Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 34

tataḥ so 'tra sarastīre kṛtapāraṇasusthitaḥ |
mṛgāṅkadattas taiḥ sākaṃ sacivaiḥ svair upāviśat || 1 ||
[Analyze grammar]

tatas te tadahaḥ prāptāścatvāro nijamantriṇaḥ |
tenāpṛcchyanta viśleṣakālavṛttāntamādarāt || 2 ||
[Analyze grammar]

atha sa vyāghrasenākhyas teṣāṃ madhyāt tam abravīt |
devāsmadīyavṛttāntaṃ śrūyatāṃ varṇayāmy aham || 3 ||
[Analyze grammar]

yadā pārāvatākhyasya tasya nāgasya śāpataḥ |
bhavadbhyo dūravibhraṣṭo jāto 'haṃ naṣṭacetanaḥ || 4 ||
[Analyze grammar]

tadā bhrāntvāṭavīṃ rātrau labdhasaṃjño 'py ahaṃ cirāt |
na diśo na ca panthānam apaśyaṃ tamasā vṛtaḥ || 5 ||
[Analyze grammar]

kṛcchrāc ca duḥkhadīrghāyāṃ gatāyāṃ viratiṃ niśi |
udite bhagavatyarke kramādāśāprakāśake || 6 ||
[Analyze grammar]

acintayamahaṃ hā dhik kva nu yātaḥ sa naḥ prabhuḥ |
asmadviyuktaś caikākī kathaṃ so 'tra bhaviṣyati || 7 ||
[Analyze grammar]

kathaṃ vā tamavāpsyāmi kutrānviṣyāmi kā gatiḥ |
varamujjayinīṃ yāmi tatra prāpyeta jātu saḥ || 8 ||
[Analyze grammar]

sā śaśāṅkavatīhetorgantavyā tasya hi sthitā |
ityāśayā śanaiḥ prāyāmahamujjayinīṃ prati || 9 ||
[Analyze grammar]

gāhamāno 'tha kaṣṭāṃ tāmaṭavīṃ durdaśāmiva |
dahyamāno 'rkakiraṇair agnicūrṇotkarair iva || 10 ||
[Analyze grammar]

kathaṃcitprāptavānasmi saraḥ phullotpalekṣaṇam |
haṃsādimadhurārāvaiḥ saṃbhāṣaṇamivācarat || 11 ||
[Analyze grammar]

prayuktavīcihastāgraṃ prasannavipulāśayam |
darśanādeva sarvārtiharaṃ satpuruṣaṃ yathā || 12 ||
[Analyze grammar]

tatra snātvā ca bhuktvā ca bisānyāpīya vāri ca |
yāvat sthito 'smi tāvat trīn etān adrākṣamāgatān || 13 ||
[Analyze grammar]

dṛḍhamuṣṭimatha sthūlabāhuṃ meghabalaṃ tathā |
sametya ca bhavadvārtā mitho 'smābhir apṛcchyata || 14 ||
[Analyze grammar]

ajānantaś ca sarve 'pi vayaṃ te pāpaśaṅkinaḥ |
akārṣma dehatyāgāya matiṃ tvadvirahāsahāḥ || 15 ||
[Analyze grammar]

tāvac ca tasminsarasi snātuṃ munikumārakaḥ |
āgamad dīrghatapasaḥ suto nāmnā mahātapāḥ || 16 ||
[Analyze grammar]

jaṭīkṛtanijajvālo bhūyo 'gniriva khāṇḍavam |
didhakṣurāśrito brāhmīṃ prajvalaṃstejasā tanum || 17 ||
[Analyze grammar]

kṛṣṇājinena saṃvītaḥ savyenāttakamaṇḍaluḥ |
dakṣiṇena kareṇākṣamālāvalayamudvahan || 18 ||
[Analyze grammar]

sahāgatamṛgaiḥ śṛṅgaprotkhātasnānamṛttikaḥ |
yuktaḥ katipayair anyaiḥ samānair muniputrakaiḥ || 19 ||
[Analyze grammar]

so 'smān upāgād dṛṣṭvaiva saraḥ prapatanodyatān |
karuṇārdrā hi sarvasya santo 'kāraṇabāndhavāḥ || 20 ||
[Analyze grammar]

avadac ca na kāryaṃ vaḥ pāpaṃ kāpuruṣocitam |
duḥkhāndhā hi patantyeva vipacchvabhreṣu kātarāḥ || 21 ||
[Analyze grammar]

dhīrāstu dṛṣṭasanmārgā vivekāmalacakṣuṣaḥ |
na patantyavaṭe prāpyamavaśyaṃ prāpnuvanti ca || 22 ||
[Analyze grammar]

yūyaṃ ca bhavyākṛtayaḥ kalyāṇaṃ prāpsyatha dhruvam |
tadbrūta kiṃ nu duḥkhaṃ vo mānasaṃ dūyate hi me || 23 ||
[Analyze grammar]

evam uktavate tasmai muniputrāya tatkṣaṇam |
āmūlānnijavṛttāntaṃ sarvaṃ kathitavānaham || 24 ||
[Analyze grammar]

tatastena vayaṃ taistair vākyair āyatidarśibhiḥ |
saṃbodhya sānugenāpi dehatyāgānnivartitā || 25 ||
[Analyze grammar]

atha snātvā tato nātidūraṃ sa muniputrakaḥ |
asmān anaiṣīd ātithyaṃ vidhitsuḥ pitur āśramam || 26 ||
[Analyze grammar]

tatroccaśākhordhvabhujair vedikāsūtthitasthitaiḥ |
prārabdhatapasīvārkaraśmipaiḥ pādapair api || 27 ||
[Analyze grammar]

upaveśyaikadeśe 'smāndattārghyānsa muneḥ sutaḥ |
ekaikamāśramataruṃ gatvā bhikṣāmayācata || 28 ||
[Analyze grammar]

apūryata kṣaṇāttasya phalaistebhyaḥ svataścyutaiḥ |
bhikṣāpātramathāgāttadgṛhītvā so 'smadantikam || 29 ||
[Analyze grammar]

adāc ca divyāsvādāni tānyasmabhyaṃ phalāni saḥ |
yair bhuktair amṛteneva tṛptā jātā vayaṃ tadā || 30 ||
[Analyze grammar]

kṣīṇe 'hni cābdhau patite sūrye jyotirbhir ambare |
tatpātocchalitair ambhaḥśīkarair iva pūrite || 31 ||
[Analyze grammar]

tadvair āgyādiva prācīśailaśṛṅgatapovanam |
saṃvītacandrikādhautavalkale śaśini śrite || 32 ||
[Analyze grammar]

ekasthānopaviṣṭānāṃ kṛtāśeṣasvakarmaṇām |
munīnāmāśrame tatra darśanāya gatā vayam || 33 ||
[Analyze grammar]

praṇipatyopaviṣṭāś ca kṛtātithyaiḥ priyaṃvadaiḥ |
kuto yūyamiti kṣiprātpṛṣṭāḥ smastair maharṣibhiḥ || 34 ||
[Analyze grammar]

tato munikumāreṇa tena tebhyo niveditaḥ |
tadāśramapraveśānto vṛttānto 'smannibandhanaḥ || 35 ||
[Analyze grammar]

athāsmān atra kaṇvākhyo jñānī munir abhāṣata |
kimevaṃ vīrapuruṣā api klaibyaṃ gatāḥ stha bhoḥ || 36 ||
[Analyze grammar]

āpadyabhagnadhair yatvaṃ saṃpadyanabhimānitā |
yadutsāhasya cātyāgastaddhi satpuruṣavratam || 37 ||
[Analyze grammar]

mahāntaś ca mahānty eva kṛcchrāṇy uttīrya dhairyataḥ |
mahato 'rthānsamāsādya mahacchabdamavāpnuvan || 38 ||
[Analyze grammar]

iyaṃ sundarasenasya tathā ca śrūyatāṃ kathā |
yathā mandāravatyarthe kleśastenānvabhūyata || 39 ||
[Analyze grammar]

ity uktvā sa muniḥ kaṇvaḥ sarveṣv atra maharṣiṣu |
asmāsu copaśṛṇvatsu kathāmetāmavarṇayat || 40 ||
[Analyze grammar]

astyalaṃkṛtakauberīdiṅmukho niṣadhābhidhaḥ |
deśastatrālakā nāma babhūva nagarīṃ purā || 41 ||
[Analyze grammar]

yasyāṃ sadaiva sarvārthasamṛddhisukhito janaḥ |
kevalaṃ ratnadīpānāmāsīcchaśvadanirvṛtiḥ || 42 ||
[Analyze grammar]

tasyāmanvarthanāmābhūnmahāseno mahīpatiḥ |
śarajanmādbhutāpyugragratāpapluṣṭaśātravaḥ || 43 ||
[Analyze grammar]

tasya rājño mahāmantrī guṇapālita ityabhūt |
śauryālayo mahībhāravoḍhā śeṣa ivāparaḥ || 44 ||
[Analyze grammar]

tasminnyastabharasyāsya sukhinaḥ kṣapitadviṣaḥ |
devyāṃ śaśiprabhākhyāyāmutpede nṛpateḥ sutaḥ || 45 ||
[Analyze grammar]

nāmnā sundaraseno yaḥ śiśurevāśiśurguṇaiḥ |
śauryasaundaryalakṣmībhyāṃ svayaṃvarapatirvṛtaḥ || 46 ||
[Analyze grammar]

tasya rājasutasyātra śūrāstulyavayoguṇāḥ |
ā bālyātsaha saṃvṛddhā babhūvuḥ pañca masntriṇaḥ || 47 ||
[Analyze grammar]

caṇḍaprabho bhīmabhujas tathā vyāghraparākramaḥ |
vīro vikramaśaktiś ca dṛḍhabuddhiś ca pañcamaḥ || 48 ||
[Analyze grammar]

te ca sarve mahāsattvā balabuddhisamanvitāḥ |
kulīnāḥ svāmibhaktāś ca rutajñā api pakṣiṇām || 49 ||
[Analyze grammar]

taiḥ samaṃ sa uvāsātra rājaputraḥ pitur gṛhe |
anurūpāṃ vinā bhāryāṃ taruṇo 'py aparigrahaḥ || 50 ||
[Analyze grammar]

anamrākramaṇaṃ śauryaṃ dhanaṃ nijabhujārjitam |
bhāryā rūpānurūpā ca puruṣasyeha pūjyate || 51 ||
[Analyze grammar]

anyathā tu kimetena trayeṇāpītyacintayat |
sa ca sundaraseno 'tha vīrastaiḥ sacivaiḥ saha || 52 ||
[Analyze grammar]

ekadā cānvitaḥ sainyair vayasyaistaiś ca pañcabhiḥ |
niryayau mṛgayāhetornagaryāḥ sa nṛpātmajaḥ || 53 ||
[Analyze grammar]

niryātaṃ ca dadarśaitaṃ dūradeśāntarāgatā |
kāpi kātyāyanī nāma prauḍhā pravrājikottamā || 54 ||
[Analyze grammar]

arohiṇīkaś candro 'yaṃ kiṃ vāpyaratikaḥ smaraḥ |
iti cāmānuṣaṃ vīkṣya tadrūpaṃ sā vyacintayat || 55 ||
[Analyze grammar]

buddhvā ca rājaputraṃ taṃ pṛṣṭāttatparivārataḥ |
dhātuḥ sā sargavaicitryaṃ praśaṃsantī visismiye || 56 ||
[Analyze grammar]

athārāttāradīrgheṇa rājaputraṃ svareṇa tam |
kumāra vijayasveti vadantī praṇanāma sā || 57 ||
[Analyze grammar]

so 'pi sundarasenastadanākarṇyaiva tatkṣaṇam |
yayau svasacivārabdhakathāvyagreṇa cetasā || 58 ||
[Analyze grammar]

athoccaiḥ śrāvayantī taṃ sā kruddhovāca tāpasī |
na śṛṇoṣyāśiṣaṃ kasmādrājaputra mamāpyaho || 59 ||
[Analyze grammar]

kasyāhaṃ nārcitā pṛthvyāṃ rājño rājasutasya vā |
evam eva ca darpo 'yaṃ yadi te yauvanādibhiḥ || 60 ||
[Analyze grammar]

tanmandāravatīṃ kanyāṃ haṃsadvīpeśvarātmajām |
jagallalāmabhūtāṃ ca bhāryātvena tvamāpsyasi || 61 ||
[Analyze grammar]

tato manye mahendrāderapi śroṣyasi na dhruvam |
madāvalepādvacanaṃ ke varākāstu mānuṣāḥ || 62 ||
[Analyze grammar]

evam uktavatīṃ śrutvā tāmāhūya sakautukaḥ |
prahvaḥ sundaraseno 'sau kṣamayām āsa tāpasīm || 63 ||
[Analyze grammar]

prajighāya ca bhṛtyānāṃ has te viśramaṇāya saḥ |
gṛhaṃ vikramaśaktestāṃ praṣṭukāmaḥ svamantriṇaḥ || 64 ||
[Analyze grammar]

tato gatvā kṛtākheṭaḥ pratyāgatya kṛtāhnikaḥ |
tāmānāyya sa papraccha kumāro bhuktabhojanām || 65 ||
[Analyze grammar]

bhagavatyucyatāṃ kaiṣā tvayādya parikīrtitā |
kanyā mandāravatyākhyā paraṃ kautūhalaṃ hi naḥ || 66 ||
[Analyze grammar]

tac chrutvā tāpasī sā tam uvāca śṛṇu vacmyadaḥ |
tīrthādihetoḥ sadvīpāṃ bhramāmi pṛthivīmimām || 67 ||
[Analyze grammar]

bhramantī prāptavatyasmi haṃsadvīpaṃ prasaṅgataḥ |
tatra mandāradevasya rājño dṛṣṭā mayā sutā || 68 ||
[Analyze grammar]

devaputropabhogārhā dṛśyā nāpuṇyakarmabhiḥ |
yā mandāravatītyākhyāṃ dhatte śrīriva nāndanī || 69 ||
[Analyze grammar]

bibhratī hāriṇīṃ mūrtiṃ darśanoddīpitasmarā |
dhātrā sudhāmayī sṛṣṭā yā cānyevaindavī tanuḥ || 70 ||
[Analyze grammar]

tasyā rūpeṇa sadṛśo nāstyevānyatra bhūtale |
jāne 'nuharati tveko bhavāṃstadrūpasaṃpadam || 71 ||
[Analyze grammar]

yaiḥ sā na dṛṣṭā viphale teṣāṃ netre ca janma ca |
iti śrutvā ca tāpasyā mukhādrājasuto 'bravīt || 72 ||
[Analyze grammar]

tasyāstattādṛśaṃ rūpaṃ paśyāmo 'mba vayaṃ katham |
etattadvacanaṃ śrutvā sāpi pravrājikābhyadhāt || 73 ||
[Analyze grammar]

ahaṃ citrapaṭe tāṃ ca tatkālalikhitāṃ rasāt |
vahe valgulikāntaḥsthāṃ kautukaṃ yadi dṛśyatām || 74 ||
[Analyze grammar]

evam uktavatī tasmai tuṣṭāya nṛpasūnave |
kṛṣṭvā valgulikātaḥ sā citrasthāṃ tāmadarśayat || 75 ||
[Analyze grammar]

so 'pi sundarasenas tāṃ kanyāṃ citragatāmapi |
vicitrarūpām ānandaniḥspandaṃ pravilokayan || 76 ||
[Analyze grammar]

romāñcakaṇṭakacitair aṅgair āste sma tatkṣaṇam |
kīlitaḥ puṣpacāpasya bāṇair iva nirantaraiḥ || 77 ||
[Analyze grammar]

śanair aśṛṇvannavadannapaśyaṃścaiva kiṃcana |
tanmayībhūya citrastha iva so 'py abhavacciram || 78 ||
[Analyze grammar]

taddṛṣṭvā mantriṇas tasya jagadustāṃ tapasvinīm |
ārye sundarasenaṃ tvaṃ devamatra paṭe likha || 79 ||
[Analyze grammar]

sadṛśālekhyavijñānaṃ tāvadvīkṣāmahe tava |
tac chrutvaiva lilekhaitaṃ kumāraṃ sā kṣaṇātpaṭe || 80 ||
[Analyze grammar]

taṃ cātisadṛśaṃ dṛṣṭvā sarve 'py atraivamabruvan |
nāstyālekhyavisaṃvādo bhagavatyā manāgiti || 81 ||
[Analyze grammar]

ayaṃ kumāra eveti citre 'smiñjāyate hi dhīḥ |
tanmandāravatīdevīrūpaṃ nātra visaṃvadet || 82 ||
[Analyze grammar]

ity uktavatsu saciveṣvāttacitrapaṭadvayaḥ |
prītaḥ sundarasenas tāṃ pūjayām āsa tāpasīm || 83 ||
[Analyze grammar]

visṛjya ca yathārhaṃ tāmekasthānānivāsinīm |
viveśābhyantaragṛhaṃ kāntācitrapaṭaṃ vahan || 84 ||
[Analyze grammar]

kiṃ mukhaṃ kimu kāntyāsyāḥ kṣālitāṅkamalaḥ śaśī |
rājyābhiṣekakalaśau smarasyaitāvuta stanau || 85 ||
[Analyze grammar]

laharyo rūpajaladheḥ kimetāstrivalīlatāḥ |
nitambaḥ kimayaṃ kiṃ vā vilāsaśayanaṃ rateḥ || 86 ||
[Analyze grammar]

iti citragatāṃ tatra pratyaṅgaṃ tā vibhāvayan |
sa mandāravatīṃ tasthau nipatya śayanīyake || 87 ||
[Analyze grammar]

tathaiva cānvahaṃ tiṣṭhannāhārādiparāṅmukhaḥ |
smarajvarabharākrāntaḥ so 'lpair evābhavaddinaiḥ || 88 ||
[Analyze grammar]

tadbuddhvāgatya pitarau tasya papracchatuḥ sakhīn |
śaśiprabhāmahāsenau svair amasvāsthyakāraṇam || 89 ||
[Analyze grammar]

tadvayasyāś ca te tābhyāṃ tathā sarvaṃ tadabruvan |
yathātra hetutāṃ prāptā haṃsadvīpanṛpātmajā || 90 ||
[Analyze grammar]

tataḥ sundarasenaṃ taṃ mahāseno jagāda saḥ |
putra kiṃ gūhyate sthāne khalvabhiṣvaṅga eṣa te || 91 ||
[Analyze grammar]

kanyāratnaṃ hi mandāravatī yogyā tavaiva sā |
mittraṃ mandāradevaś ca paramaṃ tatpitā mama || 92 ||
[Analyze grammar]

taddūtasādhye yukte ca kasminnarthe kadarthanā |
evaṃ tamuktvā saṃmantrya kanyāṃ tāṃ tasya yācitum || 93 ||
[Analyze grammar]

rājño mandāradevasya haṃsadvīpaṃ visṛṣṭavān |
dūtaṃ suratadevākhyaṃ sa mahāsenabhūpatiḥ || 94 ||
[Analyze grammar]

dadau sundarasenaṃ taṃ tāpasyā likhitaṃ tayā |
has te citrapaṭe tasya rūpotkarṣaprakāśakam || 95 ||
[Analyze grammar]

sa dūtaścaturaṃ gatvā prāpyāmbudhitaṭe puram |
mahendrādityanṛpateḥ śaśāṅkapurasaṃjñakam || 96 ||
[Analyze grammar]

tataḥ pravahaṇārūḍho haṃsadvīpamavāpa tat |
dinair mandāradevasya nṛpates tasya mandiram || 97 ||
[Analyze grammar]

dvāḥsthair āveditas tatra praviśyāntarvilokya saḥ |
yathāvṛttaṃ nṛpaṃ dūto dattakośaliko 'bhyadhāt || 98 ||
[Analyze grammar]

saṃdiṣṭaṃ te mahārāja mahāsenena bhūbhujā |
dehi sundarasenāya matputrāya nijāṃ sutām || 99 ||
[Analyze grammar]

paṭe ca likhitā sā hi kātyāyanyabhidhānayā |
tāpasyā kanyakāratnamityānīyeha darśitā || 100 ||
[Analyze grammar]

rūpānurūpyāc cāsmābhir jātecchair likhitaṃ paṭe |
rūpaṃ sundarasenasyāpyatra prahitamīkṣyatām || 101 ||
[Analyze grammar]

eṣa cāsadṛśo rūpe bhāryāṃ svasadṛśīṃ vinā |
necchatyudvāhamekā ca tvatsutāsyānukāriṇī || 102 ||
[Analyze grammar]

iti saṃdiśya has te me paṭo rājñāyamarpitaḥ |
dṛśyatāṃ yujyatāṃ devamadhunā mādhavī latā || 103 ||
[Analyze grammar]

etaddūtavacaḥ śrutvā harṣādānāyayannṛpaḥ |
suptāṃ sa mandāravatīṃ devīṃ tasyāś ca mātaram || 104 ||
[Analyze grammar]

tābhyāṃ saha tamuddhāṭya dṛṣṭvā citrapaṭaṃ ca saḥ |
tulyo madduhituḥ pṛthvyāṃ nāstītyetanmadaṃ jahau || 105 ||
[Analyze grammar]

jagāda cāmunā rājaputreṇa yadi yujyate |
tadasyā rūpanirmāṇaṃ sutāyāḥ saphalaṃ mama || 106 ||
[Analyze grammar]

anena rahitā hyeṣā rājate nānayāpyasau |
kā hy abjinī vinā haṃsaṃ kaś ca haṃso 'bjinīṃ vinā || 107 ||
[Analyze grammar]

iti rājñodite rājñyāṃ śraddhāvatyāmatīva ca |
sā mandāravatī jajñe sadyo madanamohitā || 108 ||
[Analyze grammar]

tasthau citrapaṭanyastaṅiścalotphullalocanā |
adhiṣṭhiteva supteva vinidrā likhiteva ca || 109 ||
[Analyze grammar]

tato mandāradevastāṃ sutāṃ dṛṣṭvā tathāvidhām |
aṅgīkṛtyaiva taddānaṃ sa taṃ dūtamapūjayat || 110 ||
[Analyze grammar]

anyedyuḥ prāhiṇottaṃ ca pratidūtaṃ ca sa svakam |
vipraṃ kumāradattākhyaṃ mahāsenanṛpaṃ prati || 111 ||
[Analyze grammar]

jagāda cobhāvapi tau gatvā tamalakeśvaram |
mama vākyānmahāsenaṃ rājānaṃ vadataṃ drutam || 112 ||
[Analyze grammar]

sauhārdena mayā tāvatkanyā dattā tad ucyatām |
tvatputraḥ kimihāyātu kiṃ kanyātra prahīyatām || 113 ||
[Analyze grammar]

iti rājñoktasaṃdeśau tataḥ pravahaṇena tau |
saha prayayaturdūtāvabdhimārgeṇa satvaram || 114 ||
[Analyze grammar]

śaśāṅkapuramāsādya tataḥ sthalapathena tau |
prāpatustāṃ purīmṛddhāmalakāmalakāmiva || 115 ||
[Analyze grammar]

upetya rājasadmātha praviśya ca yathocitam |
kṛtādaraṃ mahāsenaṃ rājānaṃ tāvapaśyatām || 116 ||
[Analyze grammar]

taṃ ca mandāradevoktaṃ pratisaṃdeśamūcatuḥ |
rājñe tasmai sa ca śrutvā tuṣṭastau dvāvapūjayat || 117 ||
[Analyze grammar]

pṛṣṭvā ca kanyājanmarkṣaṃ tasmāt tatpitṛdūtataḥ |
lagnaṃ vivāhe papraccha sūnoḥ sa gaṇakānnṛpaḥ || 118 ||
[Analyze grammar]

te ca māsatraye śuklapañcamyāṃ māsi kārtike |
lagnaṃ tasmai vadanti sma śubhaṃ vadhvā varasya ca || 119 ||
[Analyze grammar]

tasmiṃllagne vivāhaṃ ca sūnoś ca preṣaṇaṃ tadā |
tasmai mandāradevāya saṃdideśālakāpatiḥ || 120 ||
[Analyze grammar]

haste kumāradattasya taddūtasyāparasya ca |
candrasvāmyabhidhānasya svasya lekhe 'bhilikhya saḥ || 121 ||
[Analyze grammar]

tau ca dūtau tato gatvā lekhaṃ dattvā tathaiva ca |
haṃsadvīpeśvarasyāgre tasya sarvaṃ śaśaṃsatuḥ || 122 ||
[Analyze grammar]

so 'pi rājā tathety uktvā candrasvāminamarcitam |
vyasṛjyattaṃ mahāsenadūtaṃ svasvāmino 'ntikam || 123 ||
[Analyze grammar]

pratyāgate 'lakāṃ tasminnnuktakāryaviniścaye |
lagnapratīkṣās te tasthuḥ sarve 'pyubhayapakṣayoḥ || 124 ||
[Analyze grammar]

tāvac ca haṃsadvīpe sā prākcitrapaṭadarśanāt |
jātānurāgā mandāravatī taṃ cirabhāvinam || 125 ||
[Analyze grammar]

vivāhalagnaṃ buddhvā taṃ tāvatkālakramāsahā |
preyasyatyutsukā gāḍhaṃ saṃtepe madanāgninā || 126 ||
[Analyze grammar]

aṅgāravarṣamaṅge ca candanair api lepanam |
padminīpatraśayyāpi saṃtaptasikatāstaraḥ || 127 ||
[Analyze grammar]

dīpradāvānalaśikhāḥ sudhāṃśorapi raśmayaḥ |
tasyāḥ sundarasenotkacetaso vata jajñire || 128 ||
[Analyze grammar]

maunasthā varjitāhārā virahavratamāśritā |
ākulāptasakhīpṛṣṭā kṛcchrādevam uvāca sā || 129 ||
[Analyze grammar]

sakhi dūre vivāho me na ca śaknomi taṃ vinā |
varaṃ pratīkṣituṃ kālamalakādhipateḥ sutam || 130 ||
[Analyze grammar]

dūro deśaś ca kālaś ca vicitrā ca gatirvidheḥ |
tad atra madhye ko vetti kiṃ kasyeha bhaviṣyati || 131 ||
[Analyze grammar]

tanme martavyameveti vadantī virahāturā |
jagāma mandāravatī sadyaḥ sā viṣamāṃ daśām || 132 ||
[Analyze grammar]

tadbuddhvā tatsakhīvaktrāttāṃ ca dṛṣṭvā tathāvidhām |
sabhāryo mantrayām āsa tatpitā saha mantribhiḥ || 133 ||
[Analyze grammar]

rājā sa mittramasmākaṃ mahāseno 'lakāpatiḥ |
eṣā ca mandāravatī kālaṃ suḍhumihākṣamā || 134 ||
[Analyze grammar]

tatkā trapā yathā cāstu tatraiva preṣyatāmiyam |
kāntāntikasthā dhṛtyā hi kālakṣepaṃ sahiṣyate || 135 ||
[Analyze grammar]

ityālocya samāśvāsya tāṃ mandāravatīṃ sutām |
āropya ca pravahaṇe sadhanāṃ saparicchadām || 136 ||
[Analyze grammar]

śubhe 'hani tato haṃsadvīpādambudhivartmanā |
vivāhahetorvidhivajjananīkṛtamaṅgalām || 137 ||
[Analyze grammar]

vinītamatināmānaṃ saha dattvā svamantriṇam |
rājā mandāradevo 'sau visasarjālakāṃ prati || 138 ||
[Analyze grammar]

tato dināni katicidyāvat pravahaṇena sā |
prayāti mandāravatī rājaputrī mahodadhau || 139 ||
[Analyze grammar]

akasmāttāvaduttasthau garjañjaladataskaraḥ |
saśūtkāramaruddhoramuktadhārāśarotkaraḥ || 140 ||
[Analyze grammar]

kṣaṇāc ca duramākṛṣya vidhineva balīyasā |
vātena tasyā vahanaṃ hanyamānamabhajyata || 141 ||
[Analyze grammar]

magne tasmin parīvāre vinītamatinā saha |
mamajja tasyāḥ sakalaṃ bhāṇḍāgāraṃ mahodadhau || 142 ||
[Analyze grammar]

sā tvabdhinā rājaputrī jīvantyevormibāhunā |
utkṣipya nītvā nikaṭe kṣiptā velāvane tadā || 143 ||
[Analyze grammar]

kvābdhau pātaḥ kva cātyuccenormiṇā prāpaṇaṃ vane |
bhavitavyasya nāsādhyaṃ dṛśyate bata dṛśyatām || 144 ||
[Analyze grammar]

tataḥ sā tādṛśī trastavihvalā vijane vane |
dṛṣṭvaikākinamātmānaṃ duḥkhābdhāvapatatpunaḥ || 145 ||
[Analyze grammar]

kva prasthitāsmi kva prāptā kva ca me sa paricchadaḥ |
kva vinītamatirvṛttamakasmātkimidaṃ mama || 146 ||
[Analyze grammar]

mandabhāgyā kva gacchāmi hā hatāsmi karomi kim |
uttāritā hatavidhe kimahaṃ jaladhestvayā || 147 ||
[Analyze grammar]

hā tāta hāmba hā hāryaputra putrālakāpateḥ |
tvāmaprāpya vipadye 'haṃ paśya kiṃ trāyase na mām || 148 ||
[Analyze grammar]

ityādi vilapantī ca sā mandāravatī bhṛśam |
prarurodāśrubhiś chinnahāramuktāphalopamaiḥ || 149 ||
[Analyze grammar]

tāvac ca nātidūrasthāttatrāśramapadānmuniḥ |
ājagāma mataṅgākhyaḥ snātuṃ jalanidherjale || 150 ||
[Analyze grammar]

sa bālabrahmacāriṇyā duhitrā yamunākhyayā |
anvitastamṛṣistasyāḥ śuśrāva ruditadhvanim || 151 ||
[Analyze grammar]

upetya kṛpayā tāṃ ca dadarśa tanayāyutaḥ |
yuthabhraṣṭām iva mṛgīṃ dikṣu kṣiptārtalocanām || 152 ||
[Analyze grammar]

kā tvaṃ vane 'tra te prāptiḥ kathaṃ kasmāc ca rodiṣi |
iti tāṃ ca sa papraccha maharṣiḥ snigdhayā girā || 153 ||
[Analyze grammar]

tatas taṃ sakṛpaṃ dṛṣṭvā sā mandāravatī śanaiḥ |
āśvāsyākathayattasmai svavṛttāntaṃ trapānatā || 154 ||
[Analyze grammar]

atha sa praṇidhāyaitāṃ mataṅgamunirabravīt |
rājaputri viṣādena kṛtaṃ dhṛtimavāpnuhi || 155 ||
[Analyze grammar]

śirīṣapeśalāṅgīṃ tvāṃ bādhate kleśaviplavaḥ |
apekṣante hi vipadaḥ kiṃ pelavamapelavam || 156 ||
[Analyze grammar]

bhavatī tvacirādeva patiṃ prāpsyatyabhīpsitam |
tadāgacchāśramaṃ tāvannātidūramito mama || 157 ||
[Analyze grammar]

tatrānayā matsutāyā sahāssva svagṛhe yathā || 158 ||
[Analyze grammar]

iti tāṃ sa samāśvāsya kṛtvā snānaṃ mahāmuniḥ |
nināya mandāravatīmāśramaṃ svaṃ sutānvitaḥ || 159 ||
[Analyze grammar]

tatra sā saṃyatā tasthau bhartṛsaṃgamakāṅkṣiṇī |
paricaryāvinodena tasyarṣestatsutānvitā || 160 ||
[Analyze grammar]

atrāntare cālakāyāṃ dināni gaṇayansadā |
tasyāṃ sa mandāravatīvivāhadivasonmukhaḥ || 161 ||
[Analyze grammar]

kālaṃ sundaraseno 'pi cirotkaṇṭhākṛśo nayan |
āsīdāśvāsyamānaḥ svair mittraiścaṇḍaprabhādibhiḥ || 162 ||
[Analyze grammar]

kramāc ca lagnadivase pratyāsanne pitā nṛpaḥ |
tasya yātrāsamārambhaṃ haṃsadvīpaṃ prati vyadhāt || 163 ||
[Analyze grammar]

śubhe 'hni ca tataḥ prāyātkṛtaprasthānamaṅgalaḥ |
sainyaiḥ sundarasenaḥ kṣmāṃ kampayansa nṛpātmajaḥ || 164 ||
[Analyze grammar]

gacchan krameṇa ca prāpa tuṣṭaḥ svasacivānvitaḥ |
tīrābharaṇam ambhodhe sa śaśāṅkapuraṃ puram || 165 ||
[Analyze grammar]

tatra pratyudgato rājñā praśrayāvanatena saḥ |
buddhvā mahendrādityena praviveśānugaiḥ saha || 166 ||
[Analyze grammar]

vātyāyamānarūpaśrīḥ paurastrīpadminīvane |
samāsasāda cārūḍhavāraṇo rājamandiram || 167 ||
[Analyze grammar]

tatropacaritastena mahendrādityabhūbhujā |
pratipannānuyātreṇa sa viśaśrāma taddinam || 168 ||
[Analyze grammar]

api vāridhimuttīrya tāmahaṃ prāpnuyāṃ priyām |
navoḍhāsulabhapremalajjāsādhvasaśīlinīm || 169 ||
[Analyze grammar]

āliṅgyamānāṃ mā meti lapantīṃ śṛṇuyāṃ ca tām |
ityādibhir anaiṣīttāṃ yāminīṃ sa manorathaiḥ || 170 ||
[Analyze grammar]

prātaścātraiva nagare sthāpayitvā svasainikam |
mahendrādityasahitaḥ kūlaṃ vārinidheryayau || 171 ||
[Analyze grammar]

tatra tena samaṃ rājñā svayaṃ pravahaṇaṃ mahat |
ārurohaikamannāmbupūrṇaṃ svasacivair yutaḥ || 172 ||
[Analyze grammar]

dvitīyasmin pravahaṇe rājaputraḥ paricchadam |
avaśyaneyaṃ saṃkṣiptaṃ samāropitavāṃś ca saḥ || 173 ||
[Analyze grammar]

tato mukte pravahaṇe calavātapaṭadhvaje |
abhiprayayatuste dve diśaṃ dakṣiṇapaścimām || 174 ||
[Analyze grammar]

dvitreṣv ahaḥ su yāteṣu gacchatoścāmbudhau tayoḥ |
akasmādudabhūttatra mahānutpātamārutaḥ || 175 ||
[Analyze grammar]

aho vāyurapūrvo 'yamityāścaryavaśādiva |
vyāghūrṇante sma jaladhestaṭeṣu vanarājayaḥ || 176 ||
[Analyze grammar]

vyatyastāś ca muhurvātādadharottaratāṃ yayuḥ |
vāridhervārinicayā bhāvāḥ kālakramādiva || 177 ||
[Analyze grammar]

ākrandena samaṃ datte ratnair arghe mahābdhaye |
prayatnena sahāpāste karṇadhārair marutpaṭe || 178 ||
[Analyze grammar]

muktāsu jivitāśābhiḥ saha sarvaiḥ sasaṃbhramaiḥ |
śilāsu śṛṅkhalābaddhāsvatigurvīṣu sarvataḥ || 179 ||
[Analyze grammar]

taraṅgotkṣiptavikṣipte nāgabandhair ivāmbudhau |
prabhrematuḥ pravahaṇe prayuddha iva te ubhe || 180 ||
[Analyze grammar]

tataḥ sundarasenastaddṛṣṭvā dhair yādivāsanāt |
calitastam uvācedaṃ mahendrādityabhūpatim || 181 ||
[Analyze grammar]

mamāpuṇyair akāṇḍe vaḥ pralayo 'yam upasthitaḥ |
tan na śaknomyahaṃ draṣṭuṃ kṣipāmyātmānamambudhau || 182 ||
[Analyze grammar]

ity uktvā svottarīyeṇa baddhvā parikaraṃ drutam |
sa rājaputro jaladhau tatrātmānamapātayat || 183 ||
[Analyze grammar]

taddṛṣṭvā tadvayasyāste pañca caṇḍaprabhādayaḥ |
mahendrādityasahitāstatraivātmānamakṣipan || 184 ||
[Analyze grammar]

bāhubhyāṃ ca tarantas te nadīnāṃ gatasaṃbhramāḥ |
sarve 'pītastato jagmurvikṣiptā vīcivegataḥ || 185 ||
[Analyze grammar]

kṣaṇāc ca śānte pavane niḥśabdastimito 'mbudhiḥ |
dadau praśāntakopasya sajjanasya samānatām || 186 ||
[Analyze grammar]

tāvac ca vātena kuto 'pyānītāṃ yānapātrikām |
prāpa sundaraseno 'tra sahito dṛḍhabuddhinā || 187 ||
[Analyze grammar]

tamāruroha caikena samaṃ tena svamantriṇā |
sa jīvitapramayayor antardolāmivāparām || 188 ||
[Analyze grammar]

tato diśamajānānaḥ payomayamivākhilam |
prabhraṣṭapauruṣaḥ paśyandevatāśaraṇastadā || 189 ||
[Analyze grammar]

nāvā mandānukūlena daiveneva nabhasvatā |
saṃpreryamāṇayā tīraṃ prāpito 'bhūttribhir dinaiḥ || 190 ||
[Analyze grammar]

tatastīravilagnāyāṃ tasyāmātmadvitīyakaḥ |
sthalaṃ ca jīvitāśāṃ ca samamadhyāruroha saḥ || 191 ||
[Analyze grammar]

tatrasthaś ca samāśvasya dṛḍhabuddhim abhāṣata |
uttīrṇo 'py ambudherasmi pātālādapyadho gataḥ || 192 ||
[Analyze grammar]

yato vikramaśaktiṃ taṃ taṃ ca vyāghraparākramam |
caṇḍaprabhaṃ bhīmabhujaṃ sacivāṃstāṃs tathāvidhān || 193 ||
[Analyze grammar]

mahendrādityanṛpatiṃ taṃ cākāraṇabāndhavam |
vināśya sarvānadhunā kā śobhā jīvitena me || 194 ||
[Analyze grammar]

ity uktavantaṃ taṃ mantrī dṛḍhabuddhirjagāda saḥ |
deva dhair yaṃ gṛhāṇa tvaṃ jāne kalyāṇamasti naḥ || 195 ||
[Analyze grammar]

yathā hy āvāṃ tathā te 'pi tareyurjātu vāridhim |
śakyā hi kena niścetuṃ durjñānā niyatergatiḥ || 196 ||
[Analyze grammar]

ityādi tat tad yāvat taṃ dṛḍhabuddhir bravīti saḥ |
tāvad ājagmatus tatra snānārthaṃ tāpasāv ubhau || 197 ||
[Analyze grammar]

tau vilokya viṣaṇṇaṃ taṃ rājaputram upetya ca |
paripṛcchya ca vṛttāntaṃ sādhū sadayamūcatuḥ || 198 ||
[Analyze grammar]

sumate nānyathābhāvaṃ balinaḥ pūrvakarmaṇaḥ |
api devāḥ kṣamāḥ kartuṃ sukhaduḥkhapradāyinaḥ || 199 ||
[Analyze grammar]

hātumicchannato duḥkhaṃ dhīraḥ sukṛtamācaret |
sā hi pratikriyā tasya na śokaḥ śātanastanoḥ || 200 ||
[Analyze grammar]

tadviṣādaṃ jahīhi tvaṃ śarīraṃ rakṣa dhair yataḥ |
śarīre sati ko nāma puruṣārtho na siddhyati || 201 ||
[Analyze grammar]

kalyāṇalakṣaṇaścāsi bhāvyavaśyaṃ śubhaṃ tava |
ity uktvā tau samāśvāsya ninyatuḥ svāśramaṃ munī || 202 ||
[Analyze grammar]

tatra kāṃścic ca divasān pratīkṣan sa nṛpātmajaḥ |
tasthau sundaraseno 'tha dṛḍhabuddhisamanvitaḥ || 203 ||
[Analyze grammar]

atrāntare ca tanmantrī dorbhyāṃ bhīmabhujo 'mbudhim |
tīrtvā vikramaśaktiś ca dvau pṛthakprāpatustaṭam || 204 ||
[Analyze grammar]

asmadvaduttarejjātu so 'pītyāśāvaśāc ca tau |
mahāṭavīṃ viviśatuścinvānau duḥkhamohitau || 205 ||
[Analyze grammar]

śeṣau tatsacivau caṇḍaprabhavyāghraparākramau |
rājā mahendrādityaś ca tathaivottīrya vāridhim || 206 ||
[Analyze grammar]

ārtāḥ sundarasenaṃ tamanviṣyaprāpya duḥkhitāḥ |
alabdhabhagnavahanāstacchaśāṅkapuraṃ yayuḥ || 207 ||
[Analyze grammar]

tatas tau mantriṇau tatra taca prāksthāpitaṃ balam |
rudanto jñātavṛttāntā yayuḥ svāmalakāṃ purīm || 208 ||
[Analyze grammar]

prāpteṣv arājatanayeṣv anuśocatsu teṣu sā |
ākrandaikamayī jajñe purī praruditaprajā || 209 ||
[Analyze grammar]

mahāsenanṛpaścātra sadevīko niśamya tat |
sutodantaṃ na yatprāṇair jahe tadbalamāyuṣaḥ || 210 ||
[Analyze grammar]

dehatyāgodyataṃ taṃ ca sadevīkaṃ nyavārayan |
sacivā vacanaistastair darśitāśopapattibhiḥ || 211 ||
[Analyze grammar]

tataḥ sa nagarībāhye svayaṃbhvāyatane nṛpaḥ |
sūnoḥ pravṛttiṃ cinvānastapasyannāsta sānugaḥ || 212 ||
[Analyze grammar]

tāvanmandāradevo 'pi haṃsadvīpe sa bhūpatiḥ |
jāmāturduhituścābdhipātodantamabudhyata || 213 ||
[Analyze grammar]

śuśrāva cālakaprāptaṃ jāmātṛsacivadvayam |
mahāsenanṛpaṃ cāsthādhṛtaprāṇaṃ tapaḥ sthitam || 214 ||
[Analyze grammar]

tataḥ so 'pi sutāśokakātaro maraṇodyamāt |
vārito mantribhistaistaisteṣu nyastabharo nṛpaḥ || 215 ||
[Analyze grammar]

mahāsenanṛpasyāgātpārśvaṃ tasyālakāṃ purīm |
samaduḥkhasya sahito devyā kaṃdarpasenayā || 216 ||
[Analyze grammar]

yadvijñātasutodantaniścayaḥ sa kariṣyati |
tadevāhaṃ samaṃ tena kariṣyāmīti niścitaḥ || 217 ||
[Analyze grammar]

vijñātamandāravatīvṛttāntādhikaduḥkhinā |
mahāsenāvanīśena samāgamyānvaśocata || 218 ||
[Analyze grammar]

tenaiva saha tatrāsīttapasyanniyatendriyaḥ |
mitāśī darbhaśayano haṃsadvīpeśvaro 'pi saḥ || 219 ||
[Analyze grammar]

evaṃ dhātrā vikīrṇeṣu teṣu sarveṣvitas tataḥ |
māruteneva parṇeṣu prasthāya svāśramāttataḥ || 220 ||
[Analyze grammar]

daivātsundaraseno 'tra mataṅgarṣyāśramasya saḥ |
tasya prāpāntikaṃ yatra sā mandāravatī sthitā || 221 ||
[Analyze grammar]

tatra nānārasānekaparipakvaphalānataiḥ |
niruddhatīraṃ tarubhir dadarśācchajalaṃ saraḥ || 222 ||
[Analyze grammar]

śrāntas tasmin kṛtasnāno bhuktasvāduphalas tataḥ |
dṛḍhabuddhisakho gatvā prāpaikāṃ vananimnagām || 223 ||
[Analyze grammar]

tasyāstīreṇa gacchaṃś ca liṅgāyatanapārśvataḥ |
sa puṣpāvacayavyagrā dṛṣṭavān munikanyakāḥ || 224 ||
[Analyze grammar]

tāsāṃ madhye dadarśaikāṃ kanyāṃ kokaikasundarīm |
kāntyā prakāśayantīṃ tajjyotsnayevākhilaṃ vanam || 225 ||
[Analyze grammar]

vilokitena kurvāṇāṃ phullanīlotpalā diśaḥ |
tanvatīṃ caraṇanyāsair avanau nalinīvanam || 226 ||
[Analyze grammar]

keyaṃ sahasranayanaprekṣaṇīyā kimapsarāḥ |
vanaśrīrathavā puṣpalagnāgrakarapallavā || 227 ||
[Analyze grammar]

bahu divyāṅganāsargasiddhābhyāsena vedhasā |
etasyā nirmitamidaṃ nūnamatyadbhutaṃ vapuḥ || 228 ||
[Analyze grammar]

tasyāścānuharatyeṣā citradṛṣṭākṛteraho |
priyāyā mama mandāravatyāḥ saiva bhavennu kim || 229 ||
[Analyze grammar]

kathaṃ vaitatka sā haṃsadvīpe kvaitadvanāntaram |
tan na jānīmahe keyaṃ kutaḥ kutreha bhāminī || 230 ||
[Analyze grammar]

iti rājasutastaṃ ca dṛḍhabuddhiṃ jagāda saḥ |
dṛḍhabuddhiś ca dṛṣṭvā tāṃ varakanyāṃ tadābravīt || 231 ||
[Analyze grammar]

anyaiva deva kāpyasyā vanapuṣpamayeṣv api |
hārakāñcīkalāpādibhaṅgirābharaṇeṣviyam || 232 ||
[Analyze grammar]

na cedaṃ jāyate rūpaṃ saukumāryaṃ ca kānane |
taddivyā rājakanyā vā kāpyeṣā narṣikanyakā || 233 ||
[Analyze grammar]

uttiṣṭhāvaḥ kṣaṇaṃ jñātumiheti dṛḍhabuddhinā |
ukte tau tasthatus tatra pādapāntaritāvubhau || 234 ||
[Analyze grammar]

tāvac coccitapuṣpāstā munikanyāstayā saha |
varakanyakayā snātuṃ saritaṃ tāmavātaran || 235 ||
[Analyze grammar]

tatra tāsu jalakrīḍāpravṛttāsu vidhervaśāt |
grāheṇāgatya jagṛhe saivātra varakanyakā || 236 ||
[Analyze grammar]

tadvilokyaiva tatkālaṃ kanyās tās trastavihvalāḥ |
cakrandur ārtās trāyadhvaṃ trāyadhvaṃ vanadevatāḥ || 237 ||
[Analyze grammar]

eṣā hi mandāravatī snāntī nadyāmaśaṅkitam |
grāheṇāgatya tarasā gṛhītā hā vipadyate || 238 ||
[Analyze grammar]

etac chrutvaiva kiṃ saiva syātpriyeti pradhāvya saḥ |
drutaṃ sundarasenastaṃ grāhaṃ kṣurikayāvadhīt || 239 ||
[Analyze grammar]

mṛtyoriva mukhāttasmāddrutamutkṣipya rodhasi |
āśvāsayām āsa ca tāṃ sa mandāravatīṃ tataḥ || 240 ||
[Analyze grammar]

sāpi tīrṇabhayā dṛṣṭvā subhagaṃ tamacintayat |
mahātmā prāṇadaḥ ko 'yaṃ mama bhāgyair ihāgataḥ || 241 ||
[Analyze grammar]

citraṃ susadṛśaścaiṣa citradṛṣṭasya tasya me |
prāṇeśasyālakānāthatanayasya sujanmanaḥ || 242 ||
[Analyze grammar]

api nāma sa eva syāddhigdhigduścintitaṃ mama |
īdṛśaḥ sa videśasthaḥ śāntaṃ mā bhūtkadācana || 243 ||
[Analyze grammar]

tannānyapuruṣopānte sthātuṃ yuktaṃ mamādhunā |
vrajāmi taditaḥ svasti bhavatvasmai mahātmane || 244 ||
[Analyze grammar]

iti saṃcintya mandāravatī prāha sma tāḥ sakhīḥ |
praṇamyaitaṃ mahābhāgameta yāmo 'dhunā vayam || 245 ||
[Analyze grammar]

tac chrutvā bahusādhāro nāmaśravaṇamātrataḥ |
prāganucchinnasaṃdeho rājaputraḥ sa tatsakhīm || 246 ||
[Analyze grammar]

ekāṃ sundaraseno 'tra papracchākhyāyatāṃ śubhe |
kasyātmajā kīdṛśīyaṃ sakhī vaḥ kautukaṃ hi me || 247 ||
[Analyze grammar]

iti taṃ pṛṣṭavantaṃ sā munikanyaivam abhyadhāt |
rājño mandāradevasya haṃsadvīpapateriyam || 248 ||
[Analyze grammar]

sutā mandāravatyākhyā kumārī rājasūnave |
dātuṃ sundarasenāya nīyamānālakāṃ purīm || 249 ||
[Analyze grammar]

bhagnapravahaṇāmbhodhāvutkṣiptā vīcibhistaṭe |
ānīteha kila prāpya mataṅgamunināśramam || 250 ||
[Analyze grammar]

evam ukte tayā harṣaviṣādākulitaṃ sakhā |
nṛtyansundarasenaṃ taṃ dṛḍhabuddhir uvāca saḥ || 251 ||
[Analyze grammar]

diṣṭyādya mandāravatī devīlābhena vardhase |
saivaiṣā hi na yāsmākaṃ manorathapathe 'py abhūt || 252 ||
[Analyze grammar]

ity uktvā sā sakhī tasyāḥ pṛcchantīrmunikanyakāḥ |
abodhayattaṃ vṛttāntaṃ tāḥ sakhīṃ tāmanandayan || 253 ||
[Analyze grammar]

tataḥ sundarasenasya hāryaputretyudīrya sā |
papāta mandāravatī rudatī tasya pādayoḥ || 254 ||
[Analyze grammar]

so 'py āśliṣya rurodaitāṃ rudatos tatra caitayoḥ |
arudan karuṇārdrāṇi kāṣṭhāny api tṛṇāny api || 255 ||
[Analyze grammar]

gatvātha munikanyābhistābhiḥ sa śrāvito drutam |
ājagāma munis tatra mataṅgo yamunānvitaḥ || 256 ||
[Analyze grammar]

so 'tra sundarasenaṃ tamāśvāsya caraṇānatam |
mandāravatyā sahitaṃ nināya nijamāśramam || 257 ||
[Analyze grammar]

tadahaś ca tadātithyaviśrāntaṃ jātanirvṛtim |
anyedyuḥ sa tamāha sma rājaputraṃ mahāmuniḥ || 258 ||
[Analyze grammar]

śvetadvīpe mayā putra gantavyaṃ kāryato 'dhunā |
tanmandāravatīyukto gaccha tvamalakāṃ prati || 259 ||
[Analyze grammar]

tatra rājasutāmetāṃ pariṇīyānupālayeḥ |
suteti pratipannā hi tubhyameṣā mayārpitā || 260 ||
[Analyze grammar]

suciraṃ cānayā sārdhaṃ pṛthvīrājyaṃ kariṣyasi |
sacivāṃś ca nijānsarvānacirāttānavāpsyasi || 261 ||
[Analyze grammar]

ity uktvā savadhūkaṃ tamāmantrya nabhasā yayau |
muniryamunayā sākaṃ duhitrā sa svatulyayā || 262 ||
[Analyze grammar]

tataḥ sundaraseno 'pi sa mandāravatīyutaḥ |
dṛḍhabuddhisahāyaś ca proccacālāśramāttataḥ || 263 ||
[Analyze grammar]

prāpya vārinidhestīraṃ dadarśa nikaṭāgatam |
kenāpyadhiṣṭhitaṃ yūnā vaṇijā vahanaṃ laghu || 264 ||
[Analyze grammar]

yayāce cāśrayaṃ tasminnadhvasaukaryalobhataḥ |
dṛḍhabuddhimukhenārāttatpatiṃ taṃ vaṇiksutam || 265 ||
[Analyze grammar]

so 'pi tīre tathety asya vahanaṃ tad aḍhaukayat |
tāṃ mandāravatīṃ paśyan kuvaṇik smaramohitaḥ || 266 ||
[Analyze grammar]

tataḥ sundaraseno 'tra tām āropyāgrataḥ priyām |
taṭasthitaḥ sann āroḍhum ātmanā yāvad icchati || 267 ||
[Analyze grammar]

tāvat sa karṇadhārasya saṃjñāṃ kṛtvā vaṇigdrutam |
vahanaṃ cālayām āsa parastrīlolubhaḥ śaṭhaḥ || 268 ||
[Analyze grammar]

krandadrājasutaṃ tac ca kṣaṇenādṛṣṭigocaram |
abhūtsundarasenasya vahanaṃ tasya paśyataḥ || 269 ||
[Analyze grammar]

hā dhik cauraiḥ pramuṣito 'smīty ākrandan papāta saḥ |
vilapaṃś ca ciraṃ so 'tra jagade dṛḍhabuddhinā || 270 ||
[Analyze grammar]

uttiṣṭha muñca vaiklavyaṃ nāyaṃ vīrocitaḥ kramaḥ |
ehi cauraṃ tamanveṣṭuṃ gacchāvo 'nena vartmanā || 271 ||
[Analyze grammar]

iti prabodhitastena kathaṃciddṛḍhabuddhinā |
tīrātsundaraseno 'bdherutthāya prasthito 'bhavat || 272 ||
[Analyze grammar]

gacchan kramāc ca hā devi hā mandāravatīti saḥ |
vilapan sāśruniraśaṃ saṃtapto virahāgninā || 273 ||
[Analyze grammar]

nirāhāraḥ sabāṣpaikadṛḍhabuddhiparicchadaḥ |
viveśa sonāda iva vyāmohena mahadvanam || 274 ||
[Analyze grammar]

na cātra gaṇayām āsa sakhyus tasya vaco hitam |
tatra tatrābhyadhāvattu kevalaṃ dayitāmayaḥ || 275 ||
[Analyze grammar]

unnidrapuṣpābharaṇā vaṇik caurāt palāyitā |
āgatā hi priyā sā syād iti phullāsu valliṣu || 276 ||
[Analyze grammar]

bhayātsaronimagnā kiṃ vadanaṃ pakṣmalekṣaṇam |
unnamayyekṣate sā māmiti cābjeṣu sāliṣu || 277 ||
[Analyze grammar]

kiṃ vyāharati saiṣātra mugdhā māṃ mañjubhāṣiṇī |
iti patralatācchannakokilākūjiteṣv api || 278 ||
[Analyze grammar]

evaṃ pratipadaṃ muhyanyathārkeṇa tathendunā |
tāpyamānaḥ sa babhrāma tulyanaktaṃdinaściram || 279 ||
[Analyze grammar]

kathaṃcinnirgatastasmādvanātsadṛḍhabuddhikaḥ |
rājaputro 'tha sa prāpa mārgabhraṣṭo mahāṭavīm || 280 ||
[Analyze grammar]

udagrakhaḍgaviṣamāṃ siṃhādhiṣṭhānabhīṣaṇām |
senām iva sudurdarśāṃ dasyusenāniṣevitām || 281 ||
[Analyze grammar]

tāṃ gāhamānaḥ sulabhānekapāyāṃ nirāśrayām |
durdaśām iva sa prāpi pulindair udyatāyudhaiḥ || 282 ||
[Analyze grammar]

bhagavatyupahārārthaṃ cinvadbhiḥ puruṣān paśūn |
vindhyaketoḥ pulindendrasyājñayā tannivāsinaḥ || 283 ||
[Analyze grammar]

videśo virahakleśo nīcātparibhavo 'pi saḥ |
anāhāro 'dhvasaṃtāpa iti pañcāgniviplave || 284 ||
[Analyze grammar]

asṛjaddasyusaṃpātaṃ ṣaṣṭhamagnimaho vidhiḥ |
rājaputrasya tasyātra dhairyasyāntam avekṣitum || 285 ||
[Analyze grammar]

sa cātmanā dvitīyas tān grahaṇārthaṃ pradhāvitān |
pṛṣatkavarṣiṇo dasyūn bahūn kṣurikayāvadhīt || 286 ||
[Analyze grammar]

tadbuddhvā praiṣyata balaṃ rājñānyadvindhyaketunā |
tato 'pi subahūṃścaurānyuddhajño nijaghāna saḥ || 287 ||
[Analyze grammar]

tataḥ sa savayasyo 'pi vraṇitaklāntamūrcchitaḥ |
baddhvā kārāgṛhe nītvā śabaraistair nicikṣipe || 288 ||
[Analyze grammar]

tatra kīṭotkarākīrṇe jālakārālayāvile |
sūcyamānāhisaṃcāre nirmokair gartalambibhiḥ || 289 ||
[Analyze grammar]

gulphadaghnocchaladdhūlāvākhukhātabilolbaṇe |
antaḥ kṣiptasthitānekabhītāpannajanākule || 290 ||
[Analyze grammar]

nirayāṇāmivotpattidhāmni dvau tāvapaśyatām |
mantriṇau tadvadevādau baddhānītasthitāvubhau || 291 ||
[Analyze grammar]

yau tau praviśatāṃ tadvadaṭavīṃ tīrṇavāridhī |
tamanveṣṭuṃ prabhuṃ bhīmabhujavikramaśaktikau || 292 ||
[Analyze grammar]

tau rudantau parijñāya petatus tasya pādayoḥ |
so 'pi tau pratyabhijñātau kaṇṭhe bāṣpākulo 'grahīt || 293 ||
[Analyze grammar]

tataḥ śataguṇībhūtaduḥkhāste 'nyonyadarśanāt |
āśvāsayadbhir aparair ūcire bandhanasthitaiḥ || 294 ||
[Analyze grammar]

kṛtaṃ duḥkhena kiṃ śakyaṃ pūrvakarmātivartitum |
kiṃ na paśyatha sarveṣāṃ saha mṛtyum upasthitam || 295 ||
[Analyze grammar]

āgāminyāṃ caturdaśyāṃ pulindakṣmābhṛtāmunā |
devyāḥ paśūpahārārthaṃ vayamete hi saṃbhṛtāḥ || 296 ||
[Analyze grammar]

tatkiṃ śucā gatiścitrā jantuṣu krīḍato vidheḥ |
tadabhadraṃ yathā tadvaddadyādbhadraṃ sa eva vaḥ || 297 ||
[Analyze grammar]

ity uktā bandhanasthaiste baddhāstatrāvatasthire |
kaṣṭaṃ niranurodhatvamāpadāṃ sumahatsvapi || 298 ||
[Analyze grammar]

prāptāyāṃ ca caturdaśyāmatra rājājñayā tataḥ |
te sarve 'py upahārārthamanīyantāmbikāgṛham || 299 ||
[Analyze grammar]

dīpajvālācalajjihvaṃ ghaṇṭālīdantamālayā |
vyāsaktavīraśirasā ghoraṃ mṛtyumukhaṃ yathā || 300 ||
[Analyze grammar]

tatra sundarasenastāṃ dṛṣṭvāṃ devīṃ praṇamya saḥ |
bhaktiprahvena manasā stuvannevaṃ vyajijñapat || 301 ||
[Analyze grammar]

dāritoddāmadaityena triśikhenāsravarṣiṇā |
śamitāsurasaṃtāpe praṇatābhayadāyini || 302 ||
[Analyze grammar]

nirvāpaya prasannena locanenāmṛtaścyutā |
dṛṣṭā māṃ duḥkhadāvāgnidagdhaṃ devi namo 'stu te || 303 ||
[Analyze grammar]

iti rājasute tasminvyāharatyeva tatra saḥ |
āgāt pūjayituṃ devīṃ vindhyaketuḥ pulindarāṭ || 304 ||
[Analyze grammar]

taṃ dṛṣṭvaiva parijñāya bhillarājaṃ trapānataḥ |
sa tānsundarasenaḥ svānvayasyānsvair am abravīt || 305 ||
[Analyze grammar]

aho saiṣa pulindendro vindhyaketurupaiti yaḥ |
tātasya pārśve sevārthaṃ bhuṅkte caitāṃ mahāṭavīm || 306 ||
[Analyze grammar]

tad yad astu na vaktavyam asmābhir iha kiṃcana |
śreyān hi mānino mṛtyur nedṛgātmaprakāśanam || 307 ||
[Analyze grammar]

iti mantrayate yāvat sakhibhiḥ sa nṛpātmajaḥ |
tāvat sa vindhyaketuḥ svānrājā bhṛtyānabhāṣata || 308 ||
[Analyze grammar]

are pradarśayata taṃ pravīraṃ me mahāpaśum |
hatāḥ subahavo yodhā gṛhyamāṇena yena me || 309 ||
[Analyze grammar]

tac chrutvaiva sa śuṣkāsṛgdigdho vraṇitadhūsaraḥ |
tasya sundaraseno 'gre tadbhṛtyaiḥ prāpito 'bhavat || 310 ||
[Analyze grammar]

sa taṃ dṛṣṭvā pulindendraḥ parijñāya manāgiva |
brūhi kastvaṃ kutaśceti papraccha pariśaṅkitaḥ || 311 ||
[Analyze grammar]

yo 'haṃ yataḥ kurudhvaṃ yatprastutaṃ kimanena vaḥ |
iti sundaraseno 'pi bhillendraṃ pratyuvāca tam || 312 ||
[Analyze grammar]

tatas taṃ samyagālāpātpratyabhijñāya saṃbhramāt |
hā heti jalpannavanau vindhyaketuḥ papāta saḥ || 313 ||
[Analyze grammar]

hā mahārāja pāpena mahāsena mayādhunā |
paśya yuṣmatprasādānāmucitaṃ kīdṛśaṃ kṛtam || 314 ||
[Analyze grammar]

yatte prāṇasamaḥ sūnurnīto 'vasthāmihedṛśīm |
devaḥ sundaraseno 'yaṃ kuto 'pyevamihāgataḥ || 315 ||
[Analyze grammar]

ityādyāśliṣya taṃ rājaputraṃ sa vyalapat tathā |
vindhyaketuryathā sarve 'py atrābhūvannudaśravaḥ || 316 ||
[Analyze grammar]

etan na bahu yatpūrvaṃ pratyabhijñātavānasi |
rājaputramimaṃ paścādvṛtte 'rthe kiṃ vyadhāsyathāḥ || 317 ||
[Analyze grammar]

tatko viṣādo harṣe 'sminnityāśvāsyata taiś ca saḥ |
hṛṣṭaiḥ sundarasenasya vayasyair bhillabhūpatiḥ || 318 ||
[Analyze grammar]

tataś ca pādapatitaḥ sa rājā samamānayat |
prītyā sundarasenaṃ taṃ mocitākhilapuṃpaśum || 319 ||
[Analyze grammar]

kṛtārcanaś ca nītvainaṃ svapallīṃ savayasyakam |
kramādupācaratpathyair ābaddhavraṇapaṭṭikam || 320 ||
[Analyze grammar]

papraccha cehāgamanaṃ rājaputra kathaṃ nu te |
mahatkautukametaddhi mama tatkathyatāmiti || 321 ||
[Analyze grammar]

tataḥ sundarasenena svavṛttānte 'nuvarṇite |
citrīyamāṇacetāstaṃ śabarendro jagāda saḥ || 322 ||
[Analyze grammar]

kva mandāravatīhetoryātrā pātaḥ kva cāmbudhau |
kva mataṅgāśramaprāptiḥ kva tayā tatra saṃgamaḥ || 323 ||
[Analyze grammar]

kvāpahāraś ca vaṇijā tasyā viśvāsataḥ punaḥ |
kva cāṭavīpraveśas te kopahāsrāya bandhanam || 324 ||
[Analyze grammar]

kva cāsmābhiḥ pratyabhijñā mṛtyorāsyāc ca nirgamaḥ |
vicitravidhaye tasmai sarvathā vidhaye namaḥ || 325 ||
[Analyze grammar]

tan na kāryā tvayā cintā kāntāṃ prati yato vidhiḥ |
yathedamakarotkartā tathaitadapi te drutam || 326 ||
[Analyze grammar]

iti vādinamevaitaṃ pulindendraṃ drutāgataḥ |
nijasenāpatiḥ prītaḥ praviśyaivaṃ vyajijñapat || 327 ||
[Analyze grammar]

devādāya dhanaṃ bhūri strīratnaṃ cātirūpavat |
praviṣṭaḥ sānugajanaḥ ko 'pyetāmaṭavīṃ vaṇik || 328 ||
[Analyze grammar]

sa ca buddhvā mayā gatvā sabalena sahānugaḥ |
vaṣṭabhya sadhanastrīka ihānīto bahiḥ sthitaḥ || 329 ||
[Analyze grammar]

tac chrutvā kiṃ vaṇiksa syātsā mandāravatī ca kim |
iti sundaraseno 'ntarvindhyaketuś ca dadhyatuḥ || 330 ||
[Analyze grammar]

praveśyatāmihaivāsau strī cety uktavatostayoḥ |
prāveśayaccamūpastaṃ vaṇijaṃ tāṃ ca yoṣitam || 331 ||
[Analyze grammar]

tato dṛṣṭvaiva tau so 'tra dṛḍhabuddhirabhāṣata |
saiva mandāravatyeṣā devī caiṣa ca durvaṇik || 332 ||
[Analyze grammar]

hā devi gharmadagdheva latāvasthāmimāṃ katham |
gatāsyapuṣpābharaṇā viśuṣkādharapallavā || 333 ||
[Analyze grammar]

iti krandati tasmiṃś ca dṛḍhabuddhau pradhāvya saḥ |
priyāṃ sundarasenastāṃ kaṇṭhe sarabhaso 'grahīt || 334 ||
[Analyze grammar]

tato virahamālinyamaśrudhārājalena tau |
kṣālayantāvivānyonyaṃ priyau rurudatuściram || 335 ||
[Analyze grammar]

athobhau tau samāśvāsya vindhyaketur uvāca tam |
vaṇijaṃ kiṃ tvayā dārā viśvas tasya hṛtā iti || 336 ||
[Analyze grammar]

tato jagāda sa vaṇig bhayagadgadayā girā |
vṛthā mayedaṃ nāśāya kṛtameṣā tu rakṣitā || 337 ||
[Analyze grammar]

nijenādharṣaṇīyena mahasaiva manasvinī |
vahnijvāleva na spraṣṭum apy asau śakitā mayā || 338 ||
[Analyze grammar]

kiṃ ca nītvā nijaṃ deśaṃ śāntamanyuḥ prasāditā |
pariṇetumabhipretā pāpasyābhūdiyaṃ mama || 339 ||
[Analyze grammar]

ity uktavantamādiṣṭavadhaṃ tenātra bhūbhujā |
so 'tha sundarasenas taṃ rarakṣa vaṇijaṃ vadhāt || 340 ||
[Analyze grammar]

prāṇādhikaṃ tu tattasya dhanodrekamahārayat |
dine dine mriyante hi gatārthā na gatāsavaḥ || 341 ||
[Analyze grammar]

evaṃ sundarasenena tasminvaṇiji mocite |
prāṇalābhena saṃtuṣṭe yathecchaṃ kṛpaṇe gate || 342 ||
[Analyze grammar]

sa vindhyaketurādāya tāṃ mandāravatīṃ nṛpaḥ |
yuktāṃ sundarasenena svadevīmandiraṃ yayau || 343 ||
[Analyze grammar]

tatrādiśya sa devīṃ tāṃ snānavastrānulepanaiḥ |
saṃmānya mandāravatīṃ tadvat snātamalaṃkṛtam || 344 ||
[Analyze grammar]

svayaṃ sundarasenaṃ tam upaveśya varāsane |
prābhṛtair arcayām āsa muktāmṛgamadādibhiḥ || 345 ||
[Analyze grammar]

cakre tayoś ca daṃpatyoḥ saṃgamādbhṛśamutsavam |
sa rājā muditāśeṣapranṛttaśabarāṅganam || 346 ||
[Analyze grammar]

atha sundarasenastamanyedyurnṛpam abhyadhāt |
rūḍhaṃ vraṇair me siddhaṃ ca yatheṣṭaṃ tadito 'dhunā || 347 ||
[Analyze grammar]

yāmo vayaṃ svanagarīṃ tātāya preṣayāśu tat |
lekhahāraṃ savṛttāntaṃ madāgamanaśaṃsinam || 348 ||
[Analyze grammar]

ity ukto rājaputreṇa sa tena śabareśvaraḥ |
tathaiva dattasaṃdeśaṃ lekhahāraṃ visṛṣṭavān || 349 ||
[Analyze grammar]

sa lekhahārako yāvattāṃ prāpnotyalakāṃ purīm |
tāvattatra mahāsenaḥ sadevīkaḥ sa bhūpatiḥ || 350 ||
[Analyze grammar]

tasya sundarasenasya pravṛttyajñānaduḥkhitaḥ |
agnipraveśāyodyuktaḥ śaṃkarāyatanāgrataḥ || 351 ||
[Analyze grammar]

abhūtkilānuśocadbhiḥ pauraiḥ parivṛto 'khilaiḥ || 352 ||
[Analyze grammar]

taṃ dṛṣṭvā sa mahāsenaṃ nṛpatiṃ lekhahārakaḥ |
upājagāma śabaro dhāvannāveditātmakaḥ || 353 ||
[Analyze grammar]

dhūlīlipto dhanuṣpāṇirlatātvagbaddhamūrdhajaḥ |
śyāmaḥ kaṭīnivasanaṃ bilvapattramayaṃ dadhat || 354 ||
[Analyze grammar]

diṣṭyādya vardhase deva yanmandāravatīyutaḥ |
putraḥ sundarasenas te nistīryāmbhodhimāgataḥ || 355 ||
[Analyze grammar]

asmatprabhor vindhyaketoḥ sa hi prāpyantikaṃ prabho |
tenaiva sākamāgantuṃ pravṛttaḥ preṣya māṃ puraḥ || 356 ||
[Analyze grammar]

ity udīrya ca tasyātra rājñaḥ pādāntike nyadhāt |
lekhaṃ sa bhillabhūpālalekhahāro harañ śucam || 357 ||
[Analyze grammar]

tato hṛṣṭair janaiḥ sarvaiḥ kṛte kalakalārave |
lekhe ca vācite jñāte yathāvṛtte mahādbhute || 358 ||
[Analyze grammar]

satkṛtya lekhahāraṃ sa tyaktaśokaḥ kṛtotsavaḥ |
rājadhānīṃ mahāsenanṛpaḥ sarvaiḥ sahāviśat || 359 ||
[Analyze grammar]

utsukaś ca tato 'nyedyuḥ sūnostasyāgamiṣyataḥ |
agrato bhavituṃ prāyāddhaṃsadvīpeśvarānvitaḥ || 360 ||
[Analyze grammar]

cacāla caturaṅgaṃ ca balaṃ tasyāmitaṃ tathā |
asahyamardabhīteva cakampe vasudhā yathā || 361 ||
[Analyze grammar]

tāvat sundaraseno 'pi svagṛhābhimukhaṃ tataḥ |
pratasthe bhillapallītaḥ sa mandāravatīsakhaḥ || 362 ||
[Analyze grammar]

bandhanāgāralabdhena tena vikramaśaktinā |
sakhyā bhīmabhujenāpi yuktaḥ sadṛḍhabuddhikaḥ || 363 ||
[Analyze grammar]

vātaraṃhohayārūḍhaḥ sahito vindhyaketunā |
pulindasainyaiḥ pṛthivīṃ tanmayīm iva darśayan || 364 ||
[Analyze grammar]

gacchan katipayair eva dinair mārge dadarśa tam |
pitaraṃ saṃmukhāyātaṃ saparicchadabāndhavam || 365 ||
[Analyze grammar]

tato 'varuhya turagātsānandair vīkṣito janaiḥ |
upetya pādayos tasya savayasyo 'patatpituḥ || 366 ||
[Analyze grammar]

so 'pi taṃ putramālokya rākācandramivodadhiḥ |
ātmanyeva na māti sma harṣollāsataraṅgitaḥ || 367 ||
[Analyze grammar]

dṛṣṭvā ca mandāravatīṃ tāṃ pādāvanatāṃ snuṣām |
ātmānaṃ kṛtinaṃ mene kulaṃ caiva nananda ca || 368 ||
[Analyze grammar]

tāṃś ca trīn dṛḍhabuddhyādīn praṇatān putramantriṇaḥ |
tato 'dhikaṃ so 'bhyanandadvindhyaketuṃ ca taṃ nṛpaḥ || 369 ||
[Analyze grammar]

atha sundaraseno 'pi pitrā tena niveditam |
natvā mandāradevaṃ taṃ śvaśuraṃ mumude param || 370 ||
[Analyze grammar]

tau ca pūrvāgatau caṇḍaprabhavyāghraparākramau |
dṛṣṭvāṅghrilagnau sacivau pūrṇānmene manorathān || 371 ||
[Analyze grammar]

tatkṣaṇaṃ cātra so 'pyāgānmahendrādityabhūpatiḥ |
śaśāṅkapurataḥ prītyā śrutavṛttāntaharṣulaḥ || 372 ||
[Analyze grammar]

atha taiḥ samaṃ samagraiḥ sundarasenaḥ sa rājasutaḥ |
naḍakūbara iva rambhāṃ mandāravatīṃ vahandayitām || 373 ||
[Analyze grammar]

alakāpurīmayāsīnnijavasatiṃ vāhanottamārūḍhaḥ |
sakalasamṛddhiniketanabhūmiṃ bhūyiṣṭhapuṇyajanām || 374 ||
[Analyze grammar]

tasyāṃ ca vātāyanasaṃśritābhir netrotpalaiḥ paurajanāṅganābhiḥ |
ākīryamāṇaḥ priyayā sametaḥ sa rājadhānīṃ svapiturviveśa || 375 ||
[Analyze grammar]

ānandabāṣpākulalocanāyāḥ praṇamya mātuścaraṇau ca tatra |
sa rājaputro 'khilabandhubhṛtyabaddhotsavaṃ taṃ divasaṃ nināya || 376 ||
[Analyze grammar]

athāparedyurgaṇakopadiṣṭe lagne sa tasyāścirakāṅkṣitaṃ tam |
jagrāha pāṇiṃ janakārpitāyā mandāravatyā naranāthasūnuḥ || 377 ||
[Analyze grammar]

dadau ca tasmai śvaśuro mahārghāṇyaputrako mandaradevabhūpaḥ |
ratnāni bhūyāṃsi nijaṃ ca rājyaṃ prītaḥ svadehottarakālabhāvi || 378 ||
[Analyze grammar]

cakāra cecchāvibhavānurūpaṃ pitā mahāsenanṛpaś ca tasyā |
adugdhaguṃ mocitabandhanasthaṃ mahotsavaṃ vṛṣṭahiraṇyavastram || 379 ||
[Analyze grammar]

dṛṣṭvātha mandāravatīsamāgamāt kṛtārthatāṃ sundarasenamāgatam |
pramodamāsevya ca tadvivāhajaṃ pragītanṛtyannikhilāṅganāgaṇam || 380 ||
[Analyze grammar]

yayau mahāsenamahībhṛtārcitaḥ svamaṇḍalaṃ mandaradevabhūpatiḥ |
śaśāṅkapūrvaṃ ca puraṃ sa pārthivaḥ sa vindhyaketuś ca mahāṭavīpatiḥ || 381 ||
[Analyze grammar]

tato 'tra yāteṣu dineṣu sadguṇaṃ prajāpriyaṃ sundarasenamātmajam |
avekṣya rājye ca niveśya taṃ nije vanaṃ mahāsenanṛpo jagāma saḥ || 382 ||
[Analyze grammar]

saṃprāpya rājyamatha sundarasenadevaḥ so 'pi svabāhubalanirjitavair ivargaḥ |
tair mantribhiḥ saha mahīmakhilāṃ śaśāsa mandāravatyadhigamaprasaratpramodaḥ || 383 ||
[Analyze grammar]

iti tatra sarastīre vyākhyāya kathāṃ mṛgāṅkadattāya |
sa vyāghrasenanāmā sacivo nijagāda taṃ bhūyaḥ || 384 ||
[Analyze grammar]

etatsa kaṇvo munirāśramāntaḥ kathādbhutaṃ varṇitavān prabho naḥ |
kathāvasāne ca dayālur asmān āśvāsayann evam asāv avocat || 385 ||
[Analyze grammar]

tatputrakāḥ suviṣamāṇi duruttarāṇi kṛcchrāṇi dhīrahṛdayāḥ kila ye sahante |
te prāpnuvanti param ittham abhīpsitāni nānye tu ye galitasattvaviluptaceṣṭāḥ || 386 ||
[Analyze grammar]

tasmādimāṃ tyajata viklavatāṃ prayāta yuṣmākam apy adhipatiḥ sa mṛgāṅkadattaḥ |
saṃprāptasarvasacivaḥ suciraṃ pṛthivyāṃ rājyaṃ kariṣyati sametya śaśāṅkavatyā || 387 ||
[Analyze grammar]

iti tena vayaṃ maharṣiṇoktā dhṛtimālambya niśāṃ ca tatra nītvā |
calitāstata āśramādavāptāḥ kramaśaḥ kānanametadadhvakhinnāḥ || 388 ||
[Analyze grammar]

iha cātitṛṣā kṣudhā ca taptāḥ phalahetorgaṇanāthavṛkṣametam |
adhiruhya phalatvam eva yātās tapasā deva tavādya mocitāḥ smaḥ || 389 ||
[Analyze grammar]

ity asmākaṃ nāgaśāpopanīto vṛttānto 'yaṃ tvadviyoge caturṇām |
kṣīṇe śāpe cādhunāsmābhir etair yuktaḥ sarvaiḥ kāryasiddhyai prayāhi || 390 ||
[Analyze grammar]

etanmṛgāṅkadatto nijasacivādvyāghrasenataḥ śrutvā |
lābhe śaśāṅkavatyā labdhadhṛtistāṃ niśāmanayat || 391 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 34

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: