Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 22

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ |
sa trivikramasenas tam ādāyodacalat punaḥ || 1 ||
[Analyze grammar]

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsapṛṣṭhagaḥ |
jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu || 2 ||
[Analyze grammar]

abhūn nepālaviṣaye nāmnā śivapuraṃ puram |
yathārthanāmā tatrāsīd yaśaḥketuḥ purā nṛpaḥ || 3 ||
[Analyze grammar]

sa mantriṇi nyasya bharaṃ prajñāsāgarasaṃjñake |
candraprabhākhyayā devyā sārdhaṃ bhogān asevata || 4 ||
[Analyze grammar]

kālena tasyāṃ devyāṃ ca tasyājāyata kanyakā |
rājñaḥ śaśiprabhā nāma jagannetraśaśiprabhā || 5 ||
[Analyze grammar]

krameṇa yauvanasthā sā madhumāse kadācana |
yayau yātrotsavaṃ draṣṭum udyānaṃ saparicchadā || 6 ||
[Analyze grammar]

tatraikadeśe 'paśyat tāṃ kusumāvacayodyatām |
utkṣiptabāhulatikālakṣitaikapayodharām || 7 ||
[Analyze grammar]

prasūnavṛntavigalatsaṃdaṃśakaraśobhinīm |
āḍhyaputro manaḥsvāmī nāma yātrāgato dvijaḥ || 8 ||
[Analyze grammar]

sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā |
manaḥsvāmy api naivābhūt svāmī madanamohitaḥ || 9 ||
[Analyze grammar]

mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manobhuvaḥ |
vasantasaṃbhṛtānīha puṣpāṇy uccinute svayam || 10 ||
[Analyze grammar]

kiṃ vārcayitukāmeyaṃ mādhavaṃ vanadevatā |
iti saṃcintayantaṃ taṃ sāpy apaśyan nṛpātmajā || 11 ||
[Analyze grammar]

dṛṣṭamātre ca sā tasmin sāṅge nava iva smare |
na puṣpāṇi na cāṅgāni sotkā nātmānam asmarat || 12 ||
[Analyze grammar]

ity anyonanavapremasarasau yāvad atra tau |
tiṣṭhatas tāvad udabhūd dhāhāheti mahāravaḥ || 13 ||
[Analyze grammar]

kim etad iti cotkṣiptakaṃdharaṃ paśyatos tayoḥ |
āyād atropalabdhānyagajagandhotthayā ruṣā || 14 ||
[Analyze grammar]

bhagnālāno vinirgatya matto mārgadrumān rujan |
patitādhorano dhāvaṃl lambamānāṅkuśaḥ karī || 15 ||
[Analyze grammar]

tataḥ parijane trastavidrute tāṃ sasaṃbhramam |
rājaputrīṃ pradhāvyaiva dorbhyām utkṣipya caikakām || 16 ||
[Analyze grammar]

aṅgaiḥ kiṃcit kṛtāśleṣāṃ bhayaprematrapākulām |
nināya sa manaḥsvāmī sudūraṃ gajagocarāt || 17 ||
[Analyze grammar]

athāgataiḥ parijanaiḥ stuvadbhis taṃ dvijottamam |
muhur vivṛtya paśyantī sā ninye nijamandiram || 18 ||
[Analyze grammar]

tatra tasthau tam evārtā smarantī prāṇadāyinam |
smarāgnipuṭapākena pacyamānā divāniśam || 19 ||
[Analyze grammar]

so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan |
svāntaḥpurapraviṣṭāṃ tāṃ dṛṣṭvā sotko vyacintayat || 20 ||
[Analyze grammar]

naitāṃ vinādhunā sthātuṃ jīvituṃ vāham utsahe |
tan me śrīmūladevo 'tra dhūrthaḥ siddho gurur gatiḥ || 21 ||
[Analyze grammar]

iti saṃcintya katham apy asminn avasite dine |
prato yayau guros tasya mūladevasya so 'ntikam || 22 ||
[Analyze grammar]

dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam |
siddhamāyādbhutapathaṃ saśarīram ivāmbaram || 23 ||
[Analyze grammar]

nyavedayac ca tat tasmai praṇamya svamanīṣitam |
so 'pi sādhayituṃ tasya pratipede vihasya tat || 24 ||
[Analyze grammar]

tataḥ sa yogagulikāṃ kṣiptvā dhūrtapatir mukhe |
mūladevo vyadhād vṛddhabrāhmaṇākṛtim ātmanaḥ || 25 ||
[Analyze grammar]

dvitīyāṃ gulikāṃ dattvā mukhakṣepyāṃ cakāra ca |
sukāntakanyakārūpaṃ taṃ manaḥsvāminaṃ dvijam || 26 ||
[Analyze grammar]

tadrūpaṃ taṃ samādāya gatvā dhūrtādhipo 'tha saḥ |
tatpriyājanakaṃ bhūpam āsthāne taṃ vyajijñapat || 27 ||
[Analyze grammar]

rājann eko 'sti me putraḥ kanyā dūrāc ca tatkṛte |
mayaiṣā yācitānītā sa ca kvāpi gato 'dhunā || 28 ||
[Analyze grammar]

tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā |
ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā || 29 ||
[Analyze grammar]

tac chrutvā śāpabhītyā ca pratipadya sa bhūpatiḥ |
sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām || 30 ||
[Analyze grammar]

jagāda caitāṃ putrīmāṃ kanyāṃ rakṣeḥ svamandire |
svapārśva eva cāhāraṃ śayyāṃ cāsyāḥ prakalpayeḥ || 31 ||
[Analyze grammar]

iti pitroktayā ninye kanyārūpas tatheti saḥ |
antaḥpuraṃ manaḥsvāmī rājaputryā tayā nijam || 32 ||
[Analyze grammar]

yathāruci tato yāte muladeve dvijākṛtau |
kanyārūpaḥ sa tatrāsīn manaḥsvāmī priyāntike || 33 ||
[Analyze grammar]

dinaiś ca tāṃ sakhīprītivisrambhaṃ samyagāgatām |
ekadā virahakṣāmāṃ śayanīyaluṭhattanum || 34 ||
[Analyze grammar]

rātrau raho rājasutām āsannaśayanasthitaḥ |
kanyārūpapraticchanno manaḥsvāmī sa pṛṣṭavān || 35 ||
[Analyze grammar]

sakhi kiṃ pāṇḍuracchāyā kṣīyamāṇā dine dine |
kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe || 36 ||
[Analyze grammar]

brūhi me ko hy aviśvāsaḥ snigdhamugdhe sakhījane |
idānīṃ naiva bhokṣye 'haṃ na vadiṣyasi cen mama || 37 ||
[Analyze grammar]

tac chrutvā sā viniḥśvasya śanai rājasutābravīt |
kiṃ me tvayy apy aviśvāsaḥ śṛṇu tat sakhi vacmi te || 38 ||
[Analyze grammar]

ekadāhaṃ madhūdyānayātrāṃ draṣṭuṃ gatābhavam |
tatrāpaśyaṃ ca subhagaṃ kaṃcid brāhmaṇaputrakam || 39 ||
[Analyze grammar]

himamuktendusaśrīkaṃ darśanoddīpitasmaram |
madhumāsam ivālokakrīḍālaṃkṛtakānanam || 40 ||
[Analyze grammar]

cakorāyitum ete ca pravṛtte yāvad unmukhe |
tanmukhendudyutisudhāpāyinī me vilocane || 41 ||
[Analyze grammar]

tāvat sravanmadajalas tatrākasmān nirargalaḥ |
akālakālameghābho garjann āgān mahāgajaḥ || 42 ||
[Analyze grammar]

tatsaṃbhramāt parijane naṣṭe 'haṃ bhayavihvalā |
utkṣipya vipraputreṇa nītā tenaiva dūrataḥ || 43 ||
[Analyze grammar]

śrīkhaṇḍenānulipteva sikteva sudhayā tathā |
ahaṃ tadaṅgasparśena na jāne kāṃ daśām agām || 44 ||
[Analyze grammar]

kṣanāc ca parivāreṇa militenāvaśā tataḥ |
ihānītāsmi nikṣiptā svargād iva bhuvas tale || 45 ||
[Analyze grammar]

tadāprabhṛti saṃkalpais tais taiḥ kalpitasaṃgamam |
paśyāmi taṃ prabuddhāpi pārśvasthaṃ prāṇadaṃ patim || 46 ||
[Analyze grammar]

suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam |
tyājayantaṃ haṭhāl lajjāṃ cumbanāliṅganādhibhiḥ || 47 ||
[Analyze grammar]

na ca prāpnomy abhavyā tannāmādyajñānamohitā |
tad evaṃ māṃ dahaty eṣa prāṇeśavirahānalaḥ || 48 ||
[Analyze grammar]

iti vāksudhayā tasyāḥ pūrṇasvaśravaṇodaraḥ |
sānandaḥ sa manaḥsvāmī viprakanyāvapurdharaḥ || 49 ||
[Analyze grammar]

kṛtārthamānī matvā taṃ kālam ātmaprakāśane |
svarūpaṃ prakaṭīcakre niṣkṛṣya gulikāṃ mukhāt || 50 ||
[Analyze grammar]

jagāda ca vilolākṣi so 'ham evaiṣa yas tvayā |
udyāne darśanakrīto nīto nirvyājadāsatām || 51 ||
[Analyze grammar]

tvat saṃstavakṣaṇabhraṃśāt kleśaṃ taṃ cāptavān aham |
yasyaiṣaḥ pariṇāmo me kanyārūpagraho 'bhavat || 52 ||
[Analyze grammar]

tasmāt saphalayaitāṃ me visoḍhāṃ virahavyathām |
ātmanaś ca na tanvaṅgi kṣamate 'taḥ paraṃ smaraḥ || 53 ||
[Analyze grammar]

evaṃ vadantaṃ sahasā prāṇeśaṃ taṃ vilokya sā |
āsīd rājasutā kṣipraṃ snehāścaryatrapākulā || 54 ||
[Analyze grammar]

athātyautsukyanirvṛttagāndharvodvāhayos tayoḥ |
premṇas tasya mato yādṛk tādṛśo 'bhūd ratotsavaḥ || 55 ||
[Analyze grammar]

tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvirūpabhṛt |
divā sagulikāḥ kanyā rātrāv agulikāḥ pumān || 56 ||
[Analyze grammar]

gateṣv atha dineṣv atra yaśaḥketor mahīpateḥ |
mṛgāṅkadattasaṃjñena svaśuryeṇa nijā sutā || 57 ||
[Analyze grammar]

dattā mṛgāṅkavatyākhyā mahārhavibhavottarā |
dvijātaye mahāmantriprajñāsāgarasūnave || 58 ||
[Analyze grammar]

tasmin mātulaputryāḥ sā rājaputrī śaśiprabhā |
vivāhe mātulagṛhaṃ taj jagāma nimantritā || 59 ||
[Analyze grammar]

tayā saha yayau so 'pi kanyakāparivārayā |
vipraputro manaḥsvāmī kāntakanyāsvarūpadhṛt || 60 ||
[Analyze grammar]

tatra taṃ kanyakārūpadharaṃ mantrisuto 'tha saḥ |
dṛṣṭvā kila smaravyādhagāḍhabāṇāhato 'bhavat || 61 ||
[Analyze grammar]

tato muṣitacittaḥ saṃs tayā kapaṭakanyayā |
yayau mantrisutaḥ śūnyaṃ svagṛhaṃ svavadhūsakhaḥ || 62 ||
[Analyze grammar]

tatra tanmukhalāvanyadhyānāsakto jagāma saḥ |
tīvrarāgamahāvyāladaṣṭo moham aśaṅkitam || 63 ||
[Analyze grammar]

kim etad iti saṃbhrānte jane tatrotsavojjhite |
tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā || 64 ||
[Analyze grammar]

tena cāśvāsyamāno 'pi pitrā mohāt prabudhya saḥ |
pralapann iva sonmādam ujjagāra manogatam || 65 ||
[Analyze grammar]

asvādhīnaṃ ca taṃ matvā tat pitary ativihvale |
tasmin rājāpi tad buddhvā tatraiva samupāyayau || 66 ||
[Analyze grammar]

sa taṃ dṛṣṭvā jhaṭity eva gāḍhābhiṣvaṅgato gatam |
saptamīṃ madanāvasthāṃ jagāda prakṛtīr nṛpaḥ || 67 ||
[Analyze grammar]

kathaṃ brāhmaṇanikṣepaḥ kanyā sāsmai pradīyate |
tayā vinā ca niyataṃ paścimām ety asau daśām || 68 ||
[Analyze grammar]

asmin naṣṭe pitāsyaiṣo mama mantrī vinaṅkṣyati |
etannāśe rājyanāśas tad iha brūta kā gatiḥ || 69 ||
[Analyze grammar]

ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan |
rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharmarakṣaṇam || 70 ||
[Analyze grammar]

mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ |
mantrināśe mūlanāśād rakṣyā dharmakṣatir dhruvam || 71 ||
[Analyze grammar]

pāpaṃ ca syād dvijasyāsya sasūnor mantriṇo vadhāt |
tasmād rakṣyo 'yam āsanno 'vaśyaṃ te dharmaviplavaḥ || 72 ||
[Analyze grammar]

dātavyā mantriputrāya vipranyastā kumārikā |
kālāntarāgate vipre kruddhe pratividhāsyate || 73 ||
[Analyze grammar]

evam uktaḥ prakṛtibhis tatheti pratyapadyata |
sa rājā mantriputrāya dātuṃ tāṃ kūṭakanyakām || 74 ||
[Analyze grammar]

ānītaś ca sa niścitya lagnaṃ rājasutāgṛhāt |
kanyārūpo manaḥsvāmī taṃ jagāda mahīpatim || 75 ||
[Analyze grammar]

anyenānyārtham ānītām anyasmai māṃ dadāsi cet |
kāmaṃ tad astu rājā tvaṃ dharmādharmau tavādya tau || 76 ||
[Analyze grammar]

ahaṃ vivāham icchāmi samayenedṛśena tu |
ekaśayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt || 77 ||
[Analyze grammar]

yāvat tīrthāni ṣaṇmāsān paribhramya sa nāgataḥ |
evaṃ na cet kṛttajihvāṃ dantair jānīhi māṃ mṛtām || 78 ||
[Analyze grammar]

ity ukte samaye tena yūnā kanyāvapurbhṛtā |
rājñā sa bodhitaḥ prāpa nirvṛttiṃ mantriputrakaḥ || 79 ||
[Analyze grammar]

tatheti pratipadyaitat kṛtvodvāhaṃ kilāśu tam |
ekasmin sthāpayitvā ca vāsake te surakṣite || 80 ||
[Analyze grammar]

tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭavadhūṃ ca tām |
jagāma tīrthayātrāyai mūḍaḥ kāntāpriyecchayā || 81 ||
[Analyze grammar]

sa covāsa manaḥsvāmī strīrūpo 'tra tayā saha |
mṛgāṅkavatyekagṛhe samānaśayanāsanaḥ || 82 ||
[Analyze grammar]

tathā sthitaṃ kadācit taṃ sā mṛgāṅkavatī niśi |
śayyāgṛhe raho 'vādīd bahiḥsupte paricchade || 83 ||
[Analyze grammar]

kathāṃ kāṃcit tvam ākhyāhi nidrā nāsti hi me sakhi |
tac chrutvākathayat so 'syai strīrūpas tāṃ kathāṃ yuvā || 84 ||
[Analyze grammar]

yatrelākhyasya rājarṣeḥ sūryavaṃśabhuvaḥ purā |
prāptasya gaurīśāpena strītvaṃ viśvaikamohanam || 85 ||
[Analyze grammar]

anyonyadarśanaprītyā devodyānavanāntare |
abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ || 86 ||
[Analyze grammar]

tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ |
tad evaṃ devatādeśān mantrauṣadhavaśena vā || 87 ||
[Analyze grammar]

puruṣaḥ strī kadācit syāt strī vā jātu pumān bhavet |
bhavanti caivaṃ saṃyogāḥ kāmajā mahatām api || 88 ||
[Analyze grammar]

śrutvaitat taruṇī mugdhā vivāhaproṣitānukā |
sā mṛgāṅkavatī smāha viśvastā sahavāsataḥ || 89 ||
[Analyze grammar]

śrutvaitāṃ me kathām etad aṅgaṃ simisimāyate |
hṛdayaṃ sīdatīvedaṃ tad etat sakhi kiṃ vada || 90 ||
[Analyze grammar]

tac chrutvā so 'ṅganārūpo vipraḥ puna uvāca tām |
etāni kāmacihnāni nanv apūrvāṇi te sakhi || 91 ||
[Analyze grammar]

mayaitāny anubhūtāni nigūhe na hy ahaṃ tava |
iti tenoditāvādīt sā mṛgāṅkavatī śanaiḥ || 92 ||
[Analyze grammar]

sakhi prāṇasamā tvaṃ me tat kālajñā na vacmi kim |
api puṃsaḥ praveśaḥ syād upāyena hi kenacit || 93 ||
[Analyze grammar]

evam uktavatīm etāṃ sa ca labdhāśayas tadā |
prāha dhūrtapateḥ śiṣyo yady evaṃ tad vadāmi te || 94 ||
[Analyze grammar]

vaiṣṇavo 'sti prasādo me yenāhaṃ svecchayā niśi |
puruṣaḥ syāṃ tad eṣo 'dya bhavāmi tvatkṛte pumān || 95 ||
[Analyze grammar]

ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt |
yauvanoddāmam ātmānaṃ tasyai kāntam adarśayat || 96 ||
[Analyze grammar]

tataḥ kathitavisrambhaḥ sarvasvagatayantraṇaḥ |
kālocitarasaḥ ko'pi tayor āsīd ratotsavaḥ || 97 ||
[Analyze grammar]

atha tatra tayā sākaṃ sa mantrisutabhāryayā |
tasthau dvijo divā nārī rātrau ca puruṣo bhavan || 98 ||
[Analyze grammar]

āsannāgamanaṃ taṃ ca buddhvā mantrisutaṃ dinaiḥ |
tām ādāya niśi svairaṃ palāyya sa yayau tataḥ || 99 ||
[Analyze grammar]

etasmiṃś ca kathāsaṃdhau mūladevaḥ sa tadguruḥ |
buddhvā tad akhilaṃ bhūtvā bhūyo vṛddhadvijākṛtiḥ || 100 ||
[Analyze grammar]

śaśinānugataḥ sakhyā taruṇadvijarūpiṇā |
āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt || 101 ||
[Analyze grammar]

ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti |
tataḥ saṃmantrya sa nṛpaḥ śāpabhītas tam abhyadhāt || 102 ||
[Analyze grammar]

brahman na jāne kva gatā sā snuṣā te kṣamasva tat |
aparādhāt sutasyārthe dadāmi svasutāṃ tava || 103 ||
[Analyze grammar]

ity uktvā dhūrtarājaṃ taṃ kṛtakakrodhaniṣṭhuram |
vibruvāṇaṃ jaradviprarūpaṃ prārthya sa bhūpatiḥ || 104 ||
[Analyze grammar]

tatsakhye kṛtatatputravyapadeśāya tāṃ dadau |
tanayāṃ śaśine tasmai yathāvidhi śaśiprabhām || 105 ||
[Analyze grammar]

tataḥ sa mūladevas tau yathābhūtau vadhūvarau |
ādāya svāspadaṃ prāyād rājārtheṣv akṛtaspṛhaḥ || 106 ||
[Analyze grammar]

tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān |
vivādo mūladevāgre śaśinas tasya cobhayoḥ || 107 ||
[Analyze grammar]

manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā |
kanyaiva hi mayodūḍā prāg asau gurvanugrahāt || 108 ||
[Analyze grammar]

śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama |
agnisākṣikam eṣā hi pitrā me pratipāditā || 109 ||
[Analyze grammar]

evaṃ māyābalaprāptarājaputrīnimittataḥ |
vivādāsaktayor nāsīt paricchedas tayor dvayoḥ || 110 ||
[Analyze grammar]

tad rājaṃs tvaṃ mama brūhi tāvat kasyopapadyate |
bhāryā sā saṃśayaṃ chindhi pūrvoktaḥ samayo 'sti te || 111 ||
[Analyze grammar]

manye śaśina evāsau bhāryā nyāyyā nṛpātmajā |
yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā || 112 ||
[Analyze grammar]

manaḥsvāmī tu tāṃ bheje cauryād gāndharvadharmataḥ |
caurasya tu parasveṣu svatvaṃ nyāyyaṃ na jātu cit || 113 ||
[Analyze grammar]

iti tasya vaco niśamya rājño vetālaḥ sa yayau punas tad eva |
sahasaiva tad aṃsataḥ svadhāma kṣitipaḥ so 'pi tam anviyāya tūrṇam || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 22

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: