Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 29

tato rājā punar gatvā vetālaṃ śiṃśapāgrataḥ |
sa trivikramasenas taṃ prāpyāṃsāropitaṃ vyadhāt || 1 ||
[Analyze grammar]

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi |
rājan sādhuḥ susattvas tvaṃ tad apūrvāṃ kathāṃ śṛṇu || 2 ||
[Analyze grammar]

babhūva pūrvaṃ kusumapurākhyanagareśvaraḥ |
pṛthvītale 'smin dharaṇīvarāho nāma bhūpatiḥ || 3 ||
[Analyze grammar]

tasya brāhmaṇabhūyiṣṭhe rāṣṭre brahmasthalābhidhaḥ |
agrahāro 'bhavat tatra viṣṇusvāmīty abhūd dvijaḥ || 4 ||
[Analyze grammar]

tasyānurūpā bhāryābhūd yathā svāhā havir bhujaḥ |
tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ || 5 ||
[Analyze grammar]

adhītavedeṣūtkrāntaśaiśaveṣu ca teṣu saḥ |
viṣṇusvāmī divaṃ prāyād bhāryayānugatas tayā || 6 ||
[Analyze grammar]

tatas te tatra tatputrāḥ sarve 'py ānāyya duḥsthitāḥ |
gotrajair hṛtasarvasvā mantrayāṃcakrire mithaḥ || 7 ||
[Analyze grammar]

nāstīha gatir asmākaṃ tad vrajāmo vayaṃ na kim |
ito mātāmahagṛhaṃ grāmaṃ yañjasthalābhidham || 8 ||
[Analyze grammar]

etad eva viniścitya prasthitā bhaikṣyabhojanāḥ |
mātāmahagṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ || 9 ||
[Analyze grammar]

tatra mātāmahābhāvān mātulair dattasaṃśrayāḥ |
bhuñjānās tadgṛhe tasthuḥ svādhyāyābhyāsatatparāḥ || 10 ||
[Analyze grammar]

kālakramāc ca teṣāṃ te mātulānām akiṃcanāḥ |
avajñāpātratāṃ jagmur bhojanācchādanādiṣu || 11 ||
[Analyze grammar]

tataḥ svajanasaṃsphūrjadavamānahatātmanām |
teṣāṃ rahaḥ sacintānāṃ jyeṣṭho bhrātābravīd idam || 12 ||
[Analyze grammar]

bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ |
na śakyaṃ puruṣasyeha kvacit kiṃcit kadācana || 13 ||
[Analyze grammar]

ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛkānane |
vipannasthitam adrākṣaṃ trastāṅgaṃ puruṣaṃ bhuvi || 14 ||
[Analyze grammar]

acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim |
dhanyo 'yam evaṃ viśrānto duḥkhabhāraṃ vimucya yaḥ || 15 ||
[Analyze grammar]

iti saṃcintya tat kālaṃ kṛtvā maraṇaniścayam |
vṛkṣāgrasaṅginā pāśenātmānam udalambayam || 16 ||
[Analyze grammar]

yāvac ca me visaṃjñasya tadā niryānti nāsavaḥ |
tāvat truṭitapāśo 'tra patito 'smi mahītale || 17 ||
[Analyze grammar]

labdhasaṃjñaś ca kenāpi puṃsā kṣiprāt kṛpālunā |
āśvāsyamānam ātmānam apaśyaṃ paṭamārutaiḥ || 18 ||
[Analyze grammar]

sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase |
sukhaṃ hi sukṛtād duḥkhaṃ duḥkṛtād eti nānyataḥ || 19 ||
[Analyze grammar]

duḥkhād yadi tavodvegaḥ sukṛtaṃ tat samācara |
kathaṃ tu nārakaṃ duḥkham ātmatyāgena vāñchasi || 20 ||
[Analyze grammar]

ity uktvā māṃ samāśvāsya sa ca kvāpi gataḥ pumān |
ahaṃ cehāgatas tyaktvā tādṛśaṃ maraṇodyamam || 21 ||
[Analyze grammar]

tad evaṃ necchati vidhau na martum api labhyate |
idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham || 22 ||
[Analyze grammar]

yena nirdhanatāduḥkhabhāgī na syām ahaṃ punaḥ |
ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan || 23 ||
[Analyze grammar]

arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase |
kiṃ na vetsi yad arthānāṃ śaradabhracalā gatiḥ || 24 ||
[Analyze grammar]

āhṛtya rakṣyamāṇāpi yatnenāntavirāgiṇī |
asanmaitrī ca veśyā ca śrīś ca kasya kadā sthirā || 25 ||
[Analyze grammar]

tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā |
ānīyante haṭād baddhvā yenārthahariṇā muhuḥ || 26 ||
[Analyze grammar]

ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ |
uvāca ko guṇas tādṛgarjanīyo bhaved iti || 27 ||
[Analyze grammar]

tato vicitya sarve te vadanti sma parasparam |
vicintya pṛthvīṃ vijñānaṃ kiṃcic chikṣāmahe vayam || 28 ||
[Analyze grammar]

niścityaitac ca saṃketasthānam uktvā samāgame |
ekaikaśas te catvāraś catasraḥ prayayur diśaḥ || 29 ||
[Analyze grammar]

yāti kāle ca militās te saṃketaniketane |
kiṃ kena śikṣitam iti bhrātaro 'nyonyam abruvan || 30 ||
[Analyze grammar]

athātraiko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā |
yenāsthiśakalaṃ prāpya prāṇino yasya kasyacit || 31 ||
[Analyze grammar]

utpādayāmy ahaṃ tasmin māṃsaṃ taducitaṃ kṣaṇāt |
etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata || 32 ||
[Analyze grammar]

ahaṃ tatraiva saṃjātamāṃse 'sthiśakale kila |
jāne janayituṃ lomatvacaṃ tatprāṇisaṃbhavi || 33 ||
[Analyze grammar]

tatas tṛtīyo 'py avadaj jāne tatraiva cāsmy aham |
tatprānyavayavān sraṣṭuṃ jātatvaṅmāṃsalomani || 34 ||
[Analyze grammar]

caturthaś ca tato 'vādīd utpannāvayavākṛtim |
tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham || 35 ||
[Analyze grammar]

evam uktvā mithaḥ svasvavijñānaprathanāya te |
catvāro 'py asthikhaṇḍāya prayayur bhrātaro 'ṭavīm || 36 ||
[Analyze grammar]

tatra siṃhasya te prāpur asthikhaṇḍaṃ vidher vaśāt |
avijñātaviśeṣāś ca gṛhnanti sma tathaiva tat || 37 ||
[Analyze grammar]

ekaś ca tat samucitais tato māṃsair ayojayat |
dvitīyo 'janayat tasya tadvat tvaglomasaṃhatīḥ || 38 ||
[Analyze grammar]

tṛtīyaś cākhilair aṅgais tadyogyais tad apūrayat |
caturthaś ca dadau tasya siṃhībhūtasya jīvitam || 39 ||
[Analyze grammar]

udatiṣṭhad athoddhūtasaṭābhāro 'tibhairavaḥ |
sa daṃṣṭrāsaṃkaṭamukhaḥ siṃhaḥ kharanakhāṅkuśaḥ || 40 ||
[Analyze grammar]

dhāvitvā ca svanirmātṝṃs tān eva caturo 'pi saḥ |
avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ || 41 ||
[Analyze grammar]

evaṃ te siṃhanirmāṇadoṣān naṣṭā dvijātayaḥ |
duṣṭaṃ hi jantum utthāpya kasyātmani sukhaṃ bhavet || 42 ||
[Analyze grammar]

itthaṃ copārjito yatnād guṇo 'pi vidhure vidhau |
saṃpattaye na na paraṃ jāyate tu vipattaye || 43 ||
[Analyze grammar]

mūle hy avikṛte daive sikte prajñānavāriṇā |
nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ || 44 ||
[Analyze grammar]

iti tasyāṃ niśi mārge vetālenāṃsataḥ kathāṃ tena |
ākhyāya sa trivikramaseno rājā punar jagade || 45 ||
[Analyze grammar]

rājaṃs teṣv aparādhyati caturṣu kas tatra siṃhanirmāṇe |
yan nyavadhīt tatkḷpto vada samayaḥ so 'tra pūrvas te || 46 ||
[Analyze grammar]

iti vetālāc chrutvā rājā so 'cintayad vimaunasya |
icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ || 47 ||
[Analyze grammar]

iti hṛdi niścitya sa taṃ mahīpatiḥ pratyuvāca vetālam |
yas tasya jīvadāyī siṃhasya sa pāpabhāk teṣu || 48 ||
[Analyze grammar]

prāṇiviśeṣam abuddhvā māṃsatvaglomagātranirmāṇam |
yuktibalāt tu kṛtaṃ yais teṣāṃ doṣo 'sti nājñānāt || 49 ||
[Analyze grammar]

yena tu siṃhākāraṃ dṛṣṭvā vidyāprakāśanotkena |
prāṇās tasya vitīrṇās tena kṛtā brahmahatyās tāḥ || 50 ||
[Analyze grammar]

etat sa rājño vacanaṃ niśamya svadhāma vetālavaro jagāma |
tasyāṃsatas tat puna eva māyī rājāpi taṃ so 'nusasāra bhūyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 29

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: