Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 16

tato gatvā punas tasmāc chiṃśapāpādapān nṛpaḥ |
sa trivikramasenas taṃ skandhe vetālam agrahīt || 1 ||
[Analyze grammar]

prasthitaś ca tatas tena vetālenābhyadhāyi saḥ |
rājan kva rājyaṃ kvaitasmiñ śmaśāne bhramaṇaṃ niśi || 2 ||
[Analyze grammar]

kim etan nekṣase bhūtasaṃkulaṃ rātribhīṣaṇam |
citādhūmair iva dhvāntair niruddhaṃ pitṛkānanam || 3 ||
[Analyze grammar]

kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasyānurodhataḥ |
tad idaṃ śṛṇu tāvan me praśnaṃ mārgavinodanam || 4 ||
[Analyze grammar]

avantiṣv asti nagarī yugādau devanirmitā |
śaivī tanur ivoddāmabhogibhūtivibhūṣitā || 5 ||
[Analyze grammar]

padmāvatī bhogavatī yā hiraṇyavatīti ca |
kṛtādiṣu triṣu khyātā kalāv ujjayinīti ca || 6 ||
[Analyze grammar]

tasyāṃ ca vīradevākhyo rājābhūd bhūbhṛtāṃ varaḥ |
tasya padmaratir nāma mahādevī babhūva ca || 7 ||
[Analyze grammar]

so 'tha rājā tayā sākaṃ gatvā mandākinītaṭe |
haram ārādhayāmāsa tapasā putrakāmyayā || 8 ||
[Analyze grammar]

ciraṃ tapaḥsthitaś cātra parituṣṭeśvaroditām |
kṛtasnānārcanavidhiḥ śuśrāvemāṃ giraṃ divaḥ || 9 ||
[Analyze grammar]

rājann utpatsyate putraḥ śūras tava kulodbhavaḥ |
kanyā cānanyasāmānyalāvaṇyanyakkṛtāpsarāḥ || 10 ||
[Analyze grammar]

śrutvaitāṃ nābhasīṃ vāṇīṃ siddhābhīṣṭaḥ sa bhūpatiḥ |
vīradevaḥ svanagarīm āyayau mahiṣīsakhaḥ || 11 ||
[Analyze grammar]

tatrāsya śūradevākhye jāte prathamam ātmaje |
tasyāṃ padmaratau devyāṃ kramād ajani kanyakā || 12 ||
[Analyze grammar]

anaṅgasyāpi rūpeṇa ratim utpādayed iyam |
ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā || 13 ||
[Analyze grammar]

vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam |
prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛpān || 14 ||
[Analyze grammar]

teṣv eko 'pi na yat tasya tattulyaḥ pratyabhāsata |
tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata || 15 ||
[Analyze grammar]

ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam |
tat kuruṣva nṛpān sarvān melayitvā svayaṃvaram || 16 ||
[Analyze grammar]

etat pitṛvacaḥ śrutvā rājaputrī jagāda sā |
tāta svayaṃvaraṃ kartuṃ hrepaṇān nāham utsahe || 17 ||
[Analyze grammar]

kiṃ tv ekaṃ vetti yo 'pūrvaṃ vijñānaṃ svākṛtir yuvā |
tasmai tvayāhaṃ dātavyā nārtho 'nyenādhikena me || 18 ||
[Analyze grammar]

ity anaṅgarates tasyāḥ śrutvā svaduhitur vacaḥ |
tādṛśaṃ tadvaraṃ yāvad anviṣyati sa bhūpatiḥ || 19 ||
[Analyze grammar]

tāvat tallokato buddhvā catvāras tam upāyayuḥ |
vīrā vijñānino bhavyāḥ puruṣā dakṣiṇāpathāt || 20 ||
[Analyze grammar]

te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ |
śaśaṃsuḥ saṃnidhau tasyā rājaputryās tadarthinaḥ || 21 ||
[Analyze grammar]

eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ |
pañcāgryavastrayugmāni karomy eko 'ham anvaham || 22 ||
[Analyze grammar]

tebhya ekaṃ prayacchāmi devāyaikaṃ dvijanmane |
ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte || 23 ||
[Analyze grammar]

ekaṃ dadāmi bhāryāyai yadi sā bhavatīha me |
ekaṃ vikrīya cāhārapānādi vidadhāmy aham || 24 ||
[Analyze grammar]

evaṃ vijñānine 'naṅgaratir me dīyatām iti |
ity ekenodite tena dvitīyaḥ puruṣo 'bravīt || 25 ||
[Analyze grammar]

bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛgapakṣiṇām |
rutaṃ vedmi tad eṣā me rājaputrī pradīyatām || 26 ||
[Analyze grammar]

evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ |
ahaṃ khaḍgadharo nāma doḥśālī kṣatriyo nṛpa || 27 ||
[Analyze grammar]

na khaḍgavidyāvijñāne pratimallo 'sti me kṣitau |
tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām || 28 ||
[Analyze grammar]

ity ukte tu tṛtīyena caturtha idam abhyadhāt |
vipro 'haṃ jīvadattākhyo vijñānaṃ ca mamedṛśam || 29 ||
[Analyze grammar]

jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ |
tadvīracaryāsiddhaṃ māṃ patim eṣā prapadyatām || 30 ||
[Analyze grammar]

evaṃ vaktṝn sa tān paśyan divyaveṣākṛtīn nṛpaḥ |
vīradevaḥ sutāyukto dolārūḍha ivābhavat || 31 ||
[Analyze grammar]

ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛpam |
sa trivikramasenaṃ taṃ dattapūrvoktaśāpabhīḥ || 32 ||
[Analyze grammar]

tad bhavān vaktu tāvan me kasmai deyā viśāmpate |
teṣāṃ caturṇāṃ madhyāt sā kanyānaṅgaratir bhavet || 33 ||
[Analyze grammar]

etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata |
maunaṃ tyājayati prāyaḥ kālakṣepāya māṃ bhavān || 34 ||
[Analyze grammar]

anyathā gahanaḥ ko 'yaṃ praśno yogeśvarocyatām |
śūdrāya hi kuvindāya kṣatriyā dīyate katham || 35 ||
[Analyze grammar]

vaiśyāyāpi kathaṃ deyā kṣatriyā yac ca tad gatam |
mṛgādibhāṣāvijñānaṃ kārye tat kvopayujyate || 36 ||
[Analyze grammar]

yo 'pi vipras tṛtīyo 'tra tenāpi patitena kim |
svakarmapracyutenendrajālinā vīramāninā || 37 ||
[Analyze grammar]

tasmāt tasmai kṣatriyāya caturthāya samāya sā |
deyā khaḍgadharāyaiva svavidyāvīryaśāline || 38 ||
[Analyze grammar]

etat tasya vaco niśamya nṛpater aṃsasthalāt pūrvavat vetālaḥ sa jagāma yogabalataḥ svasthānam evāśu tat |
bhūpālo 'pi sa taṃ tathaiva punar apy ānetum anvag yayau utsāhaikaghane hi vīrahṛdaye nāpnoti khedo 'ntaram || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 16

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: