Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 13

tato gatvā punas tasmāt prāpya taṃ śiṃśapātaroḥ |
vetālaṃ prāgvad ādāya skandhe maunena bhūpatiḥ || 1 ||
[Analyze grammar]

sa trivikramaseno 'tra yāvad āgacchati drutam |
tāvat pathi sa vetālo bhūyo 'py evam uvāca tam || 2 ||
[Analyze grammar]

rājan sudhīḥ susattvaś ca bhavāṃs tena priyo 'si me |
ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu || 3 ||
[Analyze grammar]

āsīd rājā yaśaḥketur iti khyāto mahītale |
tasya śobhāvatī nāma rājadhāny abhavat purī || 4 ||
[Analyze grammar]

tasyām abhūn nagaryāṃ ca gauryāyatanam uttamam |
tasya dakṣiṇataś cāsīd gaurītīrthābhidhaṃ saraḥ || 5 ||
[Analyze grammar]

tasyāṣāḍhacaturdaśyāṃ śuklāyāṃ prativatsaram |
yātrāyāṃ snātum eti sma nānādigbhyo mahājanaḥ || 6 ||
[Analyze grammar]

ekadā ca tithau tasyāṃ snātum atrāyayau yuvā |
rajako dhavalo nāma grāmād brahmasthalābhidhāt || 7 ||
[Analyze grammar]

so 'paśyad rajakasyātra tīrthe snānāgatāṃ sutām |
kanyāṃ śuddhapaṭākhyasya nāmnā madanasundarīm || 8 ||
[Analyze grammar]

indor lāvaṇyahāriṇyā tayā sa hṛtamānasaḥ |
anviṣya tannāmakule kāmārto 'tha gṛhaṃ yayau || 9 ||
[Analyze grammar]

tatrānavasthitas tiṣṭhan nirāhāras tayā vinā |
pṛṣṭho mātrārtayā tasyai tac chaśaṃsa manogatam || 10 ||
[Analyze grammar]

sā gatvā vimalākhyāya tat svabhartre nyavedayat |
so 'py āgatya tathāvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt || 11 ||
[Analyze grammar]

kiṃ viṣīdasi putraivam aduṣprāpye 'pi vāñchite |
sa hi madyācitaḥ śuddhapaṭo dāsyati te sutām || 12 ||
[Analyze grammar]

anyūnā hi vayaṃ tasmāt kulenārthena karmaṇā |
taṃ vedmy ahaṃ sa māṃ vetti tenaitan me na duḥkaram || 13 ||
[Analyze grammar]

ity āśvāsya sa taṃ putram āhārādau pravartya ca |
tadyukto vimalo 'nyedyur yayau śuddhapaṭāspadam || 14 ||
[Analyze grammar]

yayāce cātra putrasya tasyārthe dhavalasya saḥ |
kanyāṃ tasmāt sa cāsmai tāṃ pratiśuśrāva sādaram || 15 ||
[Analyze grammar]

lagnaṃ niścitya cānyedyus tāṃ sa śuddhapaṭaḥ sutām |
dhavalāya dadau tasmai tulyāṃ madanasundarīm || 16 ||
[Analyze grammar]

kṛtodvāhaś ca sa tayā sākaṃ darśanasaktayā |
bhāryayā svapitur gehaṃ jagāma dhavalaḥ kṛtī || 17 ||
[Analyze grammar]

sukhasthitasya tasyātha kadācic chvaśurātmajaḥ |
tasyā madanasundaryā bhrātā tatrāgato 'bhavat || 18 ||
[Analyze grammar]

sa kṛtapraśrayaḥ sarvaiḥ svasrāśliṣyābhinanditaḥ |
saṃbandhipṛṣṭakuśalo viśrāntaś ca jagāda tān || 19 ||
[Analyze grammar]

ahaṃ madanasundaryā jāmātuś ca nimantraṇe |
tātena preṣito yasmād devīpūjotsavo 'sti naḥ || 20 ||
[Analyze grammar]

śraddhāya caitat tadvākyaṃ yathārhaiḥ pānabhojanaiḥ |
te saṃbandhyādayaḥ sarve tad ahas tam upācaran || 21 ||
[Analyze grammar]

prātar madanasundaryā svaśuryeṇa ca tena saḥ |
sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati || 22 ||
[Analyze grammar]

prāpya śobhāvatīṃ tāṃ ca purīm ātmatṛtīyakaḥ |
dadarśa nikaṭaṃ prāpya sa gauryāyatanaṃ mahat || 23 ||
[Analyze grammar]

nijagāda ca tau bhāryāśvaśuryau śraddhayā tataḥ |
etam etāṃ bhagavatīṃ paśyāmo devatām iha || 24 ||
[Analyze grammar]

tac chrutvā sa śvaśuryas taṃ niṣedhaṃ pratyabhāṣata |
iyanto riktahastāḥ kiṃ paśyāmo devatām iti || 25 ||
[Analyze grammar]

ahaṃ tāvad vrajāmy eko yuvām atraiva tiṣṭhatam |
ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau || 26 ||
[Analyze grammar]

praviśyāyatanaṃ tasyāḥ praṇamya ca vibhāvya ca |
tām aṣṭādaśadordaṇḍakhaṇḍitoccaṇḍadānavām || 27 ||
[Analyze grammar]

pādapadmatalākṣiptamahiṣāsuramardinīm |
sa vidhipreraṇotpannabuddhir evam acintayat || 28 ||
[Analyze grammar]

jīvopahārair vividhair imāṃ devīṃ jano 'rcati |
ahaṃ tu siddhyai kiṃ naitāṃ prīṇāmy ātmopahārataḥ || 29 ||
[Analyze grammar]

iti dhyātvaiva tadgarbhagṛhād ādāya nirjanāt |
khaḍgaṃ sāṃyātrikaiḥ kaiścid devyāḥ prāk prābhṛtīkṛtam || 30 ||
[Analyze grammar]

baddhvā śiroruhair ghaṇṭāśṛṅkhalāyāṃ nijaṃ śiram |
cicchedaitena khaḍgena tac chinnaṃ cāpatad bhuvi || 31 ||
[Analyze grammar]

ciraṃ yāvat sa nāyāti tāvad gatvā tam īkṣitum |
tatraiva devībhavane tacchvaśuryo viveśa saḥ || 32 ||
[Analyze grammar]

so 'pi dṛṣṭvā tam utkṛttamūrdhānaṃ bhaginīpatim |
vyāmohitas tathaiva svaṃ śiras tenāsinācchinat || 33 ||
[Analyze grammar]

so 'pi yāvac ca nāyāti tāvad udbhrāntamānasā |
taddevībhavanaṃ sāpi yayau madanasundarī || 34 ||
[Analyze grammar]

praviśya dṛṣṭvaiva patiṃ bhrātaraṃ ca tathāgatau |
hā kim etad dhatāsmīti vilapanty apatad bhuvi || 35 ||
[Analyze grammar]

kṣaṇāc cotthāya śocantī tāv akāṇḍahatāv ubhau |
kiṃ mamāpy adhunānena jīvitenety acintayat || 36 ||
[Analyze grammar]

vyajijñapac ca devīṃ tāṃ dehatyāgonmukhī satī |
devi saubhāgyacāritravidhānaikādhidevate || 37 ||
[Analyze grammar]

adhyāsitaśarīrārdhe bhartur māraripor api |
aśeṣalalanālokaśaraṇye duḥkhahāriṇi || 38 ||
[Analyze grammar]

hṛtāv ekapade kasmād bhartā bhrātā ca me tvayā |
na yuktam etan mayi te nityabhaktā hy ahaṃ tvayi || 39 ||
[Analyze grammar]

tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ |
etāṃ tāvat tyajāmy atra daurbhāgyopahatāṃ tanum || 40 ||
[Analyze grammar]

janiṣye devi bhūyas tu yatra kutrāpi janmani |
tatraitāv eva bhūyāstāṃ dvau bhartṛbhrātarau mama || 41 ||
[Analyze grammar]

iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ |
pāśaṃ viracayāmāsa latayāśokapādape || 42 ||
[Analyze grammar]

tatrārpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā |
tāvat tatroccacāraivaṃ bhāratī gaganāṅgaṇāt || 43 ||
[Analyze grammar]

mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā |
sattvotkarṣeṇa tuṣṭāsmi pāśam etaṃ parityaja || 44 ||
[Analyze grammar]

saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛbhrātṛkabandhayoḥ |
uttiṣṭhatāṃ te jīvantāv etau dvāv api madvarāt || 45 ||
[Analyze grammar]

etac chrutvaiva saṃtyajya pāśaṃ harṣād upetya sā |
avibhāvyātirabhasād bhrāntā madanasundarī || 46 ||
[Analyze grammar]

bālā bhartṛśiro bhrātṛdehena samayojayat |
bhartṛdehena ca bhrātṛśiro vidhiniyogataḥ || 47 ||
[Analyze grammar]

tato 'kṣatāṅgau jīvantāv ubhāv uttasthatuś ca tau |
śirovinimayāj jātasaṃkarau kāyayor mithaḥ || 48 ||
[Analyze grammar]

athānyonyoditasvasvayathāvṛttāntatoṣiṇaḥ |
praṇamya devīṃ śarvānīṃ yatheṣṭaṃ te yayus trayaḥ || 49 ||
[Analyze grammar]

yāntī ca dṛṣṭvā svakṛtaṃ śirovinimayaṃ tayoḥ |
vignā kiṃkāryatāmūḍhā sābhūn madanasundarī || 50 ||
[Analyze grammar]

tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ |
purvoktaḥ syāt sa śāpas te jānāno na bravīṣi cet || 51 ||
[Analyze grammar]

ity ākarṇya kathāpraśnaṃ rājā vetālatas tataḥ |
sa trivikramaseno 'tra tam evaṃ pratyabhāṣata || 52 ||
[Analyze grammar]

yat saṃsthaṃ tatpatiśiraḥ saiṣa tasyāḥ patis tayoḥ |
pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tadgatā || 53 ||
[Analyze grammar]

ity uktavato nṛpates tasyāṃsāt punar atarkitaḥ sa yayau |
vetālaḥ sa ca rājā jagāma bhūyas tam ānetum || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 13

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: