Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 28

atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt |
sa trivikramaseno 'ṃse vetālaṃ taṃ narādhipaḥ || 1 ||
[Analyze grammar]

āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛpam |
rājann udgāḍhakandarpāṃ śṛṇv ekāṃ vacmi te kathām || 2 ||
[Analyze grammar]

asti śakrapurīvānyā dhātrā sukṛtināṃ kṛte |
divaś cyutānāṃ vihitā viśālākhyā purī bhuvi || 3 ||
[Analyze grammar]

tasyāṃ babhūva nṛpatiḥ padmanābha iti śrutaḥ |
saccakranandakaḥ srīmān ākrāntabalirājakaḥ || 4 ||
[Analyze grammar]

tasmin pṛthvīpatau tasyāṃ nagaryāṃ sumahāvaṇik |
arthadattābhidhāno 'bhūd dhanair vijitavittapaḥ || 5 ||
[Analyze grammar]

tasyaikā ca sutānaṅgamañjarīty udapadyata |
svaḥsundarīpratikṛtir bhuvi dhātreva darśitā || 6 ||
[Analyze grammar]

dattā ca tena vaṇijā vaṇigvarasutāya sā |
maṇivarmābhidhānāya tāmraliptīnivāsine || 7 ||
[Analyze grammar]

ekāpatyatayā cātivatsalaḥ sa na tāṃ vaṇik |
bhartṛyuktāṃ sutāṃ gehāt tatyājānaṅgamañjarīm || 8 ||
[Analyze grammar]

tasyāś cānaṅgamañjaryāḥ patir dveṣyo babhūva saḥ |
maṇivarmā sarogasya kaṭutiktam ivauṣadham || 9 ||
[Analyze grammar]

patyus tu sāsya sumukhī jīvitād apy abhūt priyā |
dhanarddhiḥ kṛpaṇasyeva kṛcchrāt sucirasaṃcitā || 10 ||
[Analyze grammar]

ekadā cāntikaṃ pitros tāmraliptīṃ nijaṃ gṛham |
utkaṇṭhādinimittena maṇivarmā jagāma saḥ || 11 ||
[Analyze grammar]

tato dineṣu yāteṣu tīkṣṇasūryāṃśusāyakaiḥ |
proṣitānāṃ niruddhādhvā gharmakāla ihābhyagāt || 12 ||
[Analyze grammar]

vasantavirahād uṣṇā niḥśvāsāḥ kakubhām iva |
mallikāpāṭalāmodamedurā maruto vavuḥ || 13 ||
[Analyze grammar]

utpetuḥ pavanoddhūtā gagane reṇurājayaḥ |
dūtyo ghanāgamāyeva prahitās taptayā bhuvā || 14 ||
[Analyze grammar]

ākāṅkṣitatarucchāyāḥ kaṭhorātapatāpitāḥ |
pathikā iva yānti sma cireṇa divasā api || 15 ||
[Analyze grammar]

candrāṃśupāṇḍurucayo gāḍhāśleṣasukhapradam |
vinā hemantam agamann atidurbalatāṃ niśāḥ || 16 ||
[Analyze grammar]

tatkālaṃ candanālepadhavalā sā vaṇiksutā |
saṃvītatanukauśeyaśobhitānaṅgamañjarī || 17 ||
[Analyze grammar]

dadarśa svagṛhottuṅgavātāyanagataikadā |
āptasakhyā yutā bhavyaṃ yuvānaṃ vipraputrakam || 18 ||
[Analyze grammar]

saṃcarantaṃ ratiprāptyai navotpannam iva smaram |
kamalākaranāmānaṃ putraṃ rājapurodhasaḥ || 19 ||
[Analyze grammar]

so 'pīndor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭvopari sthitām |
kumudākaratāṃ bheje sānandaḥ kamalākaraḥ || 20 ||
[Analyze grammar]

tayor abhūd amūlyaṃ tan manaḥsaṃvananaṃ tadā |
smaragurvājñayā yūnor anyonyasyāvalokanam || 21 ||
[Analyze grammar]

unmūlitahriyau tau ca dūravikṣiptacetasā |
rajobhibhūtau jahrāte manmathāvegavātyayā || 22 ||
[Analyze grammar]

dṛṣṭvā ca madanāviṣṭaḥ sakhyā sa kamalākaraḥ |
sahasthitena nīto 'bhūt kathaṃcid bhavanaṃ nijam || 23 ||
[Analyze grammar]

sāpi taṃ nāmato 'nviṣya vivaśānaṅgamañjarī |
tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ || 24 ||
[Analyze grammar]

tatra saṃcintayantī ca kāntaṃ kāmajvarāturā |
nāpaśyan nāśṛṇot kiṃcil luṭhantī śayanīyake || 25 ||
[Analyze grammar]

gateṣv ahaḥsu dvitreṣu satrapā sabhayā ca sā |
asahā virahonmādaṃ visoḍhuṃ kṛśapāṇḍurā || 26 ||
[Analyze grammar]

duṣprāpapriyasaṃyoganirāsthā naktam ekadā |
gavākṣapreritakareṇākṛṣṭeva himāṃśunā || 27 ||
[Analyze grammar]

supte parijane svairaṃ nirgatya maraṇonmukhī |
jagāma svagṛhodyānavāpīṃ tarulatāvṛtām || 28 ||
[Analyze grammar]

tatra pitrā kṛtodārapratiṣṭhāṃ kuladevatām |
upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat || 29 ||
[Analyze grammar]

asmiñ janmani ced bhartā na mayā kamalākaraḥ |
prāptas tad devi bhūyān me so 'nyasminn api janmani || 30 ||
[Analyze grammar]

ity uktvā puratas tasyā devyāḥ sāśokapādape |
pāśaṃ viracayāmāsa svottarīyeṇa rāgiṇī || 31 ||
[Analyze grammar]

tāvad āptā sakhī tasyāḥ sā prabudhyātra vāsake |
tām adṛṣṭvā tad udyānaṃ daivād āgād vicinvatī || 32 ||
[Analyze grammar]

tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale |
mā mety uktvā pradhāvyaiva pāśaṃ tasyās tam acchinat || 33 ||
[Analyze grammar]

sāpi tāṃ vīkṣya saṃprāptāṃ kṛttapāśāṃ nijāṃ sakhīm |
anaṅgamañjarī bhūmau papātādhikaduḥkhitā || 34 ||
[Analyze grammar]

āśvāsitā svasakhyā ca tayā pṛṣṭā ca sā kṣaṇāt |
duḥkhahetuṃ samākhyāya puna enām abhāṣata || 35 ||
[Analyze grammar]

sakhi mālatike tan me durlabhe priyasaṃgame |
gurvādiparatantrāyā na sukhaṃ maraṇāt param || 36 ||
[Analyze grammar]

iti bruvāṇaivānaṅgaśarāgnijvalitā bhṛśam |
sānaṅgamañjarī mohaṃ yayau nairāśyaniḥsahā || 37 ||
[Analyze grammar]

kaṣṭaṃ smarājñā durlaṅghyā yayā nītā daśām imām |
anyāvinītavanitāhāsinīyaṃ sakhī mama || 38 ||
[Analyze grammar]

ityādivilapantī ca tāṃ sā mālatikā sakhī |
śanair āśvāsayāmāsa śītāmbupavanādibhiḥ || 39 ||
[Analyze grammar]

tāpopaśāntaye cāsyāś cakāra nalinīdalaiḥ |
śayyāṃ dadau ca hṛdaye hāraṃ tuhinaśītalam || 40 ||
[Analyze grammar]

tataḥ sāśrur uvācaitāṃ sakhīṃ sānaṅgamañjarī |
sakhi hārādibhir nāyaṃ dāho 'nto mama śāmyati || 41 ||
[Analyze grammar]

yena praśāmyati punaḥ svabuddhyaiva vidhatsva tat |
māṃ saṃyojaya kāntena jīvitaṃ me yadīcchasi || 42 ||
[Analyze grammar]

evam uktavatīṃ tāṃ sā snehān mālatikābravīt |
sakhi bhūyiṣṭayātādya rātriḥ prātar ahaṃ punaḥ || 43 ||
[Analyze grammar]

ihaiva kṛtasaṃketam āneṣyāmi priyaṃ tava |
tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram || 44 ||
[Analyze grammar]

ityuktavatyai saṃtuṣya tasyai sānaṅgamañjarī |
hāraṃ svakaṇṭhād ākṛṣya pradadau pāritoṣikam || 45 ||
[Analyze grammar]

gacchādhunaiva svagṛhaṃ prātaḥ siddhyai tato vraja |
iti caitāṃ sakhīṃ preṣya sā viveśa svavāsakam || 46 ||
[Analyze grammar]

prātaś ca sā mālatikā kenāpy anupalakṣitā |
tatsakhī tasya kamalākarasya bhavanaṃ yayau || 47 ||
[Analyze grammar]

cinvatī tatra codyāne tarumūle dadarśa tam |
candanārdrāmburuhiṇīpattraśayyāvivartinam || 48 ||
[Analyze grammar]

rahasyadhāriṇaikena kadalīdalamārutaiḥ |
āśvāsyamānaṃ suhṛdā dahyamānaṃ smarāgninā || 49 ||
[Analyze grammar]

tasyā vineyam asya syāt kāmāvasthedṛśīti sā |
vicintya tasthau pracchannā jñātuṃ tatra viniścayam || 50 ||
[Analyze grammar]

tāvac ca suhṛdā tena sa ūce kamalākaraḥ |
kṣaṇam ekam ihodyāne dattvā dṛṣṭiṃ manorame || 51 ||
[Analyze grammar]

vinodaya mano mitra mātra viklavatām agāḥ |
tac chrutvā taṃ svasuhṛdaṃ vipraputro jagāda saḥ || 52 ||
[Analyze grammar]

yan mamānaṅgamañjaryā vaṇikputryā tayā hṛtam |
vinodayāmi tad idaṃ kutaḥ śūnyāśayo manaḥ || 53 ||
[Analyze grammar]

smareṇa śūnyahṛdayo bāṇatūṇīkṛto hy aham |
tat prāpsyāmi manaścaurīṃ tāṃ yathā kuru me tathā || 54 ||
[Analyze grammar]

ity ukte vipraputreṇa tenātmānaṃ pradarśya sā |
hṛṣṭā mālatikābhyetya tam uvācāstasaṃśayā || 55 ||
[Analyze grammar]

tavāsmy anaṅgamañjaryā subhaga prahitāntikam |
saṃdeśaṃ cāham evaiṣā vispaṣṭārthaṃ bravīmi te || 56 ||
[Analyze grammar]

eṣa kaḥ śiṣṭadharmo yat praviśya hṛdayaṃ haṭhāt |
mano muṣitvā mugdhāyā gamyate sthagitātmanā || 57 ||
[Analyze grammar]

citraṃ ca yad vāmadṛśā tubhyam eva tayādhunā |
manoharāya deho 'pi dātuṃ prāṇaiḥ saheṣyate || 58 ||
[Analyze grammar]

niḥśvāsān sā hi saṃtaptān vimuñcati divāniśam |
jvalato hṛdi kandarpavahner dhūmodgamān iva || 59 ||
[Analyze grammar]

saṃpatanti muhuś cāsyāḥ sāñjanā bāṣpabindavaḥ |
vadanāmbhojasaugandhyalubdhā madhukarā iva || 60 ||
[Analyze grammar]

tad yadīcchasi tad vacmi śivaṃ vām ubhayor aham |
ity ukto mālatikayā so 'bravīt kamalākaraḥ || 61 ||
[Analyze grammar]

bhadre bhayaṃ karoty eṣā vāk tavāśvāsayaty api |
vadantī vidhurāvasthāṃ baddhabhāvāṃ ca me priyām || 62 ||
[Analyze grammar]

tad ekā gatir atra tvaṃ yathā vetsi tathā kuru |
ityuktavākye kamalākare mālatikābravīt || 63 ||
[Analyze grammar]

anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham |
naktaṃ svabhavanodyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ || 64 ||
[Analyze grammar]

tataḥ praveśayiṣyāmi tvām atrāntaḥ svayuktitaḥ |
evaṃ yatheṣṭo yuvayor bhaviṣyati samāgamaḥ || 65 ||
[Analyze grammar]

ity uktvānandya taṃ vipraputraṃ mālatikā tataḥ |
gatvā kṛtārthā sānaṅgamañjarīm apy anandayat || 66 ||
[Analyze grammar]

athāhnā saha yāte 'rke kvāpi saṃdhyānurāgiṇi |
aindryā diśendutilakenānane suprasādhite || 67 ||
[Analyze grammar]

tyaktapadmākarā prāptā śrīr mayetīva harṣataḥ |
hasaty uphullavadane viśade kumudākare || 68 ||
[Analyze grammar]

kṛtaprasādhanaḥ sotkaḥ svairaṃ sa kamalākaraḥ |
kāmī kāntāgṛhodyānadvārabāhyam upāgamat || 69 ||
[Analyze grammar]

tāvac ca sā mālatikā tāṃ yuktyānaṅgamañjarīm |
ānināya tad udyānaṃ kṛcchrād gamitavāsarām || 70 ||
[Analyze grammar]

upaveśya ca tāṃ madhye gulmake cūtaśākhinām |
prāveśayat taṃ nirgatya tatraiva kamalākaram || 71 ||
[Analyze grammar]

sa ca praviśya pattraughaghanapādapamadhyagām |
tām adhvaga iva chāyāṃ dadarśānaṅgamañjarīm || 72 ||
[Analyze grammar]

upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā |
kāmavegahṛtavrīḍā kaṇṭhe taṃ sahasāgrahīt || 73 ||
[Analyze grammar]

kva yāsi labdho 'si mamety ālapantī ca tat kṣaṇam |
sātiharṣabharastabdhaniḥśvāsā pañcatām agāt || 74 ||
[Analyze grammar]

papāta ca mahīpṛṣṭhe vātarugṇā lateva sā |
vicitro bata kāmasya vipākaviṣamaḥ kramaḥ || 75 ||
[Analyze grammar]

tad dṛṣṭvāśanipātograṃ sadyaḥ sa kamalākaraḥ |
hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi || 76 ||
[Analyze grammar]

labdhasaṃjñaḥ kṣaṇenātha tām aṅkāropitāṃ priyām |
āliṅgan paricumbaṃś ca tat tac ca vilapan bahu || 77 ||
[Analyze grammar]

tathā dukhātibhāreṇa sa prasahya nipīḍitaḥ |
yathā tasya ṭasatkṛtya kṣaṇād dhṛdayam asphuṭat || 78 ||
[Analyze grammar]

atha tau mālatikayā śocyamānāv ubhāv api |
dṛṣṭvā prāptakṣayau śokād iva kṣīṇābhavat kṣapā || 79 ||
[Analyze grammar]

prāta udyānapālebhyo jñātvā bandhujanas tayoḥ |
tatrāyayau trapāścaryaduḥkhamohākulīkṛtaḥ || 80 ||
[Analyze grammar]

āsīt kartavyatāmūḍhaś ciraṃ khedād avāṅmukhaḥ |
kaṣṭāḥ kulakhalīkārahetavo bata kustriyaḥ || 81 ||
[Analyze grammar]

tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat |
sotkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt || 82 ||
[Analyze grammar]

sa śvāśuraṃ gṛhaṃ prāpya yathātattvam avetya tat |
bāṣpāndhalocano dhyāyaṃs tad evodyānam āyayau || 83 ||
[Analyze grammar]

tatra bhāryāṃ gatāsuṃ tāṃ dṛṣṭvānyasahitām api |
śokāgnijvalito rāgī sadyaḥ so 'pi jahāv asūn || 84 ||
[Analyze grammar]

tataḥ krandati tatrasthe jane kolāhalākulāḥ |
āyayur jñātavṛttāntāḥ paurāḥ sarve 'tra vismitāḥ || 85 ||
[Analyze grammar]

athātrānaṅgamañjaryāḥ pitrā pūrvāvatāritā |
devī saṃnihitā caṇḍī vijñaptābhūn nijair gaṇaiḥ || 86 ||
[Analyze grammar]

tvadākārapratiṣṭhākṛd arthadattaḥ sadaiṣa te |
bhakto vaṇik tad asyāsmin duḥkhe devi dayāṃ kuru || 87 ||
[Analyze grammar]

etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkarapriyā |
śāntānaṅgās trayo 'py ete jīvantv iti samādiśat || 88 ||
[Analyze grammar]

atha sarve 'pi te suptapratibuddhā iva kṣaṇāt |
tatprasādāt samuttasthur jīvanto vītamanmathāḥ || 89 ||
[Analyze grammar]

tato dṛṣṭvā tad āścaryaṃ sānande sakale jane |
lajjānatamukhaḥ prāyāt svagṛhaṃ kamalākaraḥ || 90 ||
[Analyze grammar]

arthadatto 'pi tāṃ hrītām ādāyānaṅgamañjarīm |
sutāṃ svabhartṛsahitāṃ yayau baddhotsavo gṛhān || 91 ||
[Analyze grammar]

iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ |
nijagāda taṃ trivikramasenaṃ kṣoṇīpatiṃ bhūyaḥ || 92 ||
[Analyze grammar]

rājan kasya vadaiteṣv adhiko moho 'nurāgamūḍheṣu |
so 'tra ca pūrvoktas te śāpo jānan na ced vadasi || 93 ||
[Analyze grammar]

ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛpatiḥ |
eteṣu rāgamūḍhaḥ pratibhāti mamādhikaḥ sa maṇivarmā || 94 ||
[Analyze grammar]

itarau hi tāv ubhāv api kālakramapakvamanmathāvasthau |
anyonasānurāgau yadi jīvitam ujjhataḥ sma tad bhavatu || 95 ||
[Analyze grammar]

maṇivarmā tv atimūḍho yo bhāryām anyapuruṣasaktamṛtām |
dṛṣṭvaiva kopakāle pratyuta raktaḥ śucāmucat prāṇān || 96 ||
[Analyze grammar]

iti gaditavataḥ sa tasya rājño bata vetālapatiḥ punar jagāma |
nijam eva padaṃ tad aṃsapīṭhād atha rājāpi tam anvagāt sa bhūyaḥ || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 28

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: