekṣaṇāgatāḥ |
nāradādyā api yayurdṛṣṭadevāsurāhavāḥ || 122 ||
[Analyze grammar]

itthaṃ ghore raṇe tasmiṃścaṇḍasiṃho 'bhidhāvitaḥ |
jaghne kāñcanadaṃṣṭrena gadayā mūrdhni bhīmayā || 123 ||
[Analyze grammar]

taṃ gadāghātapatitaṃ dṛṣṭvā dhanavatī sutam |
śaptvā vidyābalenobhe sainye niścetane vyadhāt || 124 ||
[Analyze grammar]

naravāhanadattaś ca cakravartī balāditaḥ |
tato mandaradevaś ca dvāvevāstāṃ sacetanau || 125 ||
[Analyze grammar]

tadā dhanavatīṃ kruddhāṃ jagatsaṃharaṇakṣamām |
vīkṣyāmbaragatā devā api dikṣu pradudruvaḥ || 126 ||
[Analyze grammar]

dṛṣṭvā mandaradevo 'tha cakravartinamekakam |
naravāhanadattaṃ tam abhyadhāvadudāyudhaḥ || 127 ||
[Analyze grammar]

naravāhanadatto 'pi vimānādavatīrya saḥ |
utkhātakhaḍgaratnaḥ san pratijagrāha taṃ javāt || 128 ||
[Analyze grammar]

tato mandaradevena māyayā jayamicchatā |
samadoddāmamātaṅgarūpaṃ cakre svavidyayā || 129 ||
[Analyze grammar]

taddṛṣṭvākāri sumahatsiṃharūpaṃ svamāyayā |
naravāhanadattena vidyātiśayaśālinā || 130 ||
[Analyze grammar]

tato bhagnebhavapuṣā muktasiṃhākṛtiḥ sphuṭam |
yuddhaṃ mandaradevena cakravartī tatāna saḥ || 131 ||
[Analyze grammar]

nānāvicitrakaraṇāvaṅgahārakriyāsu tau |
maṇḍalāgradharau nāṭyapravṛttāviva rejatuḥ || 132 ||
[Analyze grammar]

naravāhanadatto 'tha sākṣājjayamivāharat |
khaḍgaṃ mandaradevasya karātkaraṇayuktitaḥ || 133 ||
[Analyze grammar]

hṛtakhaḍgasya cākṛṣṭakṣurikasyātra tāmapi |
tathaiva tasya sahasā cakravartī jahāra saḥ || 134 ||
[Analyze grammar]

tato 'paśastraṃ bāhubhyāṃ yudhyamānaṃ sa gulphayoḥ |
prāpya mandaradevaṃ taṃ rājā bhūmāv apātayat || 135 ||
[Analyze grammar]

prārebhe ca śiraścettuṃ keśeṣvākṛṣya tasya saḥ |
vakṣasi nyastacaraṇaḥ samrāṭ khaḍgena vidviṣaḥ || 136 ||
[Analyze grammar]

tāvanmandaradevīti nāmnā kanyābhyupetya tam |
svasā mandaradevasya vārayantyevam abravīt || 137 ||
[Analyze grammar]

tapovanastho dṛṣṭvā tvaṃ bhartā prākkalpito mayā |
tacchvuśuryamimaṃ rājanmā vadhīrbhrātaraṃ mama || 138 ||
[Analyze grammar]

evaṃ tayoktaḥ sudṛśā vimucya jitalajjitam |
dhīro mandaradevaṃ taṃ mahārājo jagāda saḥ || 139 ||
[Analyze grammar]

mukto mayā tvaṃ ma bhūtallajjā vidyādhareśa te |
capalau kila śūrāṇāṃ raṇe jayaparājayau || 140 ||
[Analyze grammar]

iti mandaradevo 'sāv ukto rājñā jagāda tam |
kiṃ jīvitamidānīṃ me rakṣitasyāhave striyā || 141 ||
[Analyze grammar]

tadahaṃ yāmi tapase vanasthasyāntikaṃ pituḥ |
tvamevobhayavedyardhacakravartīha nirmitaḥ || 142 ||
[Analyze grammar]

ayamarthaś ca me bhāvī pitrā pūrvamasūcyata |
ity uktvā sa yayau mānī pituḥ pārśvaṃ tapovanam || 143 ||
[Analyze grammar]

sādhu samyaṅmahācakravartiñjitvā ripūṃstvayā |
prāptaṃ sāmrājyamityūcurgaganasthāḥ surāstadā || 144 ||
[Analyze grammar]

gate mandaradeve 'tha nijaṃ dhanavatī sutam |
ubhe ca sene vidadhe svaśaktyā labdhacetane || 145 ||
[Analyze grammar]

iti suptapratibuddhā iva sarve vairiṇaṃ jitaṃ buddhvā |
sacivādayo vijayinaṃ naravāhanadattamabhinanandustam || 146 ||
[Analyze grammar]

ye 'pi ca kāñcanadaṃṣṭrāśokakaraktākṣakālajihvādyāḥ |
mandaradevīyāste rājānas tasya śāsanaṃ jagṛhuḥ || 147 ||
[Analyze grammar]

kāñcanadaṃṣṭrālokanasaṃsmṛtasamarāptatadgadāghātaḥ |
pracukopa caṇḍasiṃhaḥ pravidhutadṛḍhamuṣṭipīḍitāsivaraḥ || 148 ||
[Analyze grammar]

kṛtam iha samareṇa vatsa kas tvāṃ samaramukhe vijayeta kiṃ tu yuktyā |
kṣaṇam iva vihitā mayaiva sābhūd ubhayabalakṣayarakṣaṇāya māyā || 149 ||
[Analyze grammar]

iti ca dhanavatī tadā bruvāṇā nijatanayaṃ praśamayya taṃ prakopāt |
balam akhilam anandayat svasiddhyā sahanaravāhanadattacakravartī || 150 ||
[Analyze grammar]

prāpte jitapraṇatavidrutavairivīravītāhavavyatikarottarapārśvarājye |
śarvācalasya naravāhanadattadevaḥ prītiṃ parāmabhajatākṣatamittravargaḥ || 151 ||
[Analyze grammar]

tato 'rivijayotsavaprahatatāratūryaṃ kṛtī sa taddyucarasundarīruciranṛttagītāñcitam |
priyāsacivasaṃgataḥ pravararājavṛndānvitaḥ pratāpam iva vairiṇāṃ madhu pibannanaiṣīddinam || 152 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: