Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 21

sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ |
bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhūpatiḥ || 1 ||
[Analyze grammar]

prasthitaṃ ca tam urvīśaṃ sa vetālo 'bhyadhāt punaḥ |
rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu || 2 ||
[Analyze grammar]

asty ayodhyeti nagarī rājadhānī babhūva yā |
rakṣaḥkulakṛtāntasya rāmarūpasya śārṅgiṇaḥ || 3 ||
[Analyze grammar]

tasyāṃ rājābhavad vīraketur nāma rarakṣa yaḥ |
kṣoṇīm imāṃ mahābāhuḥ prākāro nagarīm iva || 4 ||
[Analyze grammar]

tasmin mahīpatāv asyāṃ puryām eko mahāvaṇik |
ratnadattābhidhāno 'bhūd vaṇiṅnīvahanāyakaḥ || 5 ||
[Analyze grammar]

nandayantyabhidhānāyāṃ patnyāṃ tasyodapadyata |
sutā ratnavatī nāma devatārādhanārjitā || 6 ||
[Analyze grammar]

sā ca tasya pitur veśmany avardhata manasvinī |
rūpalāvaṇyavinayaiḥ sahaiva sahajair guṇaiḥ || 7 ||
[Analyze grammar]

yauvanasthāṃ ca tāṃ tasmād ratnadattān na kevalam |
mahānto vaṇijo yāvad rājāno 'pi yayācire || 8 ||
[Analyze grammar]

sā tu puṃdveṣiṇī naicchad bhartāram api vāsavam |
prāṇatyāgodyatā sehe na vivāhakathām api || 9 ||
[Analyze grammar]

tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalyaduḥsthitaḥ |
sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe || 10 ||
[Analyze grammar]

atrāntare sadā caurair muṣyamāṇāḥ kilākhilāḥ |
saṃbhūyātra nṛpaṃ paurā vīraketuṃ vyajijñapan || 11 ||
[Analyze grammar]

nityaṃ muṣyāmahe caurai rātrau rātrāv iha prabho |
lakṣyante te ca nāsmābhis tad devo vettu yat param || 12 ||
[Analyze grammar]

iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm |
taskarānveṣaṇe channān ādiśad ratrirakṣakān || 13 ||
[Analyze grammar]

te 'pi prāpur na yac caurān purī sāmuṣyataiva ca |
tadaikadā svayaṃ rājā niśi svairaṃ viniryayau || 14 ||
[Analyze grammar]

ekākī cāttaśastro 'tra bhraman so 'paśyad ekataḥ |
ekaṃ prākārapṛṣṭena yāntaṃ kam api pūruṣam || 15 ||
[Analyze grammar]

niḥśabdapadavinyāsavicitragatikauśalam |
saśaṅkalolanayanaṃ paśyantaṃ pṛṣṭato muhuḥ || 16 ||
[Analyze grammar]

ayaṃ sa nūnaṃ cauro me muṣṇāty ekacaraḥ purīm |
iti matvaiva nikaṭaṃ sa tasyopayayau nṛpaḥ || 17 ||
[Analyze grammar]

tataḥ sa cauro dṛṣṭvā taṃ nṛpaṃ ko 'sīty abhāṣata |
cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam || 18 ||
[Analyze grammar]

so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me suhṛt |
tad ehi madgṛhaṃ tāvan mitrācāraṃ karomi te || 19 ||
[Analyze grammar]

tac chrutvā sa tathety uktvā tenaiva saha bhūpatiḥ |
yayau vanāntardharaṇīkhātāntarvarti tadgṛham || 20 ||
[Analyze grammar]

aśeṣabhogabhogāḍhyaṃ bhāsvaddīpaprakāśitam |
navīnam iva pātālaṃ balirājānadhiṣṭhitam || 21 ||
[Analyze grammar]

tatra praviṣṭe tasmiṃś ca kṛtāsanaparigrahe |
rājñi so 'bhyantaragṛhaṃ praviveśātha taskaraḥ || 22 ||
[Analyze grammar]

tat kṣaṇaṃ ca tam etyaikā dāsī tatrāvadan nṛpam |
mahābhāga praviṣṭas tvam iha mṛtyumukhe katham || 23 ||
[Analyze grammar]

ekacauro hy asau pāpaṃ nirgatyātaḥ kariṣyati |
dhruvaṃ visvāsaghātīti tad itas tvaritaṃ vraja || 24 ||
[Analyze grammar]

ity uktaḥ sa tayā rājā nirgatyaiva tato drutam |
gatvā svarājadhānīṃ ca niśi sainyāny asajjayat || 25 ||
[Analyze grammar]

saṃnaddhasainyaś cāgatya dasyos tasya rurodha tat |
bhūgṛhadvāravivaraṃ rasattūryākulair balaiḥ || 26 ||
[Analyze grammar]

tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ |
maraṇe niścitaś cauraḥ śūro yuddhāya niryayau || 27 ||
[Analyze grammar]

nirgataś ca raṇe cakre parākramam amānuṣam |
karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām || 28 ||
[Analyze grammar]

jahāra ca śirāṃsy eko bhaṭānāṃ khaḍgacarmabhṛt |
tatas taṃ kṣapitānīkam abhyadhāvat svayaṃ nṛpaḥ || 29 ||
[Analyze grammar]

sa tasya khaḍgavidyājño rājā karaṇayuktitaḥ |
hastāj jahāra nistriṃśam atha tāṃ kṣurikām api || 30 ||
[Analyze grammar]

aśastraṃ muktaśastro 'tha bāhuyuddhena taṃ nṛpaḥ |
cauraṃ nihatya dharaṇau sajīvagrāham agrahīt || 31 ||
[Analyze grammar]

nināya taṃ ca saṃyamya sadhanaṃ nagarīṃ nijām |
prātaś cājñāpayat tasya śūlāropaṇanigraham || 32 ||
[Analyze grammar]

nīyamānaṃ ca taṃ vadhyabhūmiṃ cauraṃ saḍiṇḍimam |
dadarśa sā ratnavatī vaṇikkanyātra harmyataḥ || 33 ||
[Analyze grammar]

vraṇitaṃ dhūliliptāṅgam apy etaṃ māramohitā |
dṛṣṭvaiva gatvā pitaraṃ ratnadattam uvāca sā || 34 ||
[Analyze grammar]

vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā |
tan nṛpād rakṣa tātainaṃ na ced enam anu mriye || 35 ||
[Analyze grammar]

tac chrutvā tāṃ pitāvādīt kim idaṃ putri bhāṣase |
yā tvaṃ necchasi bhūpālām api bhartṝn abhīpsataḥ || 36 ||
[Analyze grammar]

sā pāpaṃ taskaram imaṃ vāñchasy āpadgataṃ katham |
ity ādi pitrā proktāpi niścayān na cacāla sā || 37 ||
[Analyze grammar]

tataḥ sa tatpitā gatvā tasya caurasya satvaram |
sarvasvenāpi rājānaṃ vadhān mokṣam ayācata || 38 ||
[Analyze grammar]

rājā tu taṃ na tatyāja hemakoṭiśatair api |
svaśarīrapaṇānītaṃ cauraṃ sarvāpahāriṇam || 39 ||
[Analyze grammar]

tataḥ pitary upāyāte vimukhe sā vaṇiksutā |
anumartuṃ kṛtasnānā vāryamāṇāpi bandhubhiḥ || 40 ||
[Analyze grammar]

āruhya śibikāṃ tasya dasyor vadhyabhuvaṃ yayau |
anvīyamānā rudatā pitrā mātrā janena ca || 41 ||
[Analyze grammar]

tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ |
tāṃ dadarśa galatprāṇas tathā sajñātim āgatām || 42 ||
[Analyze grammar]

janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ |
hasan sa cauraḥ kim api prāṇāñ śūlagato jahau || 43 ||
[Analyze grammar]

tato 'vatāritaṃ śūlāt sā taccaurakalevaram |
ādāya cārurohātra citāṃ sādhvī vaṇiksutā || 44 ||
[Analyze grammar]

tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛtasaṃnidhiḥ |
adṛśyo bhagavān evaṃ tām uvācāntarikṣataḥ || 45 ||
[Analyze grammar]

asmin svayaṃvarapatāv evaṃ bhaktyā tavānayā |
tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pativrate || 46 ||
[Analyze grammar]

tac chrutvaiva varaṃ devād evaṃ vavre praṇamya sā |
nātha putraśataṃ bhūyād aputrasyāpi matpituḥ || 47 ||
[Analyze grammar]

yenānanyasuto naiṣaḥ prāṇāñ jahyān mayā vinā |
iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ || 48 ||
[Analyze grammar]

pituḥ putraśataṃ te 'stu varam anyaṃ vṛṇīṣva ca |
tvādṛśī dṛḍhasattvā hi naitāvanmātram arhati || 49 ||
[Analyze grammar]

tad ākarṇyātha sāvādīt prasanno mayi cet prabhuḥ |
taj jīvatv eṣa bhartā me dhārmikaś ca sadāstv iti || 50 ||
[Analyze grammar]

evam astv akṣato jīvann uttiṣṭhatv eṣa te patiḥ |
dhārmikaś cāstu rājāsya vīraketuś ca tuṣyatu || 51 ||
[Analyze grammar]

ity uktavaty anālakṣyamūrtau śarve nabhaḥsthite |
uttasthāv akṣatāṅgo 'tra cauro jīvaṃs tadaiva saḥ || 52 ||
[Analyze grammar]

tato vismitahṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik |
ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam || 53 ||
[Analyze grammar]

prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nijamandiram |
labdhaputravaraś cakre svānandocitam utsavam || 54 ||
[Analyze grammar]

jñātavṛttāntatuṣṭaś ca tadaivānāyya taṃ nṛpaḥ |
ekavīraṃ vīraketuś cauraṃ senāpatiṃ vyadhāt || 55 ||
[Analyze grammar]

cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇiksutām |
ekavīraḥ sukhaṃ tasthau mārgastho rājasaṃmataḥ || 56 ||
[Analyze grammar]

iti kathayitvā sa kathāṃ vetālo dattapūrvaśāpabhayam |
aṃsasthitas trivikramasenaṃ papraccha taṃ kṣitipam || 57 ||
[Analyze grammar]

rājan brūhi sapitṛkām upasthitāṃ tāṃ vaṇiksutāṃ dṛṣṭvā |
caureṇa śūlapṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena || 58 ||
[Analyze grammar]

atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena |
nāsyānṛṇyam akāraṇabandhor yāto 'smi vaṇija iti || 59 ||
[Analyze grammar]

āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛpān varān hitvā |
mayy asminn anuraktā strīcittam aho vicitram iti || 60 ||
[Analyze grammar]

ity uktavākyasya mahībhṛto 'ṃsān māyī svaśaktyaiva tadā jagāma |
svaṃ dhāma vetālavaraḥ sa rājāpy etaṃ punaḥ pūrvavad anvagacchat || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 21

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: