Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 32

tatas tasyāntikaṃ bhikṣoḥ kṣāntiśīlasya bhūpatiḥ |
sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan || 1 ||
[Analyze grammar]

dadarśa taṃ ca śramaṇaṃ mārgābhimukham ekakam |
kṛṣṇapakṣakṣapāraudre śmaśāne tarumūlagam || 2 ||
[Analyze grammar]

asṛgliptasthale gaureṇāsthicūrṇena nirmite |
maṇḍale dikṣu vinyastapūrṇaśoṇitakumbhake || 3 ||
[Analyze grammar]

mahātailapradīpāḍhye hutapārśvasthavahnini |
saṃbhṛtocitasaṃbhāre sveṣṭadaivatapūjane || 4 ||
[Analyze grammar]

upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam |
ānītamaṭakaṃ harṣād utthāyovāca saṃstuvan || 5 ||
[Analyze grammar]

duḥkaro me mahārāja vihito 'nugrahas tvayā |
tvā dṛśāḥ kva kva ceṣṭeyaṃ deśakālau kva cedṛśau || 6 ||
[Analyze grammar]

niḥkampaṃ satyam evāhur mukhyaṃ tvāṃ kulabhūbhṛtām |
evam ātmānapekṣeṇa parārtho yena sādhyate || 7 ||
[Analyze grammar]

etad eva mahattvaṃ ca mahatām ucyate budhaiḥ |
pratipannād acalanaṃ prāṇānām atyaye 'pi yat || 8 ||
[Analyze grammar]

iti bruvan sa siddhārthamānī bhikṣur mahīpateḥ |
tasyāvatārayāmāsa skandhāt taṃ maṭakaṃ tadā || 9 ||
[Analyze grammar]

snapayitvā samālabhya baddhamālyaṃ vidhāya ca |
maṭakaṃ maṇḍalasyāntaḥ sthāpayāmāsa tasya tat || 10 ||
[Analyze grammar]

bhasmoddhūlitagātraś ca keśayajñopavītabhṛt |
prāvṛtapretavasano bhūtvā dhyānasthitaḥ kṣaṇam || 11 ||
[Analyze grammar]

tasmin mantrabalāhūtaṃ praveśya nṛkalevare |
taṃ vetālavaraṃ bhikṣuḥ pūjayāmāsa sa kramāt || 12 ||
[Analyze grammar]

dadau tasmai kapālārghapātreṇārghyaṃ sunirmalaiḥ |
naradantais tataḥ puṣpaṃ sugāndhi ca vilepanam || 13 ||
[Analyze grammar]

dattvā mānuṣanetraiś ca dhūpaṃ māṃsair baliṃ tathā |
samāpya pūjāṃ rājānaṃ tam uvāca sa pārśvagam || 14 ||
[Analyze grammar]

rājann ihāsya mantrādhirājasya kṛtasaṃvidheḥ |
praṇāmam aṅgair aṣṭābhir nipatya kuru bhūtale || 15 ||
[Analyze grammar]

yenābhipretasiddhiṃ te dāsyaty eṣa varapradaḥ |
śrutvaitat smṛtavetālavacā rājābravīt sa tam || 16 ||
[Analyze grammar]

nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān |
tatas tathaiva tad ahaṃ kariṣye bhagavann iti || 17 ||
[Analyze grammar]

tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi |
tāvat khaḍgaprahāreṇa sa rājāsya śiro 'cchinat || 18 ||
[Analyze grammar]

ācakarṣa ca hṛtpadmam udarād asya pāṭitam |
vetālāya ca tasmai tacchirohṛtkamalaṃ dadau || 19 ||
[Analyze grammar]

sādhuvāde tato datte prītair bhūtagaṇais tataḥ |
tuṣṭo 'bravīt sa vetālo nṛpaṃ taṃ nṛkalevarāt || 20 ||
[Analyze grammar]

rājan vidyādharendratvaṃ bhikṣor āsīd yad īpsitam |
tat tāvad bhūmisāmrājyabhogānte te bhaviṣyati || 21 ||
[Analyze grammar]

kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu |
ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata || 22 ||
[Analyze grammar]

tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ |
tathāpy amoghavacanād idaṃ tvatto 'ham arthaye || 23 ||
[Analyze grammar]

ādyāḥ praśnakathā etā nānākhyānamanoramāḥ |
caturviṃśatir eṣā ca pañcaviṃśī samāptigā || 24 ||
[Analyze grammar]

sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhūtale |
iti tenārthito rājñā vetālo nijagāda saḥ || 25 ||
[Analyze grammar]

evam astu viśeṣaṃ ca śṛṇu vacmy atra bhūtale |
yāś caturviṃśatiḥ pūrvā yaiṣā caikā samāpinī || 26 ||
[Analyze grammar]

kathāvalīyaṃ vetālapañcaviṃśatikākhyayā |
khyātā jagati pūjyā ca śivā caiva bhaviṣyati || 27 ||
[Analyze grammar]

yaḥ ślokamātram apy asyāḥ kathayiṣyati sādaraḥ |
yo vā śroṣyati tau sadyo muktapāpau bhaviṣyataḥ || 28 ||
[Analyze grammar]

yakṣavetālakūṣmāṇḍaḍākinīrākṣasādayaḥ |
na tatra prabhaviṣyanti yatraiṣā kīrtayiṣyate || 29 ||
[Analyze grammar]

ity uktvā sa yayau tasmān nirgatya nṛkalevarāt |
yathābhirucitaṃ dhāma vetālo yogamāyayā || 30 ||
[Analyze grammar]

tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ |
sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cādideśa tam || 31 ||
[Analyze grammar]

sādhu vatsa hato 'dyāyaṃ yat tvayā kūṭatāpasaḥ |
vidyādharamahācakravartitāhaṭhakāmukaḥ || 32 ||
[Analyze grammar]

tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ svāṃśato mayā |
mleccharūpāvatīrṇānām asurāṇāṃ praśāntaye || 33 ||
[Analyze grammar]

adya coddāmadurvṛttadamanāya mayā punaḥ |
tvaṃ trivikramasenākhyo hīraḥ sṛṣṭo 'tra bhūpatiḥ || 34 ||
[Analyze grammar]

ataḥ sadvīpapātālāṃ sthāpayitvā mahīṃ vaśe |
vidyādharāṇam acirād adhirājo bhaviṣyasi || 35 ||
[Analyze grammar]

bhuktvā divyāṃś ciraṃ bhogān udvignaḥ svecchayaiva tān |
tyaktvā mamaiva sāyujyam ante yāsyasy asaṃśayam || 36 ||
[Analyze grammar]

aparājitanāmānaṃ khaḍgaṃ caitaṃ gṛhāṇa me |
yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yathoditam || 37 ||
[Analyze grammar]

ity uktvā khaḍgaratnaṃ tad dattvā tasmai mahībhṛte |
vākpuṣpābhyarcitas tena devaḥ śaṃbhus tirodadhe || 38 ||
[Analyze grammar]

atha dṛṣṭvaiva samāptaṃ kāryam aśeṣaṃ niśi prabhātāyām |
praviveśa sa trivikramasenaḥ svapuraṃ nṛpaḥ pratiṣṭhānam || 39 ||
[Analyze grammar]

tatra kramāvagatarātriviceṣṭitābhir abhyarcitaḥ prakṛtibhir vitatotsavābhiḥ |
snānapradānagiriśārcananṛttagītavādyādibhis tad akhilaṃ sa dinaṃ nināya || 40 ||
[Analyze grammar]

alpair eva ca vāsaraiḥ sa nṛpatiḥ śārvasya vīryād aseḥ sadvīpāṃ sarasā talāṃ ca bubhuje niḥkaṇṭakāṃ medinīm |
saṃprāpyātha harājñayā sumahatīṃ vidyādharādhīśatāṃ bhuktvā tāṃ suciraṃ jagāma bhagavatsāyujyam ante kṛtī || 41 ||
[Analyze grammar]

iti vikramakesarī sa mantrī ciramilitaḥ pathi śāpaviprayogāt |
abhidhāya punar mṛgāṅkadattaṃ prakṛtārthaṃ nijagāda rājaputram || 42 ||
[Analyze grammar]

evaṃ deva sa vṛddho vipro vetālapañcaviṃśatikām |
etāmākhyāya kathāṃ grāme tasminnuvāca māṃ bhūyaḥ || 43 ||
[Analyze grammar]

tatputra sa trivikramaseno rājā kilaivamaklībaḥ |
vetālānugrahataḥ kim iva na yatprāptavāniṣṭam || 44 ||
[Analyze grammar]

tasmād iha tvam api mantram imaṃ gṛhītvā mattaḥ prasādaya vimuktaviṣādavṛttiḥ |
vetālamukhyam amunā prabhuṇā mṛgāṅkadattena saṃgamamavāpsyasi vīra yena || 45 ||
[Analyze grammar]

nahyaprāpyaṃ kiṃcid utsāhabhājāṃ bhagnotsāho vatsa ko nāvasīdet |
tat te prītyā vacmi yat tat kuruṣva tvaṃ me bandhuḥ sarpadaṃśārtihartā || 46 ||
[Analyze grammar]

ity uktavatas tasmād viprād ādāya sakriyaṃ mantram |
taṃ cāmantrya tato 'haṃ devojjayinīṃ gato 'bhūvam || 47 ||
[Analyze grammar]

tatra śmaśāne maṭakaṃ rajanyām āhṛtya kṛtvā snapanādi tasya |
āhūya mantreṇa ca tena tasmin vetālamasmyarcitavānyathāvat || 48 ||
[Analyze grammar]

bhojyaṃ mahāmāṃsamadāyi tasmai tṛptyai tadā so 'pi tadāśu jagdhvā |
tṛpto 'smi naivānyadupānayeti mām abhyadhānmānuṣamāṃsagṛdhruḥ || 49 ||
[Analyze grammar]

kālaṃ yadā nākṣamatātra kiṃcid utkṛttya māṃsāni tadā nijāni |
prādāmahaṃ prītikarāṇi tasmai yogeśvarastena sa me 'bhyatuṣyat || 50 ||
[Analyze grammar]

athābravīn māṃ sa sakhe dṛḍhena sattvena tuṣṭo 'smyamunādhunā te |
tatpūrvavadvīra bhavākṣatāṅgo vṛṇīṣva matto varamīpsitaṃ cā || 51 ||
[Analyze grammar]

ity uktavantaṃ tam ahaṃ tadaiva pratyabravaṃ māṃ naya deva tatra |
yatra prabhurme sa mṛgāṅgadatto nātaḥ paro 'nyo 'bhimato varo me || 52 ||
[Analyze grammar]

etat sa vetālapatir niśamya mām abhyadhāttarhi mamāṃsapṛṣṭham |
āroha yāvattarasā bhavantaṃ tasyāntikaṃ svasya vibhornayābhi || 53 ||
[Analyze grammar]

ity eva tasyoktavatas tatheti skandhāgramārohamahaṃ prasahya |
tatovahanmāṃ sa nabhaḥpathena prātiṣṭhata pretatanupraviṣṭaḥ || 54 ||
[Analyze grammar]

ānīya cehādya vilokya yuṣmān mārge 'vatāryāmbarataś ca tena |
etena vetālavareṇa deva saṃprāpito 'haṃ tava pādamūlam || 55 ||
[Analyze grammar]

samāgataś ca prabhuṇāham adya gataḥ sa cāpy eṣa samāptakṛtyaḥ |
ity eṣa me mānada nāgaśāpād bhavadviyuktasya mahānudantaḥ || 56 ||
[Analyze grammar]

iti vikramakesariṇo nijasacivāc chrutaviyogavṛttāntaḥ |
mārge mṛgāṅkadatto gacchan kāntānimittam ujjayinīm || 57 ||
[Analyze grammar]

pārāvatākhyaśāpabhraṣṭakramamilitakatipayāmātyaḥ |
mumude sa rājaputraḥ saṃbhāvitasakalasādhyasaṃpattiḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 32

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: