Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 27

tato gatvā gṛhītvāṃse vetālaṃ śiṃśapātaroḥ |
sa trivikramasenas tam uccacāla punar nṛpaḥ || 1 ||
[Analyze grammar]

maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ |
rājan kas te 'nubandho 'yaṃ gaccha rātrisukhaṃ bhaja || 2 ||
[Analyze grammar]

na yuktaṃ tava netuṃ māṃ kubhikṣos tasya gocaram |
graho vā tatra ced astu kathām ekām imāṃ śṛṇu || 3 ||
[Analyze grammar]

asti svarekhānutkrāntavarṇabhedavyavasthiti |
nagaraṃ citrakūṭākhyaṃ bibhrāṇaṃ satyanāmatām || 4 ||
[Analyze grammar]

tatrāmṛtarasāsāravarṣī praṇayicakṣuṣām |
candrāvaloka ity āsīd rājā rājaśikhāmaṇiḥ || 5 ||
[Analyze grammar]

ālānaṃ śauryakariṇas tyāgasyotpattiketanam |
vilāsaveśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ || 6 ||
[Analyze grammar]

satīṣu sarvasaṃpatsu yan na prāpa nijocitām |
bhāryāṃ saikā paraṃ cintā yūnas tasyābhavad dhṛdi || 7 ||
[Analyze grammar]

ekadā ca tadudvegavinodāya mahāṭavīm |
jagāmāśvīyasahito mṛgayāyai sa bhūpatiḥ || 8 ||
[Analyze grammar]

tatra sūkaravṛndāni bhindan bāṇair nirantaraiḥ |
śyāmalāmbararociṣṇus tamāṃsīva raviḥ karaiḥ || 9 ||
[Analyze grammar]

śāyayañ śaraśayyāsu siṃhān samaradurmadān |
mūrdhajair dhavalair bhīṣmān arjunādhikavikramaḥ || 10 ||
[Analyze grammar]

vipakṣīkṛtya śarabhān pātayan parvatopamān |
dambholikarkaśaprāsapātair jambhārivikramaḥ || 11 ||
[Analyze grammar]

rasād vivikṣuḥ sa nṛpo vanābhyantaram ekakaḥ |
tīvrapārṣṇiprahāreṇa prerayāmāsa vājinam || 12 ||
[Analyze grammar]

sa vājī tena ca kaśāghātenottejito bhṛśam |
pārṣṇighātena viṣamaṃ samaṃ cāgaṇayan kṣaṇāt || 13 ||
[Analyze grammar]

vanāntaraṃ tato 'naiṣīd vātādhikajavo nṛpam |
mohitendriyavṛttiṃ taṃ vyatītya daśayojanīm || 14 ||
[Analyze grammar]

tatra tasmin sthite vāhe rājā diṅmoham etya saḥ |
bhramañ śrānto dadarśaikam ārāt suvipulaṃ saraḥ || 15 ||
[Analyze grammar]

mārutenābhimukhyena namitonnamitair muhuḥ |
ita ehīti hastābhaiḥ saṃjñāṃ kurvad ivāmbujaiḥ || 16 ||
[Analyze grammar]

tatra gatvā ca turagaṃ viparyāṇopavartitam |
snātapītaṃ tarucchāyābaddhaṃ dattatṛṇotkaram || 17 ||
[Analyze grammar]

kṛtvā svayaṃ kṛtasnānaḥ pītāmbur galitaśramaḥ |
ramyeṣu tatpradeśeṣu dadau dṛṣṭim itas tataḥ || 18 ||
[Analyze grammar]

ekatra cāśokataror adhastān munikanyakām |
āmuktapuṣpābharaṇāṃ valkalāṃśukaśobhinīm || 19 ||
[Analyze grammar]

mugdhabaddhajaṭājūṭasaviśeṣamanoramām |
sakhīdvitīyām āścaryarūpāṃ rājā dadarśa saḥ || 20 ||
[Analyze grammar]

acintayac ca puṣpeṣoḥ patitaḥ śaragocare |
keyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā || 21 ||
[Analyze grammar]

kiṃ harasyāṅkavibhraṣṭā gaurī bhūyaḥ śritā tapaḥ |
ahany astaṃgatasyendoḥ kāntiḥ kiṃ vā dhṛtavratā || 22 ||
[Analyze grammar]

tad etām upasṛtyeha śanair upalabhe varam |
ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛpaḥ || 23 ||
[Analyze grammar]

sāpi dṛṣṭvā tam āyāntaṃ tadrūpākulitekṣaṇā |
pūrvaprārabdhapuṣpasraksannahastā vyacintayat || 24 ||
[Analyze grammar]

ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim |
batāsya rūpaṃ viśvasya kṛtārthīkaraṇaṃ dṛśoḥ || 25 ||
[Analyze grammar]

evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ |
utthāya sorustambhāpi gantuṃ prāvartataiva sā || 26 ||
[Analyze grammar]

athopetya sa rājā tām evaṃ nāgariko 'bravīt |
āstāṃ prathamadṛṣṭasya darśanaikaphalārthinaḥ || 27 ||
[Analyze grammar]

janasya dūrāyātasya sundari svāgatādikam |
ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate || 28 ||
[Analyze grammar]

ity ukte bhūbhujā tasyāḥ sakhī tadvad vicakṣaṇā |
tatropaveśya nṛpateś cakārātithyasatkriyām || 29 ||
[Analyze grammar]

atha sapraṇayaṃ rājā tāṃ sa papraccha sotsukaḥ |
bhadre kaḥ puṇyavān vaṃśas tvatsakhyālaṃkṛto 'nayā || 30 ||
[Analyze grammar]

kāni śrotrāmṛtasyandīny asyā nāmākṣarāṇi ca |
kiṃ caivam anayā puṣpasukumāram idaṃ vapuḥ || 31 ||
[Analyze grammar]

tāpasocitayā vṛttyā vijane 'smin kadarthyate |
iti rājño vacaḥ śrutvā tatsakhī pratyuvāca sā || 32 ||
[Analyze grammar]

eṣā maharṣeḥ kaṇvasya duhitā vardhitāśrame |
menakāsaṃbhavā kanyā nāmnā cendīvaraprabhā || 33 ||
[Analyze grammar]

ihāsmin sarasi snātum āgatānujñayā pituḥ |
ito 'tra nātidūre 'sti tasyaitat pitur āśramaḥ || 34 ||
[Analyze grammar]

ity uktaḥ sa tayā hṛṣṭo rājāruhya turaṅgamam |
yācituṃ tāṃ sutāṃ tasya kaṇvarṣer āśramaṃ yayau || 35 ||
[Analyze grammar]

viveśa ca vinītas taṃ bahiḥ sthāpitavāhanaḥ |
jaṭāvalkalibhiḥ pūrṇaṃ pādapair iva tāpasaiḥ || 36 ||
[Analyze grammar]

tanmadhye ca tam adrākṣīd ṛṣibhiḥ parivāritam |
tejasāhlādanaṃ kaṇvamuniṃ candram iva grahaiḥ || 37 ||
[Analyze grammar]

upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ |
kalpitātithyaviśrāntaṃ jñānī kṣiprād abhāṣata || 38 ||
[Analyze grammar]

vatsa candravalokaitac chṛṇu yad vacmi te hitam |
jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam || 39 ||
[Analyze grammar]

tan niḥkāraṇam evaitān varākān haṃsi kiṃ mṛgān |
śastraṃ hi bhītarakṣārthaṃ dhātrā kṣatrasya nirmitam || 40 ||
[Analyze grammar]

tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān |
hastyaśvāstrādiyogyābhiś calalakṣmyādi sādhaya || 41 ||
[Analyze grammar]

bhuṅkṣva rājyasukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira |
kṛtāntakrīḍitaṃ hiṃsraṃ mṛgayāvyasanaṃ tyaja || 42 ||
[Analyze grammar]

hantur vadhyasya cānyasya yatra tulyā pramāditā |
kiṃ tena bahvanarthena pāṇḍor vṛttaṃ na kiṃ śrutam || 43 ||
[Analyze grammar]

etat kaṇvamuner vākyaṃ śrutvā samabhinandya ca |
rājā candrāvalokas tam arthajñaḥ pratyabhāṣata || 44 ||
[Analyze grammar]

anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ |
mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu nirbhayāḥ || 45 ||
[Analyze grammar]

tac chrutvovāca sa munis tuṣṭo 'ham amunā tava |
prāṇiṣv abhayadānena tad vṛṇīṣvepsitaṃ varam || 46 ||
[Analyze grammar]

ity uktas tena muninā kālajñaḥ sa nṛpo 'bhyadhāt |
tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām || 47 ||
[Analyze grammar]

ity arthitavate so 'smai rājñe snānagatāṃ muniḥ |
apsaraḥsaṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām || 48 ||
[Analyze grammar]

tataḥ kṛtavivāhas tāṃ munibhāryāprasādhitām |
kṛtānuyātrām udbāṣpais tāpasair ā nijāśramāt || 49 ||
[Analyze grammar]

indīvaraprabhāṃ bhāryām ādāyāruhya vājinam |
candrāvalokas tarasā pratasthe sa tato nṛpaḥ || 50 ||
[Analyze grammar]

gacchataś cāsya vitataṃ dṛṣṭvā taddinaceṣṭitam |
raviḥ khinna ivāstādrim astake samupāviśat || 51 ||
[Analyze grammar]

dadṛśe mṛganetrā ca kramād udriktamanmathā |
dhvāntanīlapaṭacchannarūpā rātryabhisārikā || 52 ||
[Analyze grammar]

tasmin kāle pathi prāpa sa rājāśvatthapādapam |
sajjanāśayasusvacchavāpījalataṭasthitam || 53 ||
[Analyze grammar]

śākhāpattraughasaṃchannaśādvalaśyāmalasthalam |
dṛṣṭvā ca taṃ vasāmīha rātrim ity akarod dhṛdi || 54 ||
[Analyze grammar]

tato 'vatīrya turagād dattvā tasmai tṛṇodakam |
viśramya puline vāpyā upayuktāmbumārutaḥ || 55 ||
[Analyze grammar]

muniputrikayā sārdhaṃ tayā tasya taros tale |
priyayā puṣpaśayyāyāṃ saṃviveśa sa bhūpatiḥ || 56 ||
[Analyze grammar]

tatkṣaṇaṃ ca samākramya timirāṃśukahāriṇā |
sarāgam ānanaṃ prācyāś cucumbe śaśalakṣmaṇā || 57 ||
[Analyze grammar]

virejuś candrakiraṇaiḥ samāśliṣya prasāritāḥ |
vītamānāvakāśāś cāśeṣā vitamaso diśaḥ || 58 ||
[Analyze grammar]

atrāntare latāgulmavivaraprasṛtaiḥ karaiḥ |
aindavai ratnadīpābhais tarumūle vibhāsite || 59 ||
[Analyze grammar]

so 'pi rājā siṣeve tām āśliṣyendīvaraprabhām |
navasaṃgamasotkaṇṭhasarasaṃ suratotsavam || 60 ||
[Analyze grammar]

visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva |
akhaṇḍayac ca daśanair mugdhabhāvam ivādharam || 61 ||
[Analyze grammar]

racayāmāsa kucayor yauvanadvipakumbhayoḥ |
karajakṣatasadratnanavanakṣatramālikām || 62 ||
[Analyze grammar]

mukhaṃ kapolau nayane muhuḥ paricucumba ca |
lāvaṇyāmṛtaniḥṣyandam āpibann iva sarvataḥ || 63 ||
[Analyze grammar]

itthan nidhuvanakrīḍāsukhena sa tayā saha |
nināya kāntayā tatra rājā kṣaṇam iva kṣapām || 64 ||
[Analyze grammar]

prātaś ca muktaśayanaḥ sāṃdhyasyānantaraṃ vidheḥ |
svasainyāvāptaye yātum unmukho 'bhūd vadhūsakhaḥ || 65 ||
[Analyze grammar]

tāvac ca naktaṃ luptābjakhaṇḍaśobhaṃ niśāpatim |
bhiyevāstādrikuharapralīnaṃ dhvastatejasam || 66 ||
[Analyze grammar]

hantukāma iva krodhād ātāmratararociṣi |
prasāritakarotkṣiptamaṇḍalāgre vivasvati || 67 ||
[Analyze grammar]

akasmād ājagāmātra vidyutpiṅgaśiroruhaḥ |
kajjalaśyāmalaḥ kālameghābho brahmarākṣasaḥ || 68 ||
[Analyze grammar]

antramālākṛtottaṃsaḥ keśayajñopavītabhṛt |
khādan naraśiromāṃsaṃ kapālena pibann asṛk || 69 ||
[Analyze grammar]

so 'ṭṭahāsaṃ vimucyograṃ mukhenāgniṃ vaman krudhā |
daṃṣṭrākarālo rājānaṃ bhartsayan nijagāda tam || 70 ||
[Analyze grammar]

pāpa jvālāmukhaṃ nāma viddhi māṃ brahmarākṣasam |
nivāsaś caiṣa me 'śvattho devair api na laṅghyate || 71 ||
[Analyze grammar]

so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha |
rātricaryāgatasyādya tad bhuṅkṣvāvinayāt phalam || 72 ||
[Analyze grammar]

eṣo 'haṃ te durācāra kāmopahatacetasaḥ |
utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam || 73 ||
[Analyze grammar]

tac chrutvaiva tathā ghoraṃ tam avadhyam avekṣya ca |
trastāṅganaḥ savinayaṃ bhayāt pratyabravīn nṛpaḥ || 74 ||
[Analyze grammar]

ajānatāparāddhaṃ yan mayā te tat kṣamasva me |
tavāham āśrame hy asminn atithiḥ śaraṇāśritaḥ || 75 ||
[Analyze grammar]

dāsyāmi cepsitaṃ tubhyam ānīya puruṣaṃ paśum |
yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja || 76 ||
[Analyze grammar]

iti rājño vacaḥ śrutvā śāntaḥ sa brahmarāksasaḥ |
astu ko doṣa ity anto vicintyaivam abhāṣata || 77 ||
[Analyze grammar]

yaḥ saptavarṣadeśyo 'pi mahāsattvo vivekavān |
tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ || 78 ||
[Analyze grammar]

hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā |
avaṣṭabhyātisudṛḍhaṃ saṃniveśya mahītale || 79 ||
[Analyze grammar]

tādṛśaṃ puruṣaṃ mahyam upahārīkaroṣi cet |
svayaṃ khaḍgaprahāreṇa hatvā saptadināntare || 80 ||
[Analyze grammar]

tat te kṣamiṣye nyakkāram anyathā tu mahīpate |
sadyo vināśayiṣyāmi tvām ahaṃ saparicchadam || 81 ||
[Analyze grammar]

śrutvaitat sa bhayād rājā pratipede tatheti tat |
tirobabhūva ca brahmarākṣasaḥ so 'pi tat kṣaṇam || 82 ||
[Analyze grammar]

atha candrāvaloko 'sau rājā sendīvaraprabhaḥ |
hayārūḍhas tataḥ prāyāt sainyaṃ cinvan sudurmanāḥ || 83 ||
[Analyze grammar]

aho ahaṃ mṛgayayā madanena ca mohitaḥ |
gataḥ pāṇḍur ivākāṇḍe vināśaṃ bata bāliśaḥ || 84 ||
[Analyze grammar]

prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ |
tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim || 85 ||
[Analyze grammar]

iti dhyāyan sa ca prāpa svasainyaṃ cinvad āgatam |
tadyuktaś ca sadāraḥ svaṃ citrakūṭam agāt puram || 86 ||
[Analyze grammar]

tatra tasyocitāṃ bhāryāprāptiṃ vīkṣya kṛtotsave |
rāṣṭre 'ntargataduḥkhasya dinaśeṣo jagāma saḥ || 87 ||
[Analyze grammar]

dvitīye 'hni rahaḥ sarvaṃ svavṛttāntaṃ śaśaṃsa saḥ |
mantribhyas teṣu caikas taṃ mantrī sumatir abravīt || 88 ||
[Analyze grammar]

viṣādo deva te mā bhūd upahāraṃ hi tādṛśam |
āneṣyāmy aham anviṣya bahvāścaryā hi medinī || 89 ||
[Analyze grammar]

evam āśvāsya rājānaṃ sa sauvarṇīm akārayat |
mantrī saptābdadeśīyabālakapratimāṃ drutam || 90 ||
[Analyze grammar]

ratnair alaṃkṛtāṃ tāṃ ca kṛtvā karṇirathārpitām |
bhrāmayāmāsa nagaragrāmaghoṣeṣv itas tataḥ || 91 ||
[Analyze grammar]

yaḥ saptavarṣadeśīyaḥ svecchayā vipraputrakaḥ |
dadāti sarvasattvārtham ātmānaṃ brahmarakṣase || 92 ||
[Analyze grammar]

upahārāya sattvastho mātāpitror anujñayā |
hanyamānaś ca yas tābhyāṃ hastapāde pragṛhyate || 93 ||
[Analyze grammar]

tasmai grāmaśatopetāṃ hemaratnamayīm imām |
dadāti pratimāṃ rājā pitror upacikīrṣave || 94 ||
[Analyze grammar]

iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ |
paṭahodghoṣaṇāṃ mantrī so 'gre 'jasram adāpayat || 95 ||
[Analyze grammar]

tāvac chrutvā tad ekasminn agrahāre dvijārbhakaḥ |
ko'pi saptābdadeśīyo 'py atidhīro 'dbhutākṛtiḥ || 96 ||
[Analyze grammar]

pūrvābhyāsena bālye 'pi sadā parahite rataḥ |
prajāpuṇyaparīpāka iva sākāratāṃ gataḥ || 97 ||
[Analyze grammar]

uvācodghoṣakān etya yuṣmadarthe dadāmy aham |
ātmānaṃ pitarau gatvā bodhayitvābhyupaimi ca || 98 ||
[Analyze grammar]

ity ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ |
gatvā gṛhaṃ jagāda svau pitarau racitāñjaliḥ || 99 ||
[Analyze grammar]

dadāmi sarvasattvārthaṃ deham etaṃ vinaśvaram |
tan mām abhyanujānītaṃ hatāṃ cāpadam ātmanaḥ || 100 ||
[Analyze grammar]

ātmapratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām |
hemaratnamayīṃ rājñā dattāṃ grāmaśatānvitām || 101 ||
[Analyze grammar]

evaṃ me yuṣmadānṛṇyaṃ parārthaś caiva sidhyati |
yuvāṃ ca dhvastadāridryau bahūn putrān avāpsyathaḥ || 102 ||
[Analyze grammar]

ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ |
kim etad bhāṣase putra vātena kṣubhito 'si kim || 103 ||
[Analyze grammar]

kiṃ vā grahagṛhīto 'si pralapasy anyathā katham |
ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ || 104 ||
[Analyze grammar]

etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ |
na buddhimohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ || 105 ||
[Analyze grammar]

avācyāśucisaṃpūrṇam utpattyaiva sugupsitam |
duḥkhakṣetraṃ vināśy eva śarīram acirād idam || 106 ||
[Analyze grammar]

tad etenātyasāreṇa sukṛtaṃ yad upārjyate |
tad eva sāraṃ saṃsāre kṛtabuddhibhir ucyate || 107 ||
[Analyze grammar]

sarvabhūtopakārāc ca kim anyat sukṛtaṃ param |
tatrāpi pitror bhaktiś cet kiṃ dehād dṛśyate phalam || 108 ||
[Analyze grammar]

ityādivākyaiḥ sa śiśuḥ śocantau dṛḍhaniścayaḥ |
tāv aṅgīkārayāmāsa pitarau svamanīṣitam || 109 ||
[Analyze grammar]

gatvā ca rājabhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm |
ānīya pradadau tābhyāṃ sagrāmaśataśāsanām || 110 ||
[Analyze grammar]

tataḥ kṛtvāgrato rājabhṛtyāṃs tān eva sa drutam |
pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛpāntikam || 111 ||
[Analyze grammar]

tatra candrāvalokas taṃ vīkṣyākhaṇḍitatejasam |
rakṣāratnam iva prāptaṃ bālaṃ rājā nananda saḥ || 112 ||
[Analyze grammar]

āropya gajapṛṣṭaṃ ca racitasragvilepanam |
nīnāya taṃ sapitṛkaṃ ketanaṃ brahmarakṣasaḥ || 113 ||
[Analyze grammar]

tatra maṇḍalam ālikhya tasyāśvatthasya pārśvataḥ |
vihitocitapūjena hute vahnau purodhasā || 114 ||
[Analyze grammar]

āvirbabhūva muktāṭṭahāsaḥ so 'dhyayanaṃ paṭhan |
ghūrṇan raktāsavakṣībo jṛmbhamāṇo muhuḥ śvasan || 115 ||
[Analyze grammar]

jvalannetro diśaḥ kurvan dehacchāyāndhakāritāḥ |
jvālāmukho mahāraudradarśano brahmarākṣasaḥ || 116 ||
[Analyze grammar]

tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛpaḥ |
naropahāro bhagavann ānītaḥ sa mayā tava || 117 ||
[Analyze grammar]

saptamo divasaś cādya pratijñātasya so 'sya te |
tat prasīda gṛhāṇaitam upahāraṃ yathāvidhi || 118 ||
[Analyze grammar]

iti rāñjārthito viprakumāraṃ brahmarākṣasaḥ |
sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan || 119 ||
[Analyze grammar]

tat kṣaṇaṃ sa mahāsattvo bālo hṛṣyann acintayat |
svadehadānenānena sukṛtaṃ yan mayārjitam || 120 ||
[Analyze grammar]

tena mā bhūn mama svargo mokṣo vā nirupakriyaḥ |
bhūyāt tu me parārthāya deho janmani janmani || 121 ||
[Analyze grammar]

iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt |
vimānaiḥ surasaṃghānāṃ puṣpavṛṣṭimucāṃ nabhaḥ || 122 ||
[Analyze grammar]

athāgre prāpitaṃ tasya bālaṃ taṃ brahmarakṣasaḥ |
mātā jagrāha karayoḥ pitā caraṇayos tathā || 123 ||
[Analyze grammar]

tato yāvat tam ākṛṣṭakhaḍgo rājā jighāṃsati |
tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā || 124 ||
[Analyze grammar]

sabrahmarākṣasās tyaktvā svaṃ svaṃ karma savismayāḥ |
racitāñjalayaḥ prahvās tanmukhaprekṣiṇo 'bhavan || 125 ||
[Analyze grammar]

iti vyākhyāya vetālo vicitrasarasāṃ kathām |
taṃ trivikramasenaṃ sa nijagāda nṛpaṃ punaḥ || 126 ||
[Analyze grammar]

tad brūhi rājan ko hetur yat tena hasitaṃ tadā |
bālenaitādṛśe 'py asmin prāṇāntasamaye 'py aho || 127 ||
[Analyze grammar]

kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi |
jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati || 128 ||
[Analyze grammar]

iti vetālataḥ śrutvā sa rājā pratyuvāca tam |
śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā || 129 ||
[Analyze grammar]

yo nāma durbalo jantuḥ sa bhaye pratyupasthite |
krandati prāṇahetoḥ svaṃ pitaraṃ mātaraṃ tathā || 130 ||
[Analyze grammar]

tadvyapāye ca rājānam ārtatrāṇāya nirmitam |
tadalābhe 'pi yady atra yathāsaṃbhavi daivatam || 131 ||
[Analyze grammar]

tasya tv ekastham apy etat sarvaṃ saṃjātam anyathā |
pitṛbhyāṃ hastapādaṃ hi ruddhaṃ tasyārthatṛṣṇayā || 132 ||
[Analyze grammar]

rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ |
daivataṃ tatra yad brahmarakṣas tat tasya bhakṣakam || 133 ||
[Analyze grammar]

adhruvasyāntavirasasyādhivyādhikṣatasya ca |
dehasyārthe vimūḍhānāṃ teṣām īdṛg viḍambanā || 134 ||
[Analyze grammar]

brahmendraviṣṇurudrādyā yatrāvaśyaṃ vināśinaḥ |
tatraiṣām īdṛśī kāpi śarīrasthairyavāsanā || 135 ||
[Analyze grammar]

etat tan mohavaicitryaṃ dṛṣṭvā matvā ca vāñchitam |
siddham āścaryaharṣābhyāṃ sa jahāsa dvijārbhakaḥ || 136 ||
[Analyze grammar]

ity uktvā viratasya tasya nṛpater aṃsāt sa bhūyo 'pi tad vetālo jhagiti svakaṃ padam agād antarhito māyayā |
rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād akṣobhyaṃ hṛdayaṃ bateha mahatām ambhonidhīnām iva || 137 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 27

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: