Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 36

tataḥ sa vindhyamullaṅghya prāpa saṃnaddhasainikaḥ |
mṛgāṅkadattaḥ sīmāntamujjayinyāḥ suhṛdyutaḥ || 1 ||
[Analyze grammar]

tadbuddhvā karmaseno 'pi rājāsya sabalo 'grataḥ |
dhīro yuddhāya saṃnahya nagaryā niragāttataḥ || 2 ||
[Analyze grammar]

nikaṭībhūya cānyonyadarśinyorubhayostayoḥ |
tatsenayoḥ pravavṛte saṃgrāmo vīraharṣaṇaḥ || 3 ||
[Analyze grammar]

nṛsiṃhanādavitrastabhagnaklībāsurākulaḥ |
so 'bhūddhiraṇyakaśipornivāsa iva saṃgaraḥ || 4 ||
[Analyze grammar]

saṃtatā vinikṛntanto ghanā gaganagāminaḥ |
subhaṭeṣviṣavaḥ petuḥ sasyeṣu śalabhā iva || 5 ||
[Analyze grammar]

khaḍgāhatebhakumbhottho babhau muktāphalotkaraḥ |
saṃrambhatruṭito hāra iva tatsamaraśriyaḥ || 6 ||
[Analyze grammar]

tīkṣṇakuntāgradaśanaṃ grastāśvanarakuñjaram |
kṛtāntasyeva vadanaṃ tadvireje raṇājiram || 7 ||
[Analyze grammar]

utphellurbhallalūnāni śirāṃsi bhujaśālinām |
divi dattordhvajhampāni divyastrīriva cumbitum || 8 ||
[Analyze grammar]

kabandhā nanṛtuścātra subhaṭānāṃ pade pade |
nirbhāsitottamasvāmisaṃgarapramadādiva || 9 ||
[Analyze grammar]

evaṃ ca pañcadivasānvahacchoṇitanimnagaḥ |
āsītkaraṅkakūṭāḍhyaḥ sa śūrāntakaro raṇaḥ || 10 ||
[Analyze grammar]

pañcame 'hni rahaḥ sāyaṃ taṃ sametaṃ svamantribhiḥ |
mṛgāṅkadattaṃ śrutadhirvipro 'bhyetya jagāda saḥ || 11 ||
[Analyze grammar]

yuṣmāsu samaravyagreṣvito bhikṣukarūpiṇā |
gatvā nirākuladvārāṃ praviśyojjayinīṃ mayā || 12 ||
[Analyze grammar]

nikaṭādapyadṛśyena bhūtvā vidyāprabhāvataḥ |
yadanviṣṭaṃ yathavattacchṛṇu deva vadāmi te || 13 ||
[Analyze grammar]

yadaiva karmaseno 'sau rājā yuddhāya nirgataḥ |
tadaivānujñayā mātuḥ sā śaśāṅkavatī gṛhāt || 14 ||
[Analyze grammar]

nirgatya tatpurīvartigauryāyatanamāśritā |
tāmārādhayituṃ devīṃ śreyorthaṃ samare pituḥ || 15 ||
[Analyze grammar]

tatrasthā ca rahasyekāṃ sakhīmāptām uvāca sā |
matkṛte sakhi tātasya vigraho 'yam upāgataḥ || 16 ||
[Analyze grammar]

ākrāntaścārpayedeṣa tasmai rājasutāya mām |
gaṇayanti na rājyārthe 'patyasnehaṃ mahībhujaḥ || 17 ||
[Analyze grammar]

na ca jāne 'nurūpaḥ kiṃ sa me rājasuto na vā |
kāmaṃ hi mṛtyumiccheyaṃ na virūpamahaṃ patim || 18 ||
[Analyze grammar]

manye rūpābhisaṃpanno daridro 'pi varaṃ patiḥ |
na virūpaḥ punaḥ kṛtsnapṛthivīcakravartyapi || 19 ||
[Analyze grammar]

tatkīdṛgiti gatvā taṃ vilokyāgaccha sainyataḥ |
prajñānena ca nāmnā ca śubhe caturikā hy asi || 20 ||
[Analyze grammar]

evaṃ sakhī tayoktā sā yuktyā kaṭakametya naḥ |
tvāṃ vilokya vibho gatvā rājaputrīm uvāca tām || 21 ||
[Analyze grammar]

kim anyat sakhi sā jihvā jāne nāsty api vāsuke |
yā śaktā gadituṃ tasya rūpaṃ rājasutasya tat || 22 ||
[Analyze grammar]

bravīmi punaretāvadyathā nānyā samāsti te |
nārī rūpeṇa manujas tathā nānyo 'sti tatsamaḥ || 23 ||
[Analyze grammar]

atyalpaṃ dhiṅmayoktaṃ vā manye hy asmiñjagattraye |
na siddho nāpi gandharvo na devo 'py asti tādṛśaḥ || 24 ||
[Analyze grammar]

evaṃ sakhīgirā tasyāstvayi nyastaṃ ca mānasam |
śaśāṅkavatyāḥ kāmena kīlitaṃ ca samaṃ śaraiḥ || 25 ||
[Analyze grammar]

tatkṣaṇātprabhṛti śreyaskāmā tava pituś ca sā |
kṛśībhavantī tapasā sthitā tvadviraheṇa ca || 26 ||
[Analyze grammar]

tadguptaṃ niśi gatvādya hṛtvā gauryāśramāt tataḥ |
vijanādānayata tāṃ rājaputrīmalakṣitam || 27 ||
[Analyze grammar]

yāta māyābaṭorasya gṛhānete nṛpās tataḥ |
paścātprakopaṃ rakṣitvā tatraiṣyanti samaṃ mayā || 28 ||
[Analyze grammar]

nivartatāmidaṃ yuddhaṃ mā sma bhūtsainyasaṃkṣayaḥ |
astu vaḥ kuśalaṃ dehe rājñastvacchvaśurasya ca || 29 ||
[Analyze grammar]

gatireṣā hy agatikā yuddhaṃ prāṇārpaṇena yat |
upāyeṣu jaghanyo 'yam upāyo gīyate budhaiḥ || 30 ||
[Analyze grammar]

evam uktaḥ śrutadhinā sa guptaṃ prayayau niśi |
mṛgāṅkadattas tatrāśvān āruhya sacivaiḥ saha || 31 ||
[Analyze grammar]

suptastrībālaśeṣāṃ tāṃ viveśojjayinīṃ ca saḥ |
gatvaiva saṃvṛtadvārāṃ suptaiḥ svalpaiś ca rakṣibhiḥ || 32 ||
[Analyze grammar]

tataḥ śrutadhinā dattair abhijñānaiḥ sulakṣitam |
khyātaṃ puṣpakaraṇḍākhyamahodyānāntarasthitim || 33 ||
[Analyze grammar]

tatkālālaṃkṛtaprācīmukhena śaśinā karaiḥ |
prakāśitaṃ rājasutastaṃ sa gauryāśramaṃ yayau || 34 ||
[Analyze grammar]

tāvac ca paricaryādiśrānte supte sakhījane |
sā śaśāṅkavatī tatra vītanidrā vyacintayat || 35 ||
[Analyze grammar]

madarthaṃ bata rājāno rājaputrā dine dine |
vīrāste te ca hanyante samityubhayasainyayoḥ || 36 ||
[Analyze grammar]

sa ca rājasuto devyā svapne hy ambikayānayā |
ādiṣṭaḥ pūrvabhartā me madarthaprārthitāhavaḥ || 37 ||
[Analyze grammar]

hṛdayaṃ ca yam ācchidya dattvā śaraparamparām |
siddhalakṣeṇa kāmena nītvā tasmai samarpitam || 38 ||
[Analyze grammar]

tātastu mandapuṇyāṃ māṃ naiva tasmai pradāsyati |
pūrvavair āc ca darpāc ca lekhādityadya hi śrutam || 39 ||
[Analyze grammar]

vāme vidhau ca kaḥ svapnadevatādeśaniścayaḥ |
priyaprāptau ca paśyāmi na kāṃcitsarvathā diśam || 40 ||
[Analyze grammar]

tadyāvannāhitaṃ kiṃcittasya tātasya vā raṇe |
śṛṇomi tāvadātmānaṃ hatāśaṃ na tyajāmi kim || 41 ||
[Analyze grammar]

ity utthāya puro gatvā gauryāḥ sāśokapādape |
pāśaṃ viracayām āsa svottarīyeṇa duḥkhitā || 42 ||
[Analyze grammar]

tāvanmṛgāṅkadatto 'pi savayasyaḥ praviśya tam |
udyānaṃ tarubaddhāśvo gauryāgārāśramaṃ gataḥ || 43 ||
[Analyze grammar]

tatra tatsacivenārādrājaputrīṃ vilokya tām |
mṛgāṅkadatto jagade svairaṃ vimalabuddhinā || 44 ||
[Analyze grammar]

deva paśyātra kāpyeṣā pāśena varakanyakā |
udyatā hantumātmānaṃ tatkā nāma bhavediyam || 45 ||
[Analyze grammar]

tac chrutvaiva vilokyaitāṃ rājasūnur uvāca saḥ |
aho keyaṃ ratiḥ kiṃsvidrūpiṇī kimu nirvṛtiḥ || 46 ||
[Analyze grammar]

sākārā kāntirindorvā manmathājñāya jaṅgamā |
kiṃ vāmarāṅganā maivamasyāḥ pāśodyamaḥ katham || 47 ||
[Analyze grammar]

tattāvadiha tiṣṭhāmaḥ pādapantaritāḥ kṣaṇam |
yāvajjānīmahe keyamiti vyaktaṃ kathaṃcana || 48 ||
[Analyze grammar]

ity uktvā savayasyo 'tra yāvac channaḥ sa tiṣṭhati |
sā śaśāṅkavatī tāvadvignā devīṃ vyajijñapat || 49 ||
[Analyze grammar]

asmiñjanmani ceddevi na sa rājasutaḥ patiḥ |
devo mṛgāṅkadatto me niṣpannaḥ pūrvaduṣkṛtaiḥ || 50 ||
[Analyze grammar]

tvatprasādena tadbhūyādanyasminnapi janmani |
sa bhartā gauri bhagavatyāpannārtihare mama || 51 ||
[Analyze grammar]

iti vijñapya devīṃ sā rājaputrī praṇamya ca |
kaṇṭhe samarpayām āsa pāśaṃ bāṣpārdralocanā || 52 ||
[Analyze grammar]

tatkṣaṇaṃ ca prabuddhyaiva tadadarśanavihvalāḥ |
cinvantyaḥ sahasā tasyāḥ sakhyo 'ntikam upāyayuḥ || 53 ||
[Analyze grammar]

hā hā kim idamārabdhaṃ sakhi dhiksāhasaṃ tvayā |
ity uktvaiva ca tāstasyāḥ pāśaṃ kaṇṭhādapāharan || 54 ||
[Analyze grammar]

atha hrītaviṣaṇṇā sā yāvadbālātra tiṣṭhati |
udabhūdbhāratī tāvadgaurīgarbhagṛhāntarāt || 55 ||
[Analyze grammar]

mā viṣādaṃ kṛthāḥ putri śaśāṅkavati naiva tat |
vaco mṛṣā me yatsvapne tavoktaṃ subhage mayā || 56 ||
[Analyze grammar]

so 'yaṃ mṛgāṅkadatto hi pūrvabhartā tavāntike |
prāpta eva vrajānena saha bhuṅkṣvākhilāṃ bhuvam || 57 ||
[Analyze grammar]

śrutvaitāṃ sahasā vāṇīṃ sā śaśāṅkavatī śanaiḥ |
yāvadvilokayatyatra pārśve kiṃcitsasādhvasā || 58 ||
[Analyze grammar]

tāvanmṛgāṅkadattasya mantrī vikramakesarī |
tam upāgamya vakti sma darśayannagrapāṇinā || 59 ||
[Analyze grammar]

devi satyaṃ bhavānyā te samādiṣṭamayaṃ hi saḥ |
rājaputraḥ patiḥ premapāśākṛṣṭastavāgrataḥ || 60 ||
[Analyze grammar]

tacchrtuvā sā tatastiryaṅnyastadṛṣṭirdadarśa tam |
kāntaṃ tejasvinaṃ madhyavartinaṃ sahacāriṇām || 61 ||
[Analyze grammar]

grahaiḥ parivṛtaṃ candramavatīrṇamivāmbarāt |
rūpopamānām anyeṣām amṛtasyandanaṃ dṛśoḥ || 62 ||
[Analyze grammar]

tataḥ patadanaṅgeṣupuṅkhapakṣmacitair iva |
aṅgaiḥ kaṇṭakitair yāvadāste sā stambhaniścalā || 63 ||
[Analyze grammar]

tāvan mṛgāṅkadattas tām upetya tyājayan hriyam |
sa kālocitam āha sma girā premamadhuś cyutā || 64 ||
[Analyze grammar]

tyājayitvā nijaṃ deśaṃ rājyaṃ bandhūṃś ca dūrataḥ |
dāsīkṛtyāhamānīto guṇair baddhvā natāṅgi te || 65 ||
[Analyze grammar]

tanmayāraṇyavāsasya vasudhāśayanasya ca |
phalāhārasya tīvrārkatāpasaṃsevanasya ca || 66 ||
[Analyze grammar]

tapaḥkaṣṭasya tanvaṅgi saṃprāptaṃ phalamīdṛśam |
yaddṛṣṭā netrapīyūṣavṛṭireṣā tanustava || 67 ||
[Analyze grammar]

yadi snehānurodhaś ca mayi te hariṇākṣi tat |
asmatpurīpuraṃdhrīṇāṃ prayaccha nayanotsavam || 68 ||
[Analyze grammar]

saṅgrāmaḥ śāmyatu śreyo bhavatūbhayapakṣayoḥ |
kṛtārthaṃ jāyatāṃ janma saha gurvāśiṣā mama || 69 ||
[Analyze grammar]

evaṃ mṛgāṅkadattena sā śaśāṅkavatī tadā |
uktā jagāda vasudhāvinyastanayanā śanaiḥ || 70 ||
[Analyze grammar]

ayaṃ tāvadguṇakrīto janaḥ svādhīna eva te |
tadāryaputra kuśalaṃ yadavaiṣi kuruṣva tat || 71 ||
[Analyze grammar]

iti vāksudhayā tasyāḥ kṛtī nirvāpito 'tha saḥ |
mṛgāṅkadatto devīṃ tāṃ gaurīṃ stutvā praṇamya ca || 72 ||
[Analyze grammar]

āropya rājaputrīṃ ca tāṃ turaṃge svapṛṣṭhataḥ |
tatsakhībhiḥ samārūḍhapaścād bhāgāśvapṛṣṭhagaiḥ || 73 ||
[Analyze grammar]

daśabhiḥ sahito vīraiḥ sacivaiḥ śastrapāṇibhiḥ |
uccacāla tato rātrau rājaputro dhṛtāyudhaḥ || 74 ||
[Analyze grammar]

te caikādaśa dṛṣṭvāpi tatra roddhuṃ na śekire |
nagarīrakṣibhiḥ kruddhā rudrā eva durāsadāḥ || 75 ||
[Analyze grammar]

vinirgatyojjayinyāś ca jagmur māyābaṭor gṛham |
saśaśāṅkavatīkāste yathā śrutadhinoditam || 76 ||
[Analyze grammar]

ka ete kva prayātāścetyudbhrānteṣv atra rakṣiṣu |
sā cojjayinyāṃ bubudhe kramādrājasutā hṛtā || 77 ||
[Analyze grammar]

taccākhyātuṃ mahādevī karmasenāya bhūbhṛte |
satvaraṃ nagarādhyakṣaṃ prāhiṇotkaṭakaṃ prati || 78 ||
[Analyze grammar]

atrāntare ca kaṭake tatra rātrāvupetya tam |
cārādhikārī rājānaṃ karmasenaṃ vyajijñapat || 79 ||
[Analyze grammar]

deva pradoṣa egvādya guptaṃ nirgatya sainyataḥ |
mṛgāṅkadattaḥ sāmātyo hayair ujjayinīṃ gataḥ || 80 ||
[Analyze grammar]

tāṃ śaśāṅkavatīṃ hartuṃ gauryāyatanavartinīm |
iti samyaṅ mayā jñātaṃ prabhur jānāty ataḥ param || 81 ||
[Analyze grammar]

ityākarṇya samāhūya karmasenaḥ sa bhūpatiḥ |
rahaḥ svasenāpataye yathāśrutamavarṇayat || 82 ||
[Analyze grammar]

jagāda ca varāśvānāṃ sahitaḥ pañcabhiḥ śataiḥ |
śūrādhirūḍhaiḥ pracchannaṃ drutamujjayinīṃ braja || 83 ||
[Analyze grammar]

mṛgāṅkadattaṃ jahi taṃ pāpaṃ prāpya badhāna vā |
viddhi māmāgataṃ paścātpṛṣṭhasthāpitasainikam || 84 ||
[Analyze grammar]

ity uktastena rājñā sa yathādiṣṭabalānvitaḥ |
prāyātsenāpatī rātrau tathetyujjayinīṃ prati || 85 ||
[Analyze grammar]

mārge tan nagarādhyakṣānmilitādaśṛṇoc ca saḥ |
rājaputrīṃ hṛtāṃ vīrair yathānyair eva kaiścana || 86 ||
[Analyze grammar]

tataḥ sanagarādhyakṣaḥ pratyāgatya tathaiva tat |
karmasenaṃ sa rājānaṃ yathāvṛttamabodhayat || 87 ||
[Analyze grammar]

sa tadbuddhvā vicintyaiva tadaśakyaṃ tato nṛpaḥ |
avaskandanivṛttastāṃ tūṣṇīmevānayanniśām || 88 ||
[Analyze grammar]

mṛgāṅkadattasainye 'pi māyābaṭumukhā nṛpāḥ |
ninyus tathaiva tāṃ rātriṃ saṃnaddhāḥ śrutadhergirā || 89 ||
[Analyze grammar]

prātaścānviṣṭhavṛttāntaḥ karmasenanṛpaḥ sudhīḥ |
mṛgāṅkadattakaṭake rājñāṃ dūtaṃ visṛṣṭavān || 90 ||
[Analyze grammar]

mṛgāṅkadattena hṛtā sutā tāvac chalena me |
tadastu ko 'paro hy asyāstādṛśaḥ sadṛśaḥ patiḥ || 91 ||
[Analyze grammar]

tadidānīṃ sa yuṣmābhiḥ samamāyātu madgṛham |
karomi yāvadudvāhaṃ tanayāyā yathāvidhi || 92 ||
[Analyze grammar]

evaṃ sa saṃdideśāsya mukhe dūtasya bhūpatiḥ |
tac ca te saśrutadhayo rājānaḥ śraddadhustadā || 93 ||
[Analyze grammar]

ūcuś ca dūtaṃ svapurīṃ tarhi yātveṣa vaḥ prabhuḥ |
yāvattamānayāmo tra gatvā rājasutaṃ vayam || 94 ||
[Analyze grammar]

tac chrutvaiva tathā tena gatvā dūtena varṇite |
sa karmasenaḥ sabalas tathetyujjayinīmagāt || 95 ||
[Analyze grammar]

taddṛṣṭvā te 'pi rājāno māyābaṭupuraḥsarāḥ |
mṛgāṅkadattaṃ prati taṃ celuḥ śrutadhinā saha || 96 ||
[Analyze grammar]

tāvanmṛgāṅkadatto 'pi sa śaśāṅkavatīyutaḥ |
māyābaṭugṛhaṃ prāpa tatkāñcanapuraṃ puram || 97 ||
[Analyze grammar]

tatra so 'ntaḥ purais tasya yathārhakṛtasatkriyaḥ |
savayasyo viśaśrāma siddhakāryaḥ priyāsakhaḥ || 98 ||
[Analyze grammar]

anyedyuḥ saśrutadhayo nṛpāste 'tra sam āyayuḥ |
sa kirātapatirbīraḥ sasainyaḥ śaktirakṣitaḥ || 99 ||
[Analyze grammar]

śabarādhipatiḥ so 'pi rājā māyābaṭurbalī |
śūro durgapiśācaś ca sa mātaṅgacamūpatiḥ || 100 ||
[Analyze grammar]

sarve śaśāṅkavatyā te yuktaṃ rātry eva kairavam |
mṛgāṅkadattaṃ dṛṣṭvā tam abhyanandan kṛtotsavāḥ || 101 ||
[Analyze grammar]

yathārhakṛtamānāya tasmai taṃ ca nyavedayan |
saṃdeśaṃ karmasenīyaṃ praveśaṃ ca nije gṛhe || 102 ||
[Analyze grammar]

saṃniveśyātha kaṭakaṃ calannagarasaṃnibham |
mṛgāṅkadatto mantrāya samaṃ sarvair upāviśat || 103 ||
[Analyze grammar]

vivāhāyojjayinyaṃ kiṃ gantavyamuta no mayā |
ucyatāmiti papraccha nṛpatīnsacivāṃś ca saḥ || 104 ||
[Analyze grammar]

duṣṭaḥ sa rājā tadgehagamane kuśalaṃ kutaḥ |
kāryaṃ ca tatra nāstyeva prāptaiva hi tadātmajā || 105 ||
[Analyze grammar]

ityaikamatyena nṛpāḥ sacivāścābruvanyadā |
tadā mṛgāṅkadattastamapṛcchacchrutadhiṃ dvijam || 106 ||
[Analyze grammar]

udāsīna iva brahmaṃstūṣṇīmevaṃ sthito 'si kim |
kimetadevābhimataṃ tavāpyuta na vā vada || 107 ||
[Analyze grammar]

tataḥ śrutadhirāha sma yadi śroṣyasi vacmi tat |
gantavyaṃ karmasenasya gṛheṣviti matirmama || 108 ||
[Analyze grammar]

aśāṭhyena hi saṃdiṣṭametattenānyathā katham |
sutāpahāre sa balī yuddhaṃ tyaktvā gṛhaṃ vrajet || 109 ||
[Analyze grammar]

sabalasya ca kiṃ kuryātprāptasyāpi gṛhaṃ sa te |
prītistu tatra yātasya bhavettena samaṃ tava || 110 ||
[Analyze grammar]

sahāyo 'gre sa ca syānnaḥ snehena duhituḥ punaḥ |
necchatyavidhinodvāhaṃ tenaivaṃ vakti tattvataḥ || 111 ||
[Analyze grammar]

tadyuktaṃ gamanaṃ tatrety ukte śrutadhinā tadā |
sādhu sādhviti tatrocuḥ sarve śraddhāya tadvacaḥ || 112 ||
[Analyze grammar]

tato mṛgāṅkadattastānavocatsarvamastvadaḥ |
kiṃ tu tātaṃ vināmbāṃ ca vivāho me na rocate || 113 ||
[Analyze grammar]

tadambātātayoḥ kaścid āhvānāya vrajatv itaḥ |
buddhvā ca tadabhiprāyaṃ kariṣyāmo yathocitam || 114 ||
[Analyze grammar]

ityūcivān sa saṃmantrya pitroḥ pārśvaṃ svamantriṇam |
tatrastha eva vyasṛjadvīro bhīmaparākramam || 115 ||
[Analyze grammar]

tāvac ca tatrāyodhyāyāṃ puri rājā sa tatpitā |
kālenāmaradattastajjñātavāṃs tasya lokataḥ || 116 ||
[Analyze grammar]

mṛgāṅkadattasya kṛtaṃ deśanirvāsanapradam |
vinītamatinā mithyā rājaputrasya paiśunam || 117 ||
[Analyze grammar]

tataḥ kumantriṇaṃ kopāttaṃ nihatya sa sānvayam |
putranirvāsanodagraduḥkhakaṣṭāmagāddaśām || 118 ||
[Analyze grammar]

nirgatya ca purībāhye tasthāvāyatane hareḥ |
rājā sa nandigrāmākhye carandāraiḥ samaṃ tapaḥ || 119 ||
[Analyze grammar]

tatra sthite cirāttasminsa cārāveditāgamaḥ |
ayodhyāṃ prāpa vātāśvavegādbhīmaparākramaḥ || 120 ||
[Analyze grammar]

sa tāmapaśyadudvignāṃ gatarājasutāṃ purīm |
rāmapravāsavaidhuryakaṭaṃ punarivāgatām || 121 ||
[Analyze grammar]

rājaputrasya pṛcchadbhir vārtāṃ paurair vṛto 'tha saḥ |
tanmukhāc chrutavṛttānto nandigrāmaṃ tato yayau || 122 ||
[Analyze grammar]

tatrābhīṣṭasutodantasotsukaṃ mahiṣīyutam |
dadarśāmaradattaṃ taṃ tapaḥkṣāmatanuṃ nṛpam || 123 ||
[Analyze grammar]

tam etya pādapatitaḥ kṛtakaṇṭhagrahaṃ nṛpam |
pṛṣṭodantam avocat sa sāsraṃ bhīmaparākramaḥ || 124 ||
[Analyze grammar]

prāptā mṛgāṅkadattena sūnunā te svavīryataḥ |
sā śaśāṅkavatī deva karmasenanṛpātmajā || 125 ||
[Analyze grammar]

tadvivāhaś ca devena vinā devyā ca sarvathā |
na tasya pitṛbhaktasya śobhanaḥ pratibhāsate || 126 ||
[Analyze grammar]

atas tena visṛṣṭo 'ham ihaivāgamyatām iti |
vijñāpanāya dharaṇinyastamūrdhnā sutena vaḥ || 127 ||
[Analyze grammar]

pratīkṣamāṇo yuṣmāṃś ca sa kāñcanapure sthitaḥ |
śabarādhipaterdeva rājño māyābaṭorgṛhe || 128 ||
[Analyze grammar]

śṛṇvidānīṃ ca vṛttāntamity uktvā deśanirgamāt |
ārabhya so 'ṭavīvāsaviyogaviṣamāyatam || 129 ||
[Analyze grammar]

sa yuddhaṃ karmasenīyasaṃdhyantaṃ vividhādbhutam |
kṛtsnaṃ svaprabhuvṛttāntaṃ jagau bhīmaparākramaḥ || 130 ||
[Analyze grammar]

tac chrutvā sutakalyāṇe sa rājā jātaniścayaḥ |
tadaivāmaradattaḥ svaṃ harṣātprasthānamādiśat || 131 ||
[Analyze grammar]

gajārūḍhaḥ samaṃ devyā rājabhiḥ sacivaiś ca saḥ |
sahastyaśvabalaḥ prāyātputraṃ pratyutsukas tataḥ || 132 ||
[Analyze grammar]

alpair eva ca sa prāpa divasair avilambitaḥ |
śabarādhipadeśasthaṃ sutasya kaṭakaṃ nṛpaḥ || 133 ||
[Analyze grammar]

tadbuddhvaiva ca tasyāgre samagrai rājabhiḥ saha |
mṛgāṅkadatto niragātsavayasyaścirotsukaḥ || 134 ||
[Analyze grammar]

dṛṣṭvaiva dūrātturagādavatīryāsya pādayoḥ |
gajāvarūḍhasya piturmātuś ca nipapāta saḥ || 135 ||
[Analyze grammar]

āliṅgitaḥ sa ca pituḥ śarīreṇa bhujāntaram |
manorathena hṛdayaṃ bāṣpaiś cāpūrayad dṛśau || 136 ||
[Analyze grammar]

mātāpyāśliṣya sucirātpaśyantīṃ taṃ muhuḥ sutam |
bhūyo viyogabhīteva na moktumaśakacciram || 137 ||
[Analyze grammar]

te cāpy amaradattaṃ taṃ sadevīkaṃ nṛpāḥ prabhum |
mṛgāṅkadattasuhṛdastadākhyātāstadāsnaman || 138 ||
[Analyze grammar]

sa rājā sāpi taddevi daṃpatīvidhureṣu tān |
sahāyānekaputrasya snehādabhinanandatuḥ || 139 ||
[Analyze grammar]

māyābaṭoḥ praviśyātha rājadhānīṃ vilokya ca |
sa śaśāṅkavatīṃ tatra tāṃ pādāvanatāṃ snuṣāsm || 140 ||
[Analyze grammar]

gṛhītaprābhṛto devyā tayā ca snuṣayā saha |
nirgatyāmaradattaḥ sve kaṭake vasatiṃ vyadhāt || 141 ||
[Analyze grammar]

bhuktvā ca tatra putreṇa saha sarvaiś ca rājabhiḥ |
gītavāditranṛttaistannināya sasukhaṃ dinam || 142 ||
[Analyze grammar]

mene ca labdhayaśasā kṛtinaṃ tena sūnunā |
mṛgāṅkadattenātmānaṃ bhāvinā cakravartinā || 143 ||
[Analyze grammar]

tāvac ca karmasenena rājñā tena sumedhasā |
dūto mṛgāṅkadattasya saṃmantryātra vyasṛjyata || 144 ||
[Analyze grammar]

bhavānujjayinīṃ tāvadimāṃ naivāgamiṣyati |
tatpreṣayiṣyāmy atraiva suṣeṇākhyam ahaṃ sutam || 145 ||
[Analyze grammar]

sa śaśāṅkavatīṃ tubhyaṃ vidhivadbhaginīṃ nijām |
dāsyatyato nāvidhinā sā vivāhyā tvayānagha || 146 ||
[Analyze grammar]

asmatsnehānurodhaścediti taṃ saṃdideśa ca |
lekhe dūtamukhe cāsya rājasūnoḥ sa bhūpatiḥ || 147 ||
[Analyze grammar]

rājasthāne śrute tasminsaṃdeśe rājasūnunā |
tatpitā tasya dūtasya sa rājaivottaraṃ dadau || 148 ||
[Analyze grammar]

karmasenanṛpātko 'nyo vaktyetattasya sanmateḥ |
sneho 'sti kāmamasmāsu tadenaṃ preṣayatvitaḥ || 149 ||
[Analyze grammar]

suṣeṇaṃ sa nijaṃ putraṃ kariṣyāmas tathā vayam |
yathā saṃtoṣakṛttasya sutodvāho bhaviṣyati || 150 ||
[Analyze grammar]

ity uktvā pratisaṃdeśaṃ dūtaṃ taṃ preṣya satkṛtam |
rājā saśrutadhiṃ putraṃ nṛpatīṃś ca jagāda saḥ || 151 ||
[Analyze grammar]

ayodhyāmadhunā yāmo vivāhas tatra śobhate |
suṣeṇasya ca satkāro yathāvattatra siddhyati || 152 ||
[Analyze grammar]

rājā māyābaṭuśceha suṣeṇaṃ saṃpratīkṣatām |
tenāgatena sahito 'yodhyāṃ paścādupaiṣyati || 153 ||
[Analyze grammar]

vayaṃ vivāhasaṃbhārahetoryāmo 'grataḥ punaḥ |
iti rājavacas tatra te sarve 'py anumenire || 154 ||
[Analyze grammar]

tato 'nyedyuḥ samaṃ devyā sainyaiś ca sa mahīpatiḥ |
mṛgāṅkadattaś ca yutau rājabhiḥ sacivaiś ca taiḥ || 155 ||
[Analyze grammar]

māyābaṭuṃ nidhāyātra suṣeṇāgamanāvadhi |
śaśāṅkavatyā sahitau celatuḥ kṛtinau tataḥ || 156 ||
[Analyze grammar]

valgatturaṃgasaṃghātataraṅgaśatasaṃkulaḥ |
asaṃkhyasarpatpādātapāthaḥ pūritadiṅmukhaḥ || 157 ||
[Analyze grammar]

tumulaprollasacchabdapihitānyaravaśravaḥ |
cacāla sa balāmbhodhistayor gambhīrabhīṣaṇaḥ || 158 ||
[Analyze grammar]

kurvāṇau ca rajaś channāṃ vasudhāvibhramāṃ divam |
garjadgajaghanākīrṇāṃ vasudhāṃ ca dyuvibhramām || 159 ||
[Analyze grammar]

mārge krameṇa gacchantau śaktirakṣitakasya tau |
gṛhaṃ kirātarājasya pitāputrāvavāpatuḥ || 160 ||
[Analyze grammar]

tatra tena mahāratnahemasadvastrarāśibhiḥ |
sadāreṇa kṛtodārasaparyau saparigrahau || 161 ||
[Analyze grammar]

dinamekaṃ kṛtāhārau viśramya sabalau tataḥ |
prasthāya ca svanagarīmayodhyāṃ prāpatuḥ kramāt || 162 ||
[Analyze grammar]

harmyavātāyanārūḍhacañcatpaurāṅganānanaiḥ |
kāntipallavitaiḥ phullavilolakamalāmiva || 163 ||
[Analyze grammar]

savadhūkacirāyātarājaputrekṣaṇotsukaiḥ |
netraiḥ pāriplavaiścāsāṃ calatkuvalayair iva || 164 ||
[Analyze grammar]

saṃpatadbhir vṛtāṃ rājahaṃsair viviśatuś ca tām |
taraṅgitāṃ patākābhiḥ pravāte sarasīmiva || 165 ||
[Analyze grammar]

tatrābhyanandan paurās tau dīyamānāśiṣau dvijaiḥ |
bandibhiḥ stūyamānau ca gīyamānau ca cāraṇaiḥ || 166 ||
[Analyze grammar]

karmasenasya tanayāmimāmālokayedyadi |
na punaḥ sutayā lakṣmyā darpaṃ kuryānmahodadhiḥ || 167 ||
[Analyze grammar]

na ca gauryāpi himavānityatra ca jagau janaḥ |
śaśāṅkavatyā lāvaṇyasaṃpadaṃ vīkṣya vismita || 168 ||
[Analyze grammar]

tadā ca maṅgalamahātūryapratiravair diśaḥ |
utsavādhigame rājñāṃ saṃvedanam iva vyadhuḥ || 169 ||
[Analyze grammar]

bahiḥ sṛteneva bharād anurāgeṇa nirbharā |
sindūreṇa pranṛttā sā sarvābhūtsotsavā purī || 170 ||
[Analyze grammar]

anyeyurgaṇakaiḥ sūnorlagnāhe niścite nṛpaḥ |
cakārāmaradatto 'tra tadvivāhāya saṃbhṛtim || 171 ||
[Analyze grammar]

apūri tasya nagarī taistair nānādigāgataiḥ |
ratnais tathā yathā cakre sā kuberapurīm adhaḥ || 172 ||
[Analyze grammar]

athāgatyācirād eko hṛṣṭadvāḥsthaniveditaḥ |
dūto māyābaṭor atra nṛpatiṃ taṃ vyajijñapat || 173 ||
[Analyze grammar]

devāgato rājaputraḥ suṣeṇo nṛpatiś ca saḥ |
māyābaṭurayodhyāyāḥ sīmānte 'syāḥ sthitābubhau || 174 ||
[Analyze grammar]

śrutvaivāmaradattastadrājā sainyaiḥ samaṃ nijam |
senāpatiṃ suṣeṇasya tasyāgre visasarja saḥ || 175 ||
[Analyze grammar]

tena sākamayodhyāto rājaputram upāgatam |
mṛgāṅkadattaḥ sasuhṛtprītyā pratyudyayau tataḥ || 176 ||
[Analyze grammar]

dūrādvāhāvatīrṇau ca kṛtakaṇṭhagrahau mithaḥ |
tāvubhau pṛṣṭakuśalau milataḥ sma nṛpātmajau || 177 ||
[Analyze grammar]

premṇā caikarathārūḍhau nagarīṃ viśataḥ sma tām |
diśantau pauranārīṇāṃ vilocanamahotsavam || 178 ||
[Analyze grammar]

suṣeṇaścātra rājānaṃ dṛṣṭvā tadbahumānitaḥ |
śaśāṅkavatyāstadanu svasurvāsagṛhaṃ yayau || 179 ||
[Analyze grammar]

tatrotthāya kṛtāśleṣastayā bāṣpāyamāṇayā |
upaviśya sa savrīḍāṃ rājaputrīṃ jagāda tām || 180 ||
[Analyze grammar]

tātastvāmāha nāyuktaṃ putri kiṃcittvayā kṛtam |
adyaitaddhi mayā jñātaṃ yatsvapne 'mbikayā tava || 181 ||
[Analyze grammar]

mṛgāṅkadatto bhartāsau samādiṣṭo nṛpātmajaḥ |
bhartṛmārgānusaraṇaṃ strīṇāṃ ca paramaṃ vratam || 182 ||
[Analyze grammar]

ity uktā tena sā bālā hṛdayaṃ svamadhomukhī |
siddhamiṣṭaṃ tavetyevaṃ paśyantī vijahau trapām || 183 ||
[Analyze grammar]

atha tasyai suṣeṇo 'sau nītvā rājāgrato dadau |
dhanaṃ śaśāṅkavatyai tadyat tasyā nijasaṃcitam || 184 ||
[Analyze grammar]

hemno bhārasahasre dve ratnābharaṇakāraṇam |
subhṛtān pañca karabhān bhāṇḍaṃ cānyad dhiraṇmayam || 185 ||
[Analyze grammar]

uvāca caitadasyāḥ svaṃ tātānupreṣitaṃ tu yat |
vivāhavedyām asyaitat pradāsyāmi kramād iti || 186 ||
[Analyze grammar]

tataḥ sarve 'pi te tatra bhuktapītā nṛpāntike |
mṛgāṅkadattādiyutā ninyustannirvṛtā dinam || 187 ||
[Analyze grammar]

prāpte lagnadine 'nyedyurvyagre rājñi svayaṃ mudā |
mṛgāṅkadattaḥ snānādi cakārātmānurūpataḥ || 188 ||
[Analyze grammar]

tāṃ śaśāṅkavatīṃ cātra kāntyaiva kṛtakautukām |
nāryaḥ prasādhayāmāsurācāra iti kevalam || 189 ||
[Analyze grammar]

nirgatya kautukāgārādatha vyagrasuṣeṇataḥ |
hutāśanavatī vedīmadhyāsātāṃ vadhūvarau || 190 ||
[Analyze grammar]

tasyāṃ sa rājaduhitustasyā vyagrasuṣeṇataḥ |
dhṛtābjaśobhāruciraṃ pāṇiṃ lakṣmyā ivācyutaḥ || 191 ||
[Analyze grammar]

babhau kim apitāpāc ca dhūmāccāgnipradakṣiṇe |
akope 'py aruṇodbāṣpaṃ tacchaśāṅkavatīmukham || 192 ||
[Analyze grammar]

vahnau ca lājāñjalayo vikīrṇā vibabhustayā |
hāsāḥ prayatnasāphalyahṛṣṭasyeva manobhuvaḥ || 193 ||
[Analyze grammar]

dadau lājavisarge ca suṣeṇaḥ prathame tadā |
pañcāśvānāṃ sahasrāṇi vāraṇānāṃ śataṃ tathā || 194 ||
[Analyze grammar]

svarṇabhāraśate dve ca navatiṃ ca kareṇukāḥ |
bhṛtāḥ sadvastrasadratnamuktābharaṇabhārakaiḥ || 195 ||
[Analyze grammar]

mahīvijayajaṃ vittaṃ tad eva dviguṇaṃ kramāt |
anyeṣu lājamokṣeṣu prādāttasyāḥ sa sodaraḥ || 196 ||
[Analyze grammar]

athollasatyutsavatūryaniḥsvane viveśa niṣpannavivāhamaṅgalaḥ |
mṛgāṅkadattaḥ sa navoḍhayā tayā śaśāṅkavatyā saha mandiraṃ nijam || 197 ||
[Analyze grammar]

pitā carājāsya yathārhadattair hastyaśvaratnābharaṇānnapānaiḥ |
ā rājacakraṃ śukaśārikāntaṃ so 'rañjayatsvāḥ prakṛtīḥ sapaurāḥ || 198 ||
[Analyze grammar]

tyāgaprakarṣaś ca tadāsya rājñas tenaiva paryāptatayātra jajñe |
ābaddhavastrābharaṇā viterur drumā mahīkalpatarubhramaṃ yat || 199 ||
[Analyze grammar]

tataḥ sa rājā samṛgāṅkadattaḥ śaśāṅkavatyā saha rājabhiś ca |
bhuktvā suṣeṇena ca sākam etam āpānagoṣṭhyā divasaṃ nināya || 200 ||
[Analyze grammar]

atha sevitanṛttacarcarīke gṛhage tatra jane subhuktapīte |
paripītadharāraso gatādhvā ravirastācalakaṃdaraṃ viveśa || 201 ||
[Analyze grammar]

tam avekṣya ca saṃdhyayā sametaṃ navarāgojjvalayā kva citprayātam |
vicalatkhagamekhalā kilerṣyākupitevānudadhāva vāsaraśrīḥ || 202 ||
[Analyze grammar]

dadṛśe ca vilolatārakeṇa prabalībhūtamanobhuvā mukhena |
vilasattimirāsitāṃśukāntā prasṛtā rātryabhisārikā krameṇa || 203 ||
[Analyze grammar]

udayācalabāraṇāṅkuśatvaṃ navasindūrasamujjvalo jagāma |
udayann atha kupyadāyatākṣīkuṭilāpāṅgasahodaraḥ śaśāṅkaḥ || 204 ||
[Analyze grammar]

śaśinā kṛtakelikarṇapūraṃ rativallīnavapallavena tena |
tamaso 'pagame dhṛtaprasādā haridaindrī hasadānanaṃ babhāra || 205 ||
[Analyze grammar]

kṛtasāṃdhyavidhiś ca so 'pi naktaṃ navavadhvā sahito mṛgāṅkadattaḥ |
praviveśa tayā śaśāṅkavatyā rajanīvāsagṛhaṃ mahārhaśayyam || 206 ||
[Analyze grammar]

mukhacandramasā tadāṅganāyā niśi tasyāḥ praviluptatāmasena |
avabhāsitacitrabhittināntaḥ punaruktīkṛtasanmaṇipradīpam || 207 ||
[Analyze grammar]

śayanīyagataś ca tatra tasyāḥ sthitavatyāḥ parivṛtya sapriyāyāḥ |
aharatparirabhya cumbanena kramaśaścādharakhaṇḍanena lajjām || 208 ||
[Analyze grammar]

cirakāṅkṣitamanvabhūc ca mā mety alamalpoccaradakṣaraṃ sa tasyāḥ |
navamohanamantrasārasaukhyaṃ truṭitasphāramahārharatnakāñci || 209 ||
[Analyze grammar]

aramata lulitālakena cāsyā mukhaśaśinārdhanimīlitekṣaṇena |
śramavaśaśithilālasaiś ca so 'ṅgair viralaviluptavilepanai ratānte || 210 ||
[Analyze grammar]

atha tatparibhogalīlayeva kṣapitākṣīyata sā tayostriyāmā |
vikasat suratotsavābhilāṣaprasarā prītirupāyayau tu vṛddhim || 211 ||
[Analyze grammar]

gatā niśā saṃprati deva mucyatāṃ vilāsaśayyā surataklamacchidaḥ |
amī hi cūrṇālakakampadāyino mṛgīdṛśāṃ vānti niśāntavāyavaḥ || 212 ||
[Analyze grammar]

candraṃ niśāyāḥ sahasānuyāntyā hāsracyutānīva ca mauktikāni |
dūrvāvanāgreṣv avapiṇḍitāni sphuranti sacchāyamuṣojalāni || 213 ||
[Analyze grammar]

koṣeṣu vyalasannipītamadhavo ye kair avāṇāṃ ciraṃ labdhābhyantarasusthitā vikasatāminduprabhāsaṃgame |
te saṃkocam upāgateṣu vigalacchrīkeṣu teṣv anyato bhṛṅgāḥ paśya kumāra yānti malināḥ kasya sthirā hy āpadi || 214 ||
[Analyze grammar]

dinakṛtkaramaṇḍitādharām avalokyaiva niśāṃ manobhuvā |
apaśaśitilakaṃ vapuḥ kṛtaṃ mathitālpālpatamoñjanaṃ tathā || 215 ||
[Analyze grammar]

iti mṛdumadhuraiḥ sa bandivākyair uṣasi śaśāṅkavatīvimuktakaṇṭhaḥ |
apagatasuratāntakhedanidraḥ sapadi jahau śayanaṃ mṛgāṅkadattaḥ || 216 ||
[Analyze grammar]

utthāya ca vyadhita vāsarakṛtyameṣa pitrā nijocitakṛtākhilasaṃvidhānaḥ |
bhūyas tathaiva ca nināya tadā bahūni tānyutsavena dayitāsahito dināni || 217 ||
[Analyze grammar]

atha rājāmaradattas tajjanakas tacchvaśuryasya |
śirasi suṣeṇasyādau babandha paṭṭaṃ kṛtābhiṣekasya || 218 ||
[Analyze grammar]

viṣayaṃ tad ucitam ekaṃ hastyaśvahiraṇyabhāravastrāṇi |
śatasaṃkhyāś ca varastrīr dadau sa tasmai kṛtādaro nṛpatiḥ || 219 ||
[Analyze grammar]

śabarakirātādhipatī māyābaṭuśaktirakṣitau ca tataḥ |
sahabāndhavau sadārau mātaṅgacamūpatiṃ ca taṃ sa nṛpam || 220 ||
[Analyze grammar]

durgapiśācaṃ sacivān mṛgāṅkadattasya tāṃś ca saśrutadhīn |
samam ānayat pradattair viṣayair govājihemavastraiś ca || 221 ||
[Analyze grammar]

tataḥ kirātendramukhān visṛjya tān nṛpān svadeśeṣu suṣeṇasaṃyutān |
śaśāsa rājyaṃ sutaśauryanirvṛtaḥ sa tatsukhenāmaradattabhūpatiḥ || 222 ||
[Analyze grammar]

mṛgāṅkadatto 'pi vijitya vairiṇaḥ śaśāṅkavatyā sucirādavāptayā |
nijaiś ca tair bhīmaparākramādibhiḥ sahāvatasthe sacivaiściraṃ sukhī || 223 ||
[Analyze grammar]

kāle 'tha yātyamaradattanṛpasya tasya svair aṃ jarā śravaṇamūlam upājagāma |
bhuktāḥ śriyaḥ pariṇataṃ vayasā śamasya nanveṣa kāla iti vaktumivāṅgabhūtā || 224 ||
[Analyze grammar]

tataḥ sa bhogeṣu viraktamānaso mahīpatiḥ svānnijagāda mantriṇaḥ |
niśamyatāṃ saṃprati varṇayāmi vo vidhitsitaṃ yanmama vartate hṛdi || 225 ||
[Analyze grammar]

gataṃ vayo naḥ palitena sāṃprataṃ kṛtāntadūtena kacagrahaḥ kṛtaḥ |
jarāgame jīrṇarasaṃ ca mādṛśāṃ kubhogatṛṣṇāvyasanaṃ viḍambanā || 226 ||
[Analyze grammar]

vivṛddhibhājā vayasā samaṃ ca yad vivardhate lobhamanobhavagrahaḥ |
asaṃśayaṃ kāpuruṣavrataṃ hi tat svabhāvajaṃ satpuruṣair aśikṣitam || 227 ||
[Analyze grammar]

tad asti me labdhayaśā mahītale sarājakāvantinarendranirjayāt |
svato 'nuraktaprakṛtirguṇādhiko mṛgāṅkadattaḥ susahāyavānayam || 228 ||
[Analyze grammar]

tad etad asmai nijarājyamūrjitaṃ samarpya tīrthaṃ tapase 'hamāśraye |
parair anindyaṃ caritaṃ manasvināṃ vayonusārocitam eva śobhate || 229 ||
[Analyze grammar]

iti kṣitīśasya vacaḥ suniścitaṃ niśamya dhīrāḥ kila tasya mantriṇaḥ |
krameṇa devīpramukhāś ca paurās tatheti sarve pratipedire tadā || 230 ||
[Analyze grammar]

tataḥ sa rājā gaṇakoktalagne dine vivikte sahito dvijāgryaiḥ |
mṛgāṅkadattasya cakāra tasya rājyābhiṣekotsavamātmajasya || 231 ||
[Analyze grammar]

itas tataḥ kṣattṛnideśadhāvajjanākulaṃ vyagraniyuktavargam |
tadāsya nṛtyadvaracāraṇastri mudā jughūrṇeva gṛhaṃ nṛpasya || 232 ||
[Analyze grammar]

tīrthodakaṃ bhūri sabhāryakasya mṛgāṅkadattasya papāta mūrdhni |
jalapravāhāḥ punar asya pitroḥ sānandayor netrayugānnirīyuḥ || 233 ||
[Analyze grammar]

adhiṣṭhite tena navena rājñā siṃhāsane siṃhaparākrameṇa |
tadvidviṣāṃ kopabhayānatānāṃ bhūmāv asiṃhāsanam eva mene || 234 ||
[Analyze grammar]

tataḥ pitā tasya dināni sapta tatāna sajjīkṛtarājamārgam |
yathārhasaṃmānitarājalokaṃ mahotsavaṃ so 'maradattabhūpaḥ || 235 ||
[Analyze grammar]

dine 'ṣṭame dārayuto nagaryā nirgatya putraṃ sa mṛgāṅkadattam |
nivartya taṃ bāṣpamukhaṃ sapauraṃ vārāṇasīṃ mantrisakho jagāma || 236 ||
[Analyze grammar]

tasyāṃ sa gaṅgāmbupariplutāṅgo rājā trisaṃdhyaṃ tripurāntakasya |
kurvan saparyāṃ phalamūlavṛttis tasthau tapasyan munivat sadāraḥ || 237 ||
[Analyze grammar]

āsādya rājyamatha so 'pi mṛgāṅkadatto bhāsvānivāmbaratalaṃ vipulāmalaṃ tat |
ākramya ca kṣitibhṛtaḥ karasaṃnipātaiḥ prāvartata pratapituṃ prasaratpratāpaḥ || 238 ||
[Analyze grammar]

māyābaṭuprabhṛtibhiś ca sakarmasenaiḥ saṃbhūya saśrutadhibhiḥ sacivaiḥ sa taiḥ svaiḥ |
sadvīpametadavajitya caturdigantam ekātapatram avanīvalayaṃ śaśāsa || 239 ||
[Analyze grammar]

tasmiṃś ca rājani kathāsu niśamyamānadurbhikṣadasyuparacakrabhayādiduḥkhā |
nityaprahṛṣṭasukhitā navarāmabhadrasaurājyasaukhyagasamaṃ vasudhā babhāra || 240 ||
[Analyze grammar]

adhyāsya taiś ca sacivaiḥ saha tāmayodhyāṃ nānādigāgatanṛpārcitapādapadmaḥ |
samrāṭ samaṃ dayitayā sa śaśāṅkavatyā bhogānakaṇṭakasukhān bubhuje cirāya || 241 ||
[Analyze grammar]

iti sa vyākhyāya kathāṃ malayavanānte muniḥ piśaṅgajaṭaḥ |
taṃ naravāhanadattaṃ rājasutaṃ virahiṇaṃ jagade || 242 ||
[Analyze grammar]

tasmātsoḍhakleśo mṛgāṅkadatto yathā śaśāṅkavatīm |
prāpa purā putra tathā prāpsyasi tāṃ madanamañcukāṃ tvamapi || 243 ||
[Analyze grammar]

iti tasmātsa munīndrādākarṇya vacomṛtaṃ piśaṅgajaṭāt |
hṛdi naravāhanadatto dhṛtimādhānmadanamañcukāprāptau || 244 ||
[Analyze grammar]

tadgatacitto 'tha sa taṃ munivaramāmantrya hāritāṃ pūrvam |
tatrānetrīṃ cinvanmalayagirau lalitalocanāṃ vyacarat || 245 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 36

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: