Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

sa vo vighneśvaraḥ pāyānnamitonnamiteva yam |
anunṛtyati nṛtyantaṃ saṃdhyāsu bhuvanāvalī || 1 ||
[Analyze grammar]

gaurīprasādhanālagnacaraṇālattakaśriyaḥ |
sakhī sukhāya bhūyādvaḥ śaṃbhorbhālekṣaṇaprabhā || 2 ||
[Analyze grammar]

kavīndramānasāmbhojanivāsabhramarīṃ numaḥ |
devīṃ sahṛdayānandaśabdamūrti sarasvatīm || 3 ||
[Analyze grammar]

tato virahasaṃtapto vinā madanamañcukām |
naravāhanadattaḥ sa teṣu vatseśvarātmajaḥ || 4 ||
[Analyze grammar]

malayācalapādeṣu tadupantavaneṣu ca |
bhramanmadhumanojñeṣu naiva prāpa ratiṃ kva cit || 5 ||
[Analyze grammar]

bibheda tasya mṛdurapyāpatadbhiḥ śilīmukhaiḥ |
smaracāpalatevātra hṛdayaṃ cūtamañjarī || 6 ||
[Analyze grammar]

karṇau madhuram apy asya dunoti sma ca duḥsaham |
māranirbhartsanāvākyakaṭu kokilakūjitam || 7 ||
[Analyze grammar]

puṣpareṇupiśaṅgaś ca madanāgnirivāpatan |
vidadāha tamaṅgeṣu śīto 'pi malayānilaḥ || 8 ||
[Analyze grammar]

tato 'likulajhāṃkāramukharaistaiḥ sa kānanaiḥ |
niṣkālyamāna iva taṃ pradeśaṃ śanakair jahau || 9 ||
[Analyze grammar]

gacchan krameṇa ca prāpa kathaṃcid devatāsakhaḥ |
gaṅgāgāmipathābhyarṇavanāntasarasastaṭam || 10 ||
[Analyze grammar]

tarumūlopaviṣṭau ca tatra brāhmaṇaputrakau |
ubhau bhavyākṛtī svair aṃ kathāsaktau dadarśa saḥ || 11 ||
[Analyze grammar]

tau ca dṛṣṭvā tam utthāya prahvau madanaśaṅkayā |
avocatāṃ namas tubhyaṃ bhagavan kusumāyudha || 12 ||
[Analyze grammar]

brūhi deva kimekākī tyaktakausumakārmukaḥ |
ito bhramasi sā kutra ratiḥ sahacarī tava || 13 ||
[Analyze grammar]

tac chrutvā tau sa vatseśasuto viprāvabhāṣata |
nāhaṃ kāmo manuṣyo 'haṃ naṣṭā satyaṃ tu me ratiḥ || 14 ||
[Analyze grammar]

ity uktvākhyātavṛttāntastau viprau pṛṣṭavānnṛpaḥ |
kau yuvāṃ kīdṛśī caiṣā kathātra yuvayor iti || 15 ||
[Analyze grammar]

tatas tayor viprayūnorekastaṃ vinato 'bravīt |
rājñāṃ bhavādṛśāmagre rahasyaṃ kathamucyate || 16 ||
[Analyze grammar]

tathāpyājñānirodhātte kathayāmi niśamyatām |
asti śobhāvatī nāma kaliṅgaviṣaye purī || 17 ||
[Analyze grammar]

kalinā na praviṣṭā sā na spṛṣṭā pāpakarmabhiḥ |
na dṛṣṭā pararāṣṭreṇa dhātrā sṛṣṭeva tādṛśī || 18 ||
[Analyze grammar]

tasyāsṃ yaśaskaro nāma vidvānāḍhyo bahukratuḥ |
brāhmaṇo 'bhūdabhūttasya sapatnī mekhaleti ca || 19 ||
[Analyze grammar]

tayor eko 'hamutpannaḥ suto vayasi madhyame |
vardhitaścopanītaś ca tābhyāmasmi tataḥ kramāt || 20 ||
[Analyze grammar]

tataḥ paṭhatyadhyayanaṃ bāle mayyatidustaram |
tatrāvṛṣṭikṛtaṃ deśe durbhikṣamudapadyata || 21 ||
[Analyze grammar]

tena tāto 'mbayā sākaṃ māmādāya tato gataḥ |
viśālāṃ nāma nagarīṃ sadhanaḥ saparicchadaḥ || 22 ||
[Analyze grammar]

tasyāṃ lakṣmīsarasvatyorvasatau muktavair ayoḥ |
tato mittreṇa vaṇijā dattavāsaḥ sthitiṃ vyadhāt || 23 ||
[Analyze grammar]

ahaṃ ca vidyādhigamaṃ kurvāṇo guruveśmani |
tatrāvasaṃ savayasāṃ madhye sabrahmacāriṇām || 24 ||
[Analyze grammar]

ekaścas teṣu me mittramabhūtkṣatrakumārakaḥ |
guṇī vijayasenākhyo mahāḍhyakṣattriyāstmajaḥ || 25 ||
[Analyze grammar]

ekadāsmadupādhyāyagṛhaṃ mittrasya tasya me |
svasā kumārī madirāvatī nāma sahāgamat || 26 ||
[Analyze grammar]

yasyā vadanalāvaṇyaśeṣeṇa himadīdhiteḥ |
jananetrāmṛtaṃ jāne bimbaṃ dhātrā vinirmitam || 27 ||
[Analyze grammar]

jagatsaṃmohanaṃ ṣaṣṭhamastramālokya tadvapuḥ |
pañcasvanyeṣu bāṇeṣu manye mandādaraḥ smaraḥ || 28 ||
[Analyze grammar]

tāṃ dṛṣṭvā suhṛdastasmāc chrutanāmānvayāmaham |
smarājñāvivaśo 'bhūvaṃ sadyas tanmayamānasaḥ || 29 ||
[Analyze grammar]

paśyasntī sāpi māṃ tiryaksnigdhamugdhena cakṣuṣā |
bruvāṇāṅkuritaṃ prema pulakena kapālayoḥ || 30 ||
[Analyze grammar]

krīḍānibhācciraṃ sthitvā kathaṃcitsvagṛhānagāt |
kṣipantī valitāpāṅgāṃ prītidūtīṃ dṛśaṃ mayi || 31 ||
[Analyze grammar]

tatas tadvirahārto 'haṃ gṛhaṃ gatvā nipatya ca |
sthale matsya ivākārṣamudvartanavivartane || 32 ||
[Analyze grammar]

lāvaṇyāmṛtasarvasvanidhānaṃ yatprajāpateḥ |
api bhūyo 'pi tattasyāḥ paśyeyam aham ānanam || 33 ||
[Analyze grammar]

dhanyaḥ sakhījano yaṃ sā tena smereṇa paśyati |
cakṣuṣā tena ca mukhenālapatyapayantraṇam || 34 ||
[Analyze grammar]

ityādi cintayan kṛcchrād ahorātraṃ vyatītya tam |
tadupādhyāyasadanaṃ dvitīye 'hany ahaṃ gataḥ || 35 ||
[Analyze grammar]

tatropetya savisrambhakathāmadhye sa sādaraḥ |
suhṛdvijayaseno māṃ sapraharṣo 'bravīdidam || 36 ||
[Analyze grammar]

svasurme madirāvatyā mukhānmanmittramīdṛśam |
śrutvā tvāṃ māmakī mātā sasnehā draṣṭumicchati || 37 ||
[Analyze grammar]

tadehyasmadgṛhaṃ sākaṃ maya sneho 'sti cenmayi |
tvatpādapadmarajasā tadvibhūṣitamastu naḥ || 38 ||
[Analyze grammar]

etattadvacanaṃ sadyo nirvāpaṇamabhūnmama |
marubhumyadhvagasyeva mahadvarṣamaśaṅkitam || 39 ||
[Analyze grammar]

tatheti tadgṛhaṃ gatvā dṛṣṭvā tanmātaraṃ tataḥ |
tat satkṛto 'haṃ tatrāsaṃ priyādarśananirvṛtaḥ || 40 ||
[Analyze grammar]

gate vijayasene 'tha pitrāhūte madantikāt |
māmetya madirāvatyā dhātreyī praṇatāvadat || 41 ||
[Analyze grammar]

bhartṛdārikayāsmākamudyāne bhartṛdāraka |
vivṛddhiṃ madirāvatyā nītā yā mālatīlatā || 42 ||
[Analyze grammar]

nūtano vartate tasyāḥ khalu puṣpabharodgamaḥ |
madhusaṃgamasānandavilāsahasitojjvalaḥ || 43 ||
[Analyze grammar]

viṣahyāpatitāṃstasyāḥ kusumeṣuśilīmukhān |
mukulānyuccitānyadya bhartṛdārikayā svayam || 44 ||
[Analyze grammar]

mauktikair iva tair eṣā vidhāyaikāvalī tayā |
prahitā te navaṃ vastu pūrvaṃ preṣṭhāya dīyate || 45 ||
[Analyze grammar]

ity uktvā sārpitā mahyaṃ mālā caturayā tayā |
sapañcaphalakarpūrair nāgavallīdalair yutā || 46 ||
[Analyze grammar]

priyāsvahastaracitāṃ kaṇṭhe kṛtvā ca tāmaham |
sukhaṃ kim apisaṃprāpaṃ tattadāliṅganādhikam || 47 ||
[Analyze grammar]

mukhe kṛtvā ca tāmbūlaṃ tāmavocaṃ priyāsakhīm |
kiṃ bravīmyadhikaṃ bhadre hṛdi kāmo mamedṛśaḥ || 48 ||
[Analyze grammar]

tyajeyaṃ jīvitamidaṃ tvadvayasyākṛte yadi |
tadeva me janmaphalaṃ sā hi prāṇeṣu me prabhuḥ || 49 ||
[Analyze grammar]

ity uktvā tāṃ visṛjyāham upādhyāyagṛhānagām |
samaṃ vijayasenena samāyātena tatkṣaṇam || 50 ||
[Analyze grammar]

anyedyurmadirāvatyā sahito 'smadgṛhaṃ ca saḥ |
agādvijayaseno 'tra matpitrordattasaṃmadaḥ || 51 ||
[Analyze grammar]

tadevaṃ madirāvatyā mama caikanivāsataḥ |
gūḍha eva gato vṛddhimanurāgo 'nuvāsaram || 52 ||
[Analyze grammar]

ekadā madirāvatyā dāsī mām abravīdrahaḥ |
śṛṇu yatte mahābhāga vacmi citte tathā kuru || 53 ||
[Analyze grammar]

yataḥ prabhṛti dṛṣṭastvaṃ tatropādhyāyaveśmani |
vatsayā madirāvatyā tataḥ prabhṛti sā kila || 54 ||
[Analyze grammar]

abhinandati nāhāraṃ na tatnoti prasādhanam |
ramate na ca saṃgīte na krīḍati śukādibhiḥ || 55 ||
[Analyze grammar]

kadalīpattrapavanaiḥ śrīkhaṇḍārdravilepanaiḥ |
tapyate candrapādaiś ca tuṣāraśiśirair api || 56 ||
[Analyze grammar]

kṛṣṇapakṣendulekheva kṣāmībhavati sānvaham |
nirvāti yuṣmatkathayā kevalaṃ kriyamāṇayā || 57 ||
[Analyze grammar]

etanme svaduhitroktaṃ tasyāḥ sarvakriyāvidā |
yā chāyeva na tatpārśvātkṣaṇam apy apasarpati || 58 ||
[Analyze grammar]

punarnītvā ca visrambhaṃ sā svayaṃ madirāvatī |
pṛṣṭā mayā tayā proktaṃ svaṃ manastvadgataṃ mama || 59 ||
[Analyze grammar]

tadidānīṃ yathā tasyāḥ phaledeva manorathaḥ |
tathā subhaga kurvīthā jīvantīṃ tāṃ yadīcchasi || 60 ||
[Analyze grammar]

iti vāksudhayā tasyā dattānando 'ham abhyadhām |
yuṣmadāyattam evaitatsvādhīno 'yaṃ janastava || 61 ||
[Analyze grammar]

etac chrutvā prahṛṣṭā sā tato yātā yathāgatam |
tatpratyayāc ca jātāstho nirvṛto 'hamagāṃ gṛham || 62 ||
[Analyze grammar]

anyedyus tāṃ ca madirāvatīṃ pitur ayācata |
ujjayinyāḥ samāyāto mahān kṣattriyaputrakaḥ || 63 ||
[Analyze grammar]

tatpitā ca sutāṃ tasmai pradātuṃ pratyapadyata |
tac cāhaṃ tatparijanāc chrutavāñ śrotradāruṇam || 64 ||
[Analyze grammar]

tataḥ svārgādiva bhraṣṭo vajreṇeva samāhataḥ |
ākrānta iva bhūtena mohaṃ prāpam ahaṃ ciram || 65 ||
[Analyze grammar]

āśvasyācintayaṃ cāhaṃ vaiklavyenādhunaiva kim |
paśyāmi tāvat paryantaṃ prāpnotīṣṭamaviklavaḥ || 66 ||
[Analyze grammar]

ityāśayāhaṃ divasānyāvatkāṃścinnayāmi tān |
priyāsakhībhir āgatya dhāryamāṇastaduktibhiḥ || 67 ||
[Analyze grammar]

lagno 'tra niścitastāvadabhyaktā madirāvatī |
prāptaścodvāhadivasastasyāḥ pravitatotsavaḥ || 68 ||
[Analyze grammar]

svecchāsaṃcāraruddhāyāṃ tasyāṃ tatpitṛveśmani |
janyayātrāpraveśo 'bhūdāsannastūryanāditaiḥ || 69 ||
[Analyze grammar]

taddṛṣṭvā tannirāśo 'haṃ kaṣṭaṃ jīvitavaiśasam |
kalayanmanyamānaś ca virahānmaraṇaṃ sukham || 70 ||
[Analyze grammar]

gatvā ca nagarībāhyamāruhya vaṭapādapam |
pāśaṃ vyaracayaṃ tena pāśenānokahāttataḥ || 71 ||
[Analyze grammar]

priyāprāptimanorājyam ātmānaṃ cātyajaṃ samam |
kṣaṇāccāpaśyamātmānaṃ naṣṭāṃ saṃprāpya cetanām || 72 ||
[Analyze grammar]

yūnaḥ patitamutsaṅge chinnapāśasya kasyacit |
anena nūnaṃ trāto 'hamiti matvābravaṃ ca tam || 73 ||
[Analyze grammar]

mahāsattva tvayā tāvaddarśitaiva dayālutā |
kiṃ tu me virahārtasya mṛtyuriṣṭo na jīvitam || 74 ||
[Analyze grammar]

candro 'gnirviṣamāhāro gītāni śrutisūcayaḥ |
udyānaṃ bandhanaṃ pauṣpī mālā digdhā śarāvalī || 75 ||
[Analyze grammar]

jvalitāṅgāravarṣaṃ ca candanādyanulepanam || 76 ||
[Analyze grammar]

yeṣāṃ mittraṃ viparyastaṃ saṃsāre vidhurātmanām |
jīvite ko rasasteṣāṃ mādṛśāṃ viprayoginām || 77 ||
[Analyze grammar]

ity uktvāvarṇayaṃ cāsmai tamahaṃ kṛcchrabandhave |
pṛṣṭodantāya madirāv atīvṛttāntavistaram || 78 ||
[Analyze grammar]

tato 'bravītsa sādhurmāṃ kiṃ prājño 'pi vimuhyasi |
sarvaṃ yasya kṛte tena kiṃ tyaktenātmanā phalam || 79 ||
[Analyze grammar]

ātmīyamatra vṛttāntaṃ śṛṇvimaṃ kathayāmi te |
astīha niṣadho nāma deśo himavadāśrayaḥ || 80 ||
[Analyze grammar]

kalividrāvitasyaiko yo dharmasya samāśrayaḥ |
janmakṣetraṃ ca satyasya gṛhaṃ kṛtayugasya ca || 81 ||
[Analyze grammar]

atṛptiryatra lokasya śrute na tvarthasaṃcaye |
saṃtoṣaś ca svadāreṣu nopakāreṣu sarvadā || 82 ||
[Analyze grammar]

tatra śīlaśrutāḍhyasya brāhmaṇasyāhamātmajaḥ |
so 'haṃ deśāntarālokakautukānnirgato gṛhāt || 83 ||
[Analyze grammar]

bhraman deśānupādhyāyān paśyan prāpto 'smi ca kramāt |
sakhe śaṅkhapuraṃ nāma nātidūramitaḥ puram || 84 ||
[Analyze grammar]

śaṅkhapālasya yatrāsti nāgarājasya pāvanam |
śaṅkha hrada iti khyātaṃ svacchatoyaṃ mahatsaraḥ || 85 ||
[Analyze grammar]

tatropādhyāyasadane vasaṃstadahamekadā |
snānayātrotsave 'gacchaṃ draṣṭuṃ śaṅkhahradaṃ saraḥ || 86 ||
[Analyze grammar]

asaṃkhyaiḥ pūritataṭaṃ nānādeśāgatair janaiḥ |
surāsurair ivāmbhodhiṃ kṣobhyamāṇaṃ samantataḥ || 87 ||
[Analyze grammar]

vadhūnāṃ ślathadhammillavisrastakusumasrajām |
vīcihastaiḥ parāmṛṣṭajaghanastanamaṇḍalam || 88 ||
[Analyze grammar]

āśliṣyāpahṛtenāṅgarāgeṇāpiñjarīkṛtam |
mahāhradaṃ tamadrākṣaṃ tanvānaṃ kāmukāyitam || 89 ||
[Analyze grammar]

tasya dakṣiṇato gatvā tarukhaṇḍaṃ vyalokayam |
sāhūmam iva tāpicchaiḥ sāṅgāram iva kiṃśukaiḥ || 90 ||
[Analyze grammar]

sajvālam iva cotphullalohitāśokavallibhiḥ |
haranetrānalapluṣṭaṃ dehaṃ ratipateriva || 91 ||
[Analyze grammar]

tatrātimuktakalatāmaṇḍapadvāri kurvatīm |
kusumāvacayaṃ kāṃcidapaśyaṃ kanyakāmaham || 92 ||
[Analyze grammar]

līlākaṭākṣavikṣepatarjitaśravaṇotpalām |
utkṣiptabāhulatikālakṣitaikapayodharām || 93 ||
[Analyze grammar]

vahantīṃ kabarīpāśaṃ pṛṣṭhataḥ parimocitam |
vadanendubhayeneva timiraṃ śaraṇāgatam || 94 ||
[Analyze grammar]

nūnaṃ rambhādinirmāṇasiddhahastena vedhasā |
sṛṣṭā sākṣṇor nimeṣeṇa vijñeyā mānuṣīti yā || 95 ||
[Analyze grammar]

sā ca dṛṣṭā praviṣṭaiva hṛdayaṃ me mṛgekṣaṇā |
hastabhallīva mārasya jagattritayamohinī || 96 ||
[Analyze grammar]

sāpi māmavalokyaiva sadyaḥ smaravaśābhavat |
vimucya puṣpāvacayakrīḍāṃ premavihastitā || 97 ||
[Analyze grammar]

caladdhāralatāmadhyapadmarāgaprabhodgamaiḥ |
anurāgamivodbhinnaṃ bhareṇa hṛdayādbahiḥ || 98 ||
[Analyze grammar]

darśayantī parāvṛtya tanuṃ muhurivaikṣata |
sā māmapāṅgaviśrāntatārakāntena cakṣuṣā || 99 ||
[Analyze grammar]

evaṃ yavatsthitāvāvāmanyonyālokinau kṣaṇam |
tāvattatrodabhūnnaśyajjanahāhāravo mahān || 100 ||
[Analyze grammar]

āgādvanyebhagandhāndho dhāvandalitaśṛṅkhalaḥ |
mattahastī dhutārohakarṇāntalulitāṅkuśaḥ || 101 ||
[Analyze grammar]

taṃ dṛṣṭvaiva pradhāvyāhaṃ vitrastāṃ vidrutānugām |
janamadhyamanaiṣaṃ tāmutsaṅgāropitāṃ priyām || 102 ||
[Analyze grammar]

samāśvasiti yāvat sā tatrāgataparicchadā |
tāvajjanaravākṛṣṭastatraivāgātsa vāraṇaḥ || 103 ||
[Analyze grammar]

tadbhayādvidravadbhūrijanamadhyatirohitā |
anugaiḥ sāmyataḥ kvāpi nītāhaṃ ca gato 'nyataḥ || 104 ||
[Analyze grammar]

tato gajabhaye śānte cinvānastāṃ sumadhyamām |
yan nāvāpamavijñātanāmānvayaniketanām || 105 ||
[Analyze grammar]

tacchūnyacitto vibhraṣṭavidyo vidyādharo yathā |
bhramannupādhyāyagṛhaṃ katham apy ahamāptavān || 106 ||
[Analyze grammar]

tatra saṃmūrchita iva pradhvasta iva cābhavam |
tatpremabhaṅgasotkampastadāśleṣasukhaṃ smaran || 107 ||
[Analyze grammar]

kramāc ca sustrīsulabhādārdrabhāvāśrayādiva |
nipātito 'hamutsaṅge cintayā darśitāśayā || 108 ||
[Analyze grammar]

aśrutyā ca parāmṛṣṭo hṛdaye vyathitātmanā |
uttamāṅge gṛhītaś ca śirortyātyantavṛddhayā || 109 ||
[Analyze grammar]

tāvac ca dhair yeṇa samaṃ tanme vigalitaṃ dinam |
saṃkocamāgataṃ padmavanaṃ saha mukhena me || 110 ||
[Analyze grammar]

manorathair madīyaiś ca sākaṃ vighaṭitānyatha |
rathāṅganāmnāṃ mithunānyastaṃ yāte vivasviti || 111 ||
[Analyze grammar]

tataḥ smarasyaikasuhṛtsukhināṃ nayanotsavaḥ |
udagacchanniśānāthaḥ prācīmukhaviśeṣakaḥ || 112 ||
[Analyze grammar]

tena jvaladbhir iva me karair api sudhāmayaiḥ |
āśāprakāśakeṇāpi jīvitāśāṃ nyamīlyata || 113 ||
[Analyze grammar]

atha jyotsnānalakṣiptaśarīraṃ mṛtyukāṅkṣiṇam |
eko 'bravītsahādhyāyī vidhuraṃ vīkṣya tatra mām || 114 ||
[Analyze grammar]

kim evaṃ duḥkhito 'syadya vyādhis tava na dṛśyate |
arthakāmakṛtas tvādhir yadi tad vacmi te śṛṇu || 115 ||
[Analyze grammar]

atigardhena ye hy arthā vañcayitvā paraṃ ca ye |
apahṛtya pareṣāṃ vā vāñchyante naiva te sthirāḥ || 116 ||
[Analyze grammar]

pāpamūlā yataḥ pāpaphalabhāraṃ prasūya te |
tadbhareṇaiva bhajyante śīghraṃ dhanaviṣadrumāḥ || 117 ||
[Analyze grammar]

arjanādiparikleśaḥ kevalaṃ tair dhanair iha |
amutra duḥkhamācandratārakaṃ nārakaṃ mahat || 118 ||
[Analyze grammar]

kāmo 'py aprāpya naṣṭo yaḥ sā prāṇāntaviḍambanā |
yaścādharmo 'gradūtaḥ sa nirayāgnermukhapriyaḥ || 119 ||
[Analyze grammar]

nyāyyau tu pūrvasukṛtair dhīdhair yotsāhavān pumān |
arthakāmāv avāpnoti na tu klībo bhavādṛśaḥ || 120 ||
[Analyze grammar]

tadbhadra dhair yamālambya yatasvābhīṣṭasiddhaye |
ity uktastena sakhyāhaṃ nādāṃ yastkiṃciduttaram || 121 ||
[Analyze grammar]

nigūhyāśayamāśritya dhair yaṃ nītvā niśāṃ kramāt |
ihāgato 'haṃ sā nāma māsyāṃ puri vasediti || 122 ||
[Analyze grammar]

atra prāptena dṛṣṭastvaṃ pāśārpitagalo mayā |
pāśottīrṇāc chrutaṃ vattastvadduḥkhaṃ svaṃ ca varṇitam || 123 ||
[Analyze grammar]

tadavijñātanāmāderapi tasyāḥ kṛte sakhe |
sutanorāśritodyogaḥ pauruṣāgocare 'py aham || 124 ||
[Analyze grammar]

atastvaṃ madirāvatyāḥ sthitāyā api gocare |
prāptau puruṣakārādi muktvā klībāyase katham || 125 ||
[Analyze grammar]

na śrutaḥ pūrvavṛttāntaḥ kiṃ tvayā rukmiṇīgataḥ |
dattāpi cedipataye hṛtā sā hariṇā na kim || 126 ||
[Analyze grammar]

iti bruvati mittre me tasminnātodyamaṅgalaiḥ |
agratastata evāgātsānugā madirāvatī || 127 ||
[Analyze grammar]

mātṛdevakule 'muṣmin kāmapūjārtham āgatāḥ |
atra sthitāḥ kāmadevaṃ vivāhe 'rcanti kanyakāḥ || 128 ||
[Analyze grammar]

ata evaitadagre 'sminvaṭe pāśo mayārpitaḥ |
ihāgatā sā tadarthaṃ mṛtaṃ paśyatu māmiti || 129 ||
[Analyze grammar]

etac chrutvaiva sa suhṛdvīro mām abravīddvijaḥ |
tarhi devakule 'traiva praviśyābhyantare drutam || 130 ||
[Analyze grammar]

mātṛṇāṃ pṛṣṭhataśchannāvehi sāṃpratamāsvahe |
paśyāvaḥ kim upāyo 'tra kaś citsyādāvayor na vā || 131 ||
[Analyze grammar]

evam uktavatā tena sakhyā sākaṃ tathety aham |
gatvā devakulaṃ tatra tathaivāsamalakṣitaḥ || 132 ||
[Analyze grammar]

tataḥ pariṇayodgītamaṅgalāgatya sā śanaiḥ |
prāviśattatra madirāvatī devakulāntare || 133 ||
[Analyze grammar]

ekākinyeva yāciṣye varaṃ kaṃcinmanogatam |
kāmadevābhagavatastadbahirbhavatākhilāḥ || 134 ||
[Analyze grammar]

itisarvā bahiṣkṛtvā sakhīranucaraiḥ saha |
ekaiva kāmadevaṃ tamarcayitvā vyajijñapat || 135 ||
[Analyze grammar]

manobhavenāpi satā tvayā deva kathaṃ na me |
manogataḥ priyo jñāto vipralabdhā hatāsmi kim || 136 ||
[Analyze grammar]

nāsmiñjanmani bhūtaścettvaṃ varāya kṣamo mama |
janmāntare 'pi tatkuryāḥ kṛpāṃ ratipate mayi || 137 ||
[Analyze grammar]

tathā prasādaṃ kurvīthā yathā dehāntare 'pi me |
sa eva bhartā subhago bhavedviprakumārakaḥ || 138 ||
[Analyze grammar]

ity uktvā sāvayor bālā paśyatoḥ śṛṇvatorapi |
śaṅkau kṛtvottarīyeṇa pāśaṃ kaṇṭhe nyaveśayat || 139 ||
[Analyze grammar]

upetya darśayātmānamasyāḥ pāśaṃ galāddhara |
ity uktastena sakhyāham upāsarpaṃ tadaiva tām || 140 ||
[Analyze grammar]

mā priye sāhasaṃ paśya saiṣa prāṇapaṇārjitaḥ |
ārtikāloktasahajasneho dāso 'gratastava || 141 ||
[Analyze grammar]

ity ahaṃ vyāharan harṣabharagadgadayā girā |
sutanos tvaritaṃ tasyāḥ pāśaṃ kaṇṭhādapāharam || 142 ||
[Analyze grammar]

tato māṃ vīkṣya sahasā yāvat sānandasādhvasā |
kṣaṇaṃ tiṣṭhati sā tāvat so 'bravīnmāṃ drutaṃ suhṛt || 143 ||
[Analyze grammar]

dinakṣayāprakāśe 'smin kāle nirgatya yāmy aham |
veṣeṇa madirāvatyā etatparijanaiḥ saha || 144 ||
[Analyze grammar]

āvayor uttarīyābhyāṃ saṃvītāṃ tvam imāṃ vadhūm |
ādāyāgaccha nirgatya dvitiyadvāravartmanā || 145 ||
[Analyze grammar]

yāhi deśāntaraṃ rātrau yathākāmam alakṣitaḥ |
maccintāṃ mā kṛthā daivaṃ śivaṃ mama vidhāsyati || 146 ||
[Analyze grammar]

ity uktvopāttamadirāvatīveṣaḥ suhṛtsa me |
nirgatyaiva tataḥ prāyānnaktaṃ tadanugair vṛtaḥ || 147 ||
[Analyze grammar]

ahaṃ ca madirāvatyānargharatnasrajā samam |
dvāreṇānyena niṣkramya rātryā yāto 'smi yojanam || 148 ||
[Analyze grammar]

prātarnirvartitāhāraḥ kramādgacchandinair aham |
prāpto 'calapuraṃ nāma nagaraṃ dayitāsakhaḥ || 149 ||
[Analyze grammar]

mittrībhūya gṛhe datte tatraikena dvijanmanā |
pariṇītā mayā sātra sattvaraṃ madirāvatī || 150 ||
[Analyze grammar]

tato 'tra vasataḥ siddhayatheṣṭasukhitasya me |
kiṃ syānmitrasya me vṛttaṃ tasyetyeṣābhavadvyathā || 151 ||
[Analyze grammar]

tadanantaram eṣo 'dya dṛṣṭo 'kāraṇabāndhavaḥ |
mayeha gaṅgāsnānārtham āgatenottarāyaṇe || 152 ||
[Analyze grammar]

ciraṃ caitaṃ savailakṣyamivāśliṣyopaviśya ca |
yāvat pṛcchāmi vṛttāntaṃ tāvaddeva ihāgataḥ || 153 ||
[Analyze grammar]

tametamaparaṃ viddhi prāṇadārapradaṃ mama |
kṛcchraikamittraṃ pārśvasthaṃ vipraṃ vatseśanandana || 154 ||
[Analyze grammar]

iti tena yathāvṛtte vipreṇaikena varṇite |
naravāhanadattas tamapṛcchadaparaṃ dvijam || 155 ||
[Analyze grammar]

tuṣṭirme brūhi muktastvaṃ tādṛśātsaṃkaṭātkatham |
mittrārthāgaṇitaprāṇā durlabhā hi bhavādṛśāḥ || 156 ||
[Analyze grammar]

etattasya vacaḥ śrutvā vatsarājasutasya saḥ |
dvitīyo 'pi svavṛttāntaṃ vipro vaktuṃ pracakrame || 157 ||
[Analyze grammar]

tadā tato māṃ madirāvatīveṣaṃ vinirgatam |
devāgārāttadanugāstadbuddhyā paryavārayan || 158 ||
[Analyze grammar]

āropya śibikāṃ taiś ca nṛtyavādyamadākulaiḥ |
nīto 'smi somadattasya bhavanaṃ vibhavānvitam || 159 ||
[Analyze grammar]

kvacit sadvastrabhārāḍhyaṃ saṃbhṛtābharaṇaṃ kva cit |
kva cinniṣpannapakvānnaṃ kva citsajjitavedikam || 160 ||
[Analyze grammar]

kva citpragītadāsīkaṃ kva ciccāraṇasaṃkulam |
lagnavelāpratīkṣyaiś ca kva cidadhyāsitaṃ dvijaiḥ || 161 ||
[Analyze grammar]

tatraikasmin gṛhe pānakṣībaiḥ parijanair aham |
kṛtāvaguṇṭhano naktaṃ vadhūbuddhyā praveśitaḥ || 162 ||
[Analyze grammar]

upaviṣṭaṃ ca māṃ tatra vanitāḥ paryavārayan |
vivāhotsavasānandanānāceṣṭāsamākulāḥ || 163 ||
[Analyze grammar]

kṣaṇāddvāropakaṇṭhe ca mekhalānūpurāravaḥ |
aśrāvi prāviśaccātra kanyaikā sasakhījanā || 164 ||
[Analyze grammar]

nāgīva visphuradratnamūrdhā dhavalakañcukā |
abdhivīcīva lāvaṇyapūrṇā muktāvalīcitā || 165 ||
[Analyze grammar]

udyānadevatā sākṣād iva satpuṣpamālinī |
suparvabāhulatikāvirājatkarapallavā || 166 ||
[Analyze grammar]

sā cāgatyopaviṣṭā me pārśve priyasakhīdhiyā |
paśyāmi yāvat saivātra cittacaurī samāgatā || 167 ||
[Analyze grammar]

yā sā śaṅkhahrade dṛṣṭā kanyā snānāgatā mayā |
trātā gajād dṛṣṭanaṣṭā madhyelokamagānmama || 168 ||
[Analyze grammar]

kimetatkākatālīyaṃ kiṃ svapnaḥ satyam eva vā |
iti harṣabharodbhrāntastadā cāhamacintayam || 169 ||
[Analyze grammar]

kṣaṇāntare ca madirāvatīsakhyo 'bruvaṃś ca tām |
kimevamāryaduhitarunmanā iva lakṣyase || 170 ||
[Analyze grammar]

etac chrutvābravītkanyā sā nigūhyāśayaṃ tadā |
jānītha kiṃ na madirāvatī me yādṛśī sakhi || 171 ||
[Analyze grammar]

eṣā kṛtavivāhā ca yāsyati śvāśuraṃ gṛham |
etadviyuktā na sthātuṃ śakṣyāmītyasmi duḥkhitā || 172 ||
[Analyze grammar]

tanniryāta bahiḥ kṣipraṃ yāvadvisrambhasaṃkathāḥ |
kurvatī madirāvatyā saha tiṣṭhāmyahaṃ sukham || 173 ||
[Analyze grammar]

iti niṣkāsya tāḥ sarvā dvāre dattvārgalaṃ svayam |
upaviśya sakhībuddhyā sā māmevam abhāṣata || 174 ||
[Analyze grammar]

madirāvati nāsty asmād duḥkhaṃ tvadduḥkhato 'dhikam |
prāṇapriye yad anyasmin pitrānyasmai pradīyase || 175 ||
[Analyze grammar]

tathāpi te bhavejjātu darśanaṃ saṃgamo 'pi vā |
saṃstavājjñāyamānena tena svapreyasā saha || 176 ||
[Analyze grammar]

mama tvanāsthamutpannaṃ yadduḥkhaṃ tadvadāmi te |
yathāhaṃ te tathā tvaṃ hi visrambhaikāspadaṃ mama || 177 ||
[Analyze grammar]

gatavatyasmi yātrāyāṃ snātuṃ śaṅkhahradaṃ saraḥ |
vinodayitum ātmānaṃ bhāvitvadvirahāturam || 178 ||
[Analyze grammar]

tatrodyānaṃ divā muktvā nabhaścandra ivāgataḥ |
ālānakāñcanastambha iva saundaryadantinaḥ || 179 ||
[Analyze grammar]

navīnaśmaśrumadhupaśreṇīśritamukhāmbujaḥ |
ko'pi kānto dvijayuvā dṛṣṭo navavayā mayā || 180 ||
[Analyze grammar]

vaneṣu kevalaṃ kliṣṭāstapobhir munikanyakāḥ |
na dṛṣṭo 'yaṃ yuvā yābhiḥ kiṃ tāsāṃ tapasaḥ phalam || 181 ||
[Analyze grammar]

iti saṃcintayantyā me kāmena hṛdayaṃ śaraiḥ |
tathā viddhaṃ yathā lajjā bhayaṃ ca galitaṃ tataḥ || 182 ||
[Analyze grammar]

tataḥ paśyāmi paśyantaṃ yāvattaṃ tiryagīkṣaṇā |
ālānamukto mattebhastāvadāgādaśaṅkitam || 183 ||
[Analyze grammar]

tena naśyatparijanāṃ bhītāṃ dṛṣṭvā sa māṃ yuvā |
dhāvitvāṅke kṛtāṃ dūre madhye lokasya nītavān || 184 ||
[Analyze grammar]

tatsaṃsparśāmṛtānandabhīlitāhaṃ tadā sakhi |
ko hastī kiṃ bhayaṃ kāhaṃ kva sthitāsmīti nāvidam || 185 ||
[Analyze grammar]

tataḥ parijano yāvat prāpto me tāvadāgataḥ |
mattahastī sa tatraiva viraho mūrtimāniva || 186 ||
[Analyze grammar]

utkṣipyāhamathānītā tadbhayādanugair gṛham |
sa ca me janasaṃkṣobhe na jāne kva gataḥ priyaḥ || 187 ||
[Analyze grammar]

tadāprabhṛtyavijñātanāmādikamasupradam |
smarantī taṃ karaprāptaṃ kenāpīha hṛtaṃ nidhim || 188 ||
[Analyze grammar]

sarvaduḥkhaharāṃ nidrāṃ svapne taddarśanecchayā |
vāñchantī cakravākībhiḥ samaṃ krandāmi rātriṣu || 189 ||
[Analyze grammar]

tadevaṃ nirupāye 'sminduḥkhe mama vinodanam |
tvaddarśanaṃ yatsakhi taddūrībhavati cādhunā || 190 ||
[Analyze grammar]

upasthitaṃ taditthaṃ me maraṇaṃ madirāvati |
tvanmukhālokanasukhaṃ saṃpratyanubhavāmi tat || 191 ||
[Analyze grammar]

ity uktvā śrotrapīyūṣavarṣābhaṃ vacanaṃ mama |
kalaṅkayantī vaktrenduṃ sāñjanair aśrubindubhiḥ || 192 ||
[Analyze grammar]

avaguṇṭhanamutkṣipya mukhānmama nirīkṣya mām |
parijñāya tadā sābhūtsaharṣāścaryasādhvasā || 193 ||
[Analyze grammar]

tato mayoktaṃ mugdhe kiṃ saṃbhramaḥ so 'ham eva te |
vidhirhi ghaṭayatyarthānacintyānapi saṃmukhaḥ || 194 ||
[Analyze grammar]

mayāpi tvatkṛte duḥkhamanubhūtaṃ suduḥsaham |
yādṛśaṃ yādṛśī caiṣā prapañcaracanā vidheḥ || 195 ||
[Analyze grammar]

vakṣyāmi vistarāttatte nāyaṃ kālaḥ kathākrame |
nirgamopāya evaikaścintyatāṃ saṃprati priye || 196 ||
[Analyze grammar]

ity uktā sā mayā bālā prāptakālam abhāṣata |
anena paścād dvāreṇa nirgacchāvaḥ śanair itaḥ || 197 ||
[Analyze grammar]

bahiścātra gṛhodyānaṃ pituḥ sukṣattriyasya me |
tanmārgeṇaiva nirgatya vrajāvo yatra kutracit || 198 ||
[Analyze grammar]

ity uktavatyaiva tayā guptābharaṇayā saha |
taduktenaiva mārgeṇa niragacchamahaṃ tataḥ || 199 ||
[Analyze grammar]

rātryā ca duram adhvānaṃ tayā gatvā drutaṃ bhayāt |
prabhāte prāptavān asmi priyāyukto mahāṭavīm || 200 ||
[Analyze grammar]

gacchatoścāvayostasyāṃ svakathaikavinodayoḥ |
nirmānuṣāyāṃ śanakair madhyāhnaḥ samavartata || 201 ||
[Analyze grammar]

nirāśrayādhvagamanāṃ nirākrandāmatāpayat |
bhūmiṃ tāṃ duṣṭabhūpāla iva tīkṣṇakaraḥ karaiḥ || 202 ||
[Analyze grammar]

tasmin kāle pariśrāntāṃ preyasīṃ tāṃ tṛṣārditām |
kṛcchraprāptāṃ tarucchāyāṃ śanaiḥ prāpitavān aham || 203 ||
[Analyze grammar]

āśvāsayāmi yāvac ca tatra tāṃ paṭamārutaiḥ |
akasmānmahiṣastāvadāgādvraṇitavidrutaḥ || 204 ||
[Analyze grammar]

tasya paścātpradhāvaṃś ca hayārūḍho dhanurdharaḥ |
āgāt ko'pi mahāsattva ityākṛtyaiva sūcitaḥ || 205 ||
[Analyze grammar]

sa mahāmahiṣaṃ bhallīprahāreṇāpareṇa tam |
vajraghātena vajrīva giriṃ vīro nyapātayat || 206 ||
[Analyze grammar]

dṛṣṭvā cāsmānupāgatya sa māṃ prītyaiva pṛṣṭavān |
kastvaṃ kaiṣā ca te sādho kvehāyātau yuvāmiti || 207 ||
[Analyze grammar]

athopavītamudghāṭya proktaṃ satyānṛtaṃ mayā |
vipro 'hameṣā bhāryā me kāryāddeśāntarāgatau || 208 ||
[Analyze grammar]

āvāṃ caurahatātsārthādvibhraṣṭau mārganāśataḥ |
iha praviṣṭau dṛṣṭaś ca bhavānnaṣṭāś ca bhītayaḥ || 209 ||
[Analyze grammar]

evaṃ mayokte brāhmaṇyātsānukampaś ca so 'bhyadhāt |
ahaṃ vanacarādhīśo mṛgayārthamihāgataḥ || 210 ||
[Analyze grammar]

yuvāṃ cānvapariśrāntau saṃprāptavatithī mama |
tadetaṃ viśramāyaitannātidūraṃ madāspadam || 211 ||
[Analyze grammar]

ity uktvā matpriyāṃ śrāntāmāropya svaturaṃgame |
pādacārībhavannāvāṃ svanivāsaṃ sa nītavān || 212 ||
[Analyze grammar]

tatra bāndhavavatso 'smān bhojanādyair upācarat |
kudeśeṣv api jāyante kvacit kecin mahāśayāḥ || 213 ||
[Analyze grammar]

tato 'ṭavīṃ tām utkramya tadvitīrṇānuyātrikām |
prāpyāgrahāramekaṃ sā pariṇītā mayā vadhūḥ || 214 ||
[Analyze grammar]

tataḥ paribhramandeśāndṛṣṭvā sārthaṃ samaṃ tayā |
adya bhāgirathīsnānamahaṃ kartumihāgataḥ || 215 ||
[Analyze grammar]

ihaiva caiṣa saṃprāptaḥ svayaṃvarasuhṛnmayā |
devaś ca dṛṣṭa ityeṣa vṛttānto māmakaḥ prabho || 216 ||
[Analyze grammar]

ity uktvā virataṃ sa yāvad atha taṃ nirvyājasattvocitaprāptābhīṣṭaphalaṃ praśaṃsatitarāṃ vatseśaputro dvijam |
yāvattaṃ yuvarājamātmasacivā bambhramyamāṇāściraṃ cinvantaḥ kila gomukhaprabhṛtayastatrāgatā lebhire || 217 ||
[Analyze grammar]

sa ca naravāhanadattaś caraṇanatān harṣabāṣpadhautamukhān |
tān abhinananda sarvān saṃmānya yathocitaṃ sacivān || 218 ||
[Analyze grammar]

atha tau viprayuvānau sadarthanītipriyau sahādāya |
sa yayau saha tair mantribhir anvāgatalalitalocanaḥ svapurīm || 219 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: