Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 14

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ |
sa trivikramasenas taṃ skandhe jagrāha bhūpatiḥ || 1 ||
[Analyze grammar]

gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi |
rājañ śramavinodārthaṃ kathām ākhyāmi te śṛṇu || 2 ||
[Analyze grammar]

astīha tāmraliptīti purī pūrvāmbudhes taṭe |
caṇḍasenābhidhānaś ca rājā tasyām abhūt puri || 3 ||
[Analyze grammar]

parāṅmukhaḥ parastrīṣu yo na saṅgrāmabhūmiṣu |
hartā ca śatrulakṣmīṇāṃ na paradravyasaṃpadām || 4 ||
[Analyze grammar]

tasyaikadā dākṣiṇātyo rājaputro janapriyaḥ |
āyayau sattvaśīlākhyaḥ siṃhadvāre 'tra bhūpateḥ || 5 ||
[Analyze grammar]

tatra cātmānam āvedya nairdhanyāttaṃ nṛpaṃ prati |
kapaṭaṃ pāṭayāmāsa rājaputraiḥ sahāparaiḥ || 6 ||
[Analyze grammar]

tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ |
tasthau kurvan sadā sevān naiva prāpa phalaṃ nṛpāt || 7 ||
[Analyze grammar]

yadi rājānvaye janma nirdhanatvaṃ kim īdṛśam |
nirdhanatve 'pi kiṃ dhātrā kṛteyaṃ me mahecchatā || 8 ||
[Analyze grammar]

ayaṃ hi sevamānaṃ mām evaṃ kliṣṭaparicchadam |
ciraṃ kṣudhāvasīdantaṃ rājā nādyāpi vīkṣate || 9 ||
[Analyze grammar]

iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ |
tāvad ākheṭakārthaṃ sa niragād ekadā nṛpaḥ || 10 ||
[Analyze grammar]

tasmin kārpaṭike dhāvaty agre laguḍavāhini |
jagāma cāśvapādātayutaḥ so 'tha mṛgāṭavīm || 11 ||
[Analyze grammar]

kṛtākheṭaś ca tatrārān mahāntaṃ mattasūkaram |
anudhāvan kṣaṇāt prāpad atidūraṃ vanāntaram || 12 ||
[Analyze grammar]

tatra parṇatṛṇacchannamārge hāritasūkaraḥ |
śrānto mahāvane so 'tha rājā diṅmoham āyayau || 13 ||
[Analyze grammar]

ekaḥ kārpaṭikaś cātha sa taṃ vātāśvapṛṣṭhagam |
prānānapekṣo 'nuyayau padātiḥ kṣuttṛṣārditaḥ || 14 ||
[Analyze grammar]

taṃ ca dṛṣṭvā tathābhūtam anvāyātaṃ sa bhūpatiḥ |
sasneham avadat kaccid vetsi mārgaṃ yathāgatam || 15 ||
[Analyze grammar]

tadākarṇyāñjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt |
vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ || 16 ||
[Analyze grammar]

dyuvadhūmekhalāmadhyamaṇir eṣa hi saṃprati |
dedīpyate sphuradraśmiśikhājālo 'bjinīpatiḥ || 17 ||
[Analyze grammar]

etac chrutvā sa rājā taṃ soparodham abhāṣata |
tarhi kvāpīha pānīyaṃ bhavatā prekṣyatām iti || 18 ||
[Analyze grammar]

tathety āruhya sa tatas tuṅgaṃ kārpaṭikas tarum |
nadīṃ dṛṣṭvāvaruhyātha nṛpaṃ tatra nināya tam || 19 ||
[Analyze grammar]

tad vāhaṃ ca viparyānīkṛtaṃ kṛtavivartanam |
dattāmbuśaṣpakavalaṃ vidadhe vigataśramam || 20 ||
[Analyze grammar]

kṛtasnānāya rājñe ca pronmucya vasanāñcalāt |
prakṣālyopānayat tasmai hṛdyāny āmalakāni saḥ || 21 ||
[Analyze grammar]

etāni kuta ity etaṃ pṛcchantaṃ sa ca bhūpatim |
evaṃ vyajijñapaj jānusthitaḥ sāmalakāñjaliḥ || 22 ||
[Analyze grammar]

etadvṛttir ahaṃ nityaṃ vyatītadaśavatsaraḥ |
carāmy ārādhayan devam anekāntamunivratam || 23 ||
[Analyze grammar]

tac chrutvā satyanāmā tvaṃ sattvaśīlaḥ kim ucyate |
ity uktvā sa kṛpākrānto hrītaś cācintayan nṛpaḥ || 24 ||
[Analyze grammar]

dhiṅ nṛpān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate |
dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā || 25 ||
[Analyze grammar]

iti saṃcintya jagrāha sa rājāmalakadvayam |
hastāt kārpaṭikasyātha kathaṃcid anubadhnataḥ || 26 ||
[Analyze grammar]

bhuktvā ca tan nipīyāmbu viśaśrāmātra sa kṣaṇam |
jagdhāmalakasaṃpītajalakārpaṭikānvitaḥ || 27 ||
[Analyze grammar]

tataḥ sajjīkṛtaṃ tena vāhaṃ kārpaṭikena saḥ |
āruhyāgresare tasminn eva mārgapradarśini || 28 ||
[Analyze grammar]

paścādbhāgam anārūḍhe hayasyābhyarthite 'py alam |
yayau sa rājā svapuriṃ pathi prāptātmasainikaḥ || 29 ||
[Analyze grammar]

tatra prakhyāpya tadbhaktiṃ vasubhir viṣayaiś ca tam |
apūrayat kārpaṭikaṃ na cāmanyata niṣkṛtim || 30 ||
[Analyze grammar]

tataḥ kṛtārthaḥ pārśve 'sya caṇḍasiṃhasya bhūpateḥ |
muktakārpaṭikācāraḥ sattvaśīlaḥ sa tasthivān || 31 ||
[Analyze grammar]

ekadā tena rājñā ca sa siṃhalapateḥ sutām |
yācituṃ siṃhaladvīpam ātmārthaṃ preṣito 'bhavat || 32 ||
[Analyze grammar]

tatrābdhivartmanā gacchann arcitābhīṣṭadevataḥ |
āruroha pravahaṇaṃ rājādiṣṭaiḥ saha dvijaiḥ || 33 ||
[Analyze grammar]

gate tasmin pravahaṇe madhyabhāgam aśaṅkitam |
uttasthau jaladhes tasmād dhvajo janitavismayaḥ || 34 ||
[Analyze grammar]

abhramlihāgraḥ sumahāñ jāmbūnadavinirmitaḥ |
vicitravarṇavicaladvaijayantīvirājitaḥ || 35 ||
[Analyze grammar]

tatkālaṃ cātra sahasā samunnamya ghanāvalī |
bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ || 36 ||
[Analyze grammar]

tair varṣavātaiḥ sa balād ākṛṣyādhoranair iva |
āsajyata dhvajastambhe tasmin pravahaṇadvipaḥ || 37 ||
[Analyze grammar]

tāvac ca sa dhvajas tasmin vāridhau vīciviplute |
vahanena samaṃ tena prāvartata nimajjitum || 38 ||
[Analyze grammar]

tato dvijās te tatrasthāś caṇḍasiṃhaṃ svabhūpatim |
uddiśyodghoṣayāmāsur abhrahmaṇyaṃ bhayākulāḥ || 39 ||
[Analyze grammar]

tad ākarṇyāsahiṣṇuś ca svāmibhakter anudhvajam |
sa sattvaśīlo nistriṃśahasto baddhottarīyakaḥ || 40 ||
[Analyze grammar]

ātmānam akṣipat tatra nirapekṣo mahodadhau |
udadheḥ kāraṇāśaṅkī vīraḥ pratividhitsayā || 41 ||
[Analyze grammar]

magne ca tasmin vātormidūrotkṣiptam abhajyata |
vahanaṃ tac ca tatstāś ca nipetur yādasāṃ mukhe || 42 ||
[Analyze grammar]

sa ca magno 'mbudhau tatra sattvaśīlo nirīkṣate |
yāvat tāvad dadarśātra purīṃ divyāṃ na vāridhim || 43 ||
[Analyze grammar]

tasmin maṇimayasthambhair bhāsvare hemamandire |
sadratnabaddhasopānavāpīkodyānaśobhini || 44 ||
[Analyze grammar]

nānāmaṇiśilābhittiratnacitrocchritadhvajam |
kātyāyanīdevagṛhaṃ merupronnatam aikṣata || 45 ||
[Analyze grammar]

tatra praṇamya devīṃ tāṃ stutyābhyarcya tadagrataḥ |
indrajālaṃ kim etat syād ity āścaryād upāviśat || 46 ||
[Analyze grammar]

tāvac ca devyagragataprabhāmaṇḍalakāntarāt |
akasmān niragāt kanyā divyodghāṭya kavāṭakam || 47 ||
[Analyze grammar]

indī varākṣī phullābjavadanā kusumasmitā |
mṛṇālanālamṛdvaṅgī jaṅgameva sarojinī || 48 ||
[Analyze grammar]

strīsahasraparīvārā devīgarbhagṛhaṃ ca sā |
viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam || 49 ||
[Analyze grammar]

niragāt kṛtapūjā ca devīgarbhagṛhāt tataḥ |
na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana || 50 ||
[Analyze grammar]

prāviśat sā ca tatraiva prabhāmaṇḍalakāntare |
sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān || 51 ||
[Analyze grammar]

praviśya ca dadarśāntar anyad evottamaṃ puram |
saṃketodyānam iva yat sarvāsāṃ bhogasaṃpadām || 52 ||
[Analyze grammar]

tatrāntarmaṇiparyaṅkaniṣaṇṇāṃ tāṃ vilokya saḥ |
kanyām upetya tatpārśve sattvaśīla upāviśat || 53 ||
[Analyze grammar]

āsīc ca tanmukhāsaktalocano likhito yathā |
aṅgaiḥ sotkampapulakair vadann āliṅganotkatām || 54 ||
[Analyze grammar]

dṛṣṭvā ca taṃ smarāviṣṭaṃ ceṭīnām atra sā mukham |
adrākṣīt tāś ca tatkālam iṅgitajñās tam abruvan || 55 ||
[Analyze grammar]

atithis tvam iha prāptas tad asmatsvāminīkṛtam |
bhajasvātithyam uttiṣṭha snāhi bhuṅksva tataḥ param || 56 ||
[Analyze grammar]

tac chrutvā so 'valambyāśāṃ khatam apy utthitas tataḥ |
yayau pradarśitāṃ tābhir ekām udyānavāpikām || 57 ||
[Analyze grammar]

tasyāṃ nimagnaś cottasthau tāmraliptyāṃ sa tatkṣaṇāt |
caṇḍasiṃhanṛpodyānavāpīmadhyāt sasaṃbhramaḥ || 58 ||
[Analyze grammar]

tatra prāptam akasmāc ca vikṣyātmānam acintayat |
aho kim etat kvodyānam idaṃ divyaṃ kva tat puram || 59 ||
[Analyze grammar]

tatrāmṛtāsārasamaṃ kva tat tasyāś ca darśanam |
kva cānantaram evedaṃ tadviśleṣamahāviṣam || 60 ||
[Analyze grammar]

svapnaś ca nāyaṃ suspaṣṭo vinidro 'nubhavo hi me |
dhruvaṃ pātālakanyābhis tābhir mūḍho 'smi vañcitaḥ || 61 ||
[Analyze grammar]

iti dhyāyan vinā tāṃ sa kanyām unmādavān iva |
udyāne tatra babhrāma kāmārto vilalāpa ca || 62 ||
[Analyze grammar]

tadavasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpareṇubhiḥ |
vātoddhūtaiḥ parītāṅgaṃ viprayogānalair iva || 63 ||
[Analyze grammar]

udyānapālā gatvaiva caṇḍasiṃhamahībhṛtam |
vyajijñapan sa codbhrāntaḥ svayam etya dadarśa tam || 64 ||
[Analyze grammar]

sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe |
kva prasthitas tvaṃ kva prāptaḥ kvāstaḥ kva patitaḥ śaraḥ || 65 ||
[Analyze grammar]

tac chrutvā sa svavṛttāntaṃ tasmai sarva śaśaṃsa tam |
sattvaśīlo nṛpataye so 'py athaivam acintayat || 66 ||
[Analyze grammar]

hanta vīro 'pi matpuṇyaiḥ kāmenaiṣo viḍambitaḥ |
ānṛṇyaṃ gantum etasya labdho hy avasaro mayā || 67 ||
[Analyze grammar]

ity antaś cintayitvā sa vīro rājā jagāda tam |
tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām || 68 ||
[Analyze grammar]

nītvā tenaiva mārgeṇa priyām asurakanyakām |
iti cāśvāsayāmāsa taṃ sa snānādinā nṛpaḥ || 69 ||
[Analyze grammar]

anyedyur mantrivinyastarājyas tena samaṃ ca saḥ |
prāyāt pravahaṇārūḍhas taddarśitapatho 'mbudhim || 70 ||
[Analyze grammar]

prāpya tanmadhyabhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam |
sapatākaṃ dhvajaṃ sattvaśīlas taṃ nṛpam abhyadhāt || 71 ||
[Analyze grammar]

so 'yam abhyutthito divyaprabhāvo 'tra mahādhvajaḥ |
mayi magne 'tra maṅktavyaṃ devenaitam anu dhvajam || 72 ||
[Analyze grammar]

ity uktvā nikaṭaṃ prāpya dhvajasyāsya nimajjataḥ |
mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat || 73 ||
[Analyze grammar]

tato rājāpi cikṣepa tatrātmānaṃ tathaiva saḥ |
anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram || 74 ||
[Analyze grammar]

tatra dṛṣṭvā sa sāścaryo rājā devīṃ praṇamya tām |
pārvatīṃ sattvaśīlena sahitaḥ samupāviśat || 75 ||
[Analyze grammar]

tāvac ca niragāt tatra sā sakhījanasaṃgatā |
rūpinīva prabhā kanyā prabhāmaṇḍalakāt tataḥ || 76 ||
[Analyze grammar]

iyaṃ sā sumukhīty ukte sattvaśīlena tāṃ nṛpaḥ |
dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata || 77 ||
[Analyze grammar]

sāpi taṃ vīkṣya rājānaṃ śubhaśārīralakṣaṇam |
puruṣātiśayo 'pūrvaḥ ko 'yaṃ syād ity acintayat || 78 ||
[Analyze grammar]

viveśa cāmbikādhāma pūjāyai sā nṛpo 'pi saḥ |
jagāmodyānam ādāya sattvaśīlam avajñayā || 79 ||
[Analyze grammar]

kṣaṇāc ca kṛtapūjā sā niragād daityakanyakā |
yācitvā satpatiprāptiṃ devyā garbhagṛhāntarāt || 80 ||
[Analyze grammar]

nirgatya sā jagādaikāṃ sakhīṃ sakhi gaveṣyatām |
yo 'sāv iha mayā dṛṣṭo mahātmā kva sa tiṣṭhati || 81 ||
[Analyze grammar]

ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā |
iti caiṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau || 82 ||
[Analyze grammar]

evaṃ sakhī tayoktā sā vicityodyānavartine |
svasvāminīnideśaṃ taṃ prahvā tasmai nyavedayat || 83 ||
[Analyze grammar]

tac chrutvā sa nṛpo vīraḥ sāvahelam uvāca tām |
eṣaivātithyam asmākam anyat kim upayujyate || 84 ||
[Analyze grammar]

etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā |
mene mānyam udāraṃ taṃ sarvathā daityakanyakā || 85 ||
[Analyze grammar]

tataś cākṛṣyamāneva dhairyapāśena tena sā |
nṛpeṇa mānuṣāyogye 'py ātithye niḥspṛhātmanā || 86 ||
[Analyze grammar]

patyarthaṃ pārvatīsevāparipākasamarpitam |
matvā tat svayam udyānaṃ viveśāsuraputrikā || 87 ||
[Analyze grammar]

vicitraśakunālāpair vātāñcitalatābhujaiḥ |
vikīrṇakusumair ārān nandyamāneva pādapaiḥ || 88 ||
[Analyze grammar]

upagamya ca sā tatra yathāvat praśrayānatā |
ātithyagrahaṇārthaṃ taṃ prārthayāmāsa pārthivam || 89 ||
[Analyze grammar]

tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ |
anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ || 90 ||
[Analyze grammar]

gaurīṃ dhvajapathaprāpyaparamādbhutaketanām |
sā dṛṣṭā tadanu tvaṃ ca kānyātithyārthitātra naḥ || 91 ||
[Analyze grammar]

tac chrutvā sābravīt kanyā kautukāt tarhi vīkṣitum |
āgamyatāṃ dvitīyaṃ me puraṃ trijagadadbhutām || 92 ||
[Analyze grammar]

evam uktavatīṃ tāṃ ca sa vihasya nṛpo 'bravīt |
tad apy anenaivoktaṃ me yatra sā snānavāpikā || 93 ||
[Analyze grammar]

tataḥ sā kanyakāvādīd deva mā smaivam ādiśa |
na viḍambanaśīlāhaṃ kā vā pūjye viḍambanā || 94 ||
[Analyze grammar]

ahaṃ hi sattvotkarṣeṇa yuṣmākaṃ kiṃkarīkṛtā |
tanmama prārthanābhaṅgaṃ naivaivaṃ kartum arhatha || 95 ||
[Analyze grammar]

etac chrutvā tathety uktvā sattvaśīlasakhaḥ sa tat |
prabhāmaṇḍalakopāntaṃ yayau rājā tayā saha || 96 ||
[Analyze grammar]

apāvṛtakavāṭe ca tasminn antas tathaiva saḥ |
praveśito dadarśāsyās tad divyam aparaṃ puram || 97 ||
[Analyze grammar]

nitya saṃnaddhasarvartu sadāpuṣpaphaladrumam |
merupṛṣṭham ivāśeṣaṃ nirmitaṃ ratnakāñcanaiḥ || 98 ||
[Analyze grammar]

ratnāsane mahārhe taṃ rājānam upaveśya sā |
yathocitopanītārghyā daityarājasutābravīt || 99 ||
[Analyze grammar]

kanyāham asurendrasya kālanemer mahātmanaḥ |
cakrāyudhena ca sa me svargatiṃ prāpitaḥ pitā || 100 ||
[Analyze grammar]

viśvakarmakṛtaṃ cedaṃ paitṛkaṃ me puradvayam |
na jarātra na mṛtyuś ca bādhate sarvakāmade || 101 ||
[Analyze grammar]

idānīṃ ca pitā tvaṃ me sapurāhaṃ vaśe tava |
ity arpitātmasarvasvāṃ tām uvāca sa bhūpatiḥ || 102 ||
[Analyze grammar]

yady evaṃ tat sute hy asmai mayā dattāsy anindite |
sattvaśīlāya vīrāya suhṛde bāndhavāya ca || 103 ||
[Analyze grammar]

evaṃ devīprasādena mūrteneva nṛpeṇa sā |
uktā guṇajñā vinatā tat tathety anvamanyata || 104 ||
[Analyze grammar]

tataḥ kṛtārthaṃ taṃ tasyāḥ kṛtapāṇigrahaṃ nṛpaḥ |
dattāsurapuraiśvaryaṃ sattvaśīlam uvāca saḥ || 105 ||
[Analyze grammar]

buktayor āmalakayos tayor ekaṃ mayā tava |
saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ || 106 ||
[Analyze grammar]

iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām |
mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti || 107 ||
[Analyze grammar]

tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā |
ekaṃ jarāmṛtyuharaṃ tasmai daityasutā dadau || 108 ||
[Analyze grammar]

tābhyāṃ yuktas tayoktāyāṃ vāpyaṃ magnaḥ svadeśataḥ |
utthāya sarvasaṃsiddhakāmo 'bhūt sa kramān nṛpaḥ || 109 ||
[Analyze grammar]

sattvaśīlo 'pi daityastrīpurarājyaṃ śaśāsa saḥ |
tad brūhi ko 'bdhipatane dvayoḥ sattvādhiko 'nayoḥ || 110 ||
[Analyze grammar]

iti śrutvā tathā praśnaṃ vetālāc chapabhītitaḥ |
sa trivikramasenas taṃ bhūpatiḥ pratyabhāṣata || 111 ||
[Analyze grammar]

etayoḥ sattvaśīlo 'tra sa me sattvādhiko mataḥ |
sa hy avijñātatattvārtho nirāsthaḥ patito 'mbudhau || 112 ||
[Analyze grammar]

rājā tu tattvaṃ vijñāya viveśāmbhodhim āsthayā |
daityakanyāṃ ca nāvañchad asādhyā spṛhayeti saḥ || 113 ||
[Analyze grammar]

iti tasyākarṇya vaco nirastamaunasya bhūpateḥ skandhāt |
sa jagāma pūrvavat taṃ vetālaḥ śiṃśapātaruṃ svapadam || 114 ||
[Analyze grammar]

rājāpi tathaiva sa taṃ punar apy ānetum anujagāma javāt |
prārabdhe hy asamāpte kārye śithilībhavanti kiṃ sudhiyaḥ || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 14

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: