Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

evaṃ vimalabuddhyādiyuto yāvat sa tiṣṭhati |
mṛgāṅkadatto bhillādhipatermāyābaṭorgṛhe || 1 ||
[Analyze grammar]

tāvattatsaṃnidhāvetya tamātmīyaścamūpatiḥ |
ekadā śabarādhīśaṃ sasaṃrambho vyajijñapat || 2 ||
[Analyze grammar]

tvadādeśādvicinvadbhir bhagavatyāḥ kṛte prabho |
upahārāya puruṣaḥ prāpto 'smābhiḥ sa tādṛśaḥ || 3 ||
[Analyze grammar]

yenāsmadvīrayodhānāṃ khaṇḍitaṃ śatapañcakam |
ānītaś ca sa bhūyiṣṭhaprahāravivaśīkṛtaḥ || 4 ||
[Analyze grammar]

tac chrutvā sa pulindendraḥ senāpatim uvāca tam |
praveśyatāmihaivāśu so 'smākaṃ darśyatāmiti || 5 ||
[Analyze grammar]

tataḥ praveśitas tena yāvat sarvaiḥ sa dṛśyate |
śastrakṣatodyadraktāktaraṇadhūlīkalaṅkitaḥ || 6 ||
[Analyze grammar]

gaṇḍasindūrasaṃpṛktasravaddānāmbupaṅkilaḥ |
pāśair viveṣṭito ghūrṇanmatto baddha iva dvipaḥ || 7 ||
[Analyze grammar]

tāvattaṃ pratyabhijñāya mantriṇaṃ svaṃ guṇākaram |
mṛgāṅkadatto dhāvitvā kaṇṭhe prarudito 'grahīt || 8 ||
[Analyze grammar]

buddhvātha tatsakhibhyas taṃ sa bhillendro guṇākaram |
prahvastamāśvāsitavān pādalagnaṃ nijaprabhoḥ || 9 ||
[Analyze grammar]

praveśya ca gṛhaṃ snātaṃ taṃ baddhavraṇapaṭṭakam |
upācaradbhiṣakproktaiḥ sa pathyaiḥ pānabhojanaiḥ || 10 ||
[Analyze grammar]

tato mṛgāṅkadattastaṃ samāśvastaṃ svamantriṇam |
sakhe kathaya vṛttāntaḥ kastaveti sa pṛṣṭavān || 11 ||
[Analyze grammar]

atha sarveṣu śṛṇvatsu sa jagāda guṇākaraḥ |
śrūyatāṃ deva vṛttāntamātmīyaṃ kathayāmi vaḥ || 12 ||
[Analyze grammar]

tato nāgasya śāpena bhavadbhyo 'haṃ viyojitaḥ |
na kiṃcidavidaṃ mohāddūrāṃ tāmaṭavīṃ bhraman || 13 ||
[Analyze grammar]

cirātsaṃprāptabuddhiś ca duḥkhito 'hamacintayam |
aho duḥśikṣitasyaiṣa vilāsaḥ ko'pi vedhasaḥ || 14 ||
[Analyze grammar]

mṛgāṅkadattaḥ khidyeta sthito harmyatale 'pi yaḥ |
so 'syāmaṭavyāṃ saṃtaptasikatāyāṃ kathaṃ bhavet || 15 ||
[Analyze grammar]

kathaṃ ca te vayasyāḥ syurityantarvimṛśanmuhuḥ |
daivātsaṃprāptavānasmi paryaṭanvindhyavāsinīm || 16 ||
[Analyze grammar]

tasyā upāhṛtānekanānājīvamaharniśam |
prāviśaṃ bhavanaṃ devyāḥ kṛtāntasadanopamam || 17 ||
[Analyze grammar]

tatra devīṃ praṇamyāhamapaśyaṃ puruṣaṃ śavam |
kaṇṭhāntargatanistriṃśahastamātmopahāriṇam || 18 ||
[Analyze grammar]

taṃ dṛṣṭvaiva punarduḥkhahetorme tvadviyoginaḥ |
abhūdātmopahāreṇa devīṃ toṣayituṃ matiḥ || 19 ||
[Analyze grammar]

tatkhaḍgam eva dhāvitvā yāvadasmi gṛhītavān |
tāvannivārayantīva dūrādvārdhakakampinā || 20 ||
[Analyze grammar]

śirasā samupetyaiva sakṛpā kāpi tāpasī |
nirvāya maraṇātpṛṣṭvā vṛttāntaṃ nijagāda mām || 21 ||
[Analyze grammar]

maivaṃ kṛthāḥ punardṛṣṭo mṛtānām apisaṃgamaḥ |
kiṃ punarjīvatāṃ putra tathā caitāṃ kathāṃ śṛṇu || 22 ||
[Analyze grammar]

ahicchattreti nāmnāsti vikhyātā nagarī bhuvi |
tasyām udayatuṅgākhyaḥ purābhūdrājakuñjaraḥ || 23 ||
[Analyze grammar]

tasya kṣattā ca kamalamatir nāma mahānabhūt |
vinītamatirityāsīttasyāpy asadṛśaḥ sutaḥ || 24 ||
[Analyze grammar]

samāhṛtaguṇenāpi prāpi yasya na tulyatā |
sacchidreṇa mṛṇālena cāpena kuṭilena ca || 25 ||
[Analyze grammar]

sa kadācitsudhādhautaprāsādopari pañcake |
sthito dadarśa śītāṃśumudgacchantaṃ niśāmukhe || 26 ||
[Analyze grammar]

kāmakalpadrumotthena pallavena vinirmitam |
rajanyā vāsavadiśaḥ karṇapūramivojjvalam || 27 ||
[Analyze grammar]

kramāttadraśmijālaiś ca jagadvīkṣya virājitam |
sa vinītamatirjātahṛdullāso vyacintayat || 28 ||
[Analyze grammar]

aho candrikayā mārgāḥ sudhayevāvabhāsitāḥ |
dṛśyante tadamīṣveko gatvā na viharāmi kim || 29 ||
[Analyze grammar]

iti dhyātvaiva sa dhanurdharo nirgatya paryaṭan |
krośamātraṃ gato 'kasmācchuśrāva ruditadhvanim || 30 ||
[Analyze grammar]

gatvā tadanusāreṇa dadarśaikāṃ sa kanyakām |
divyarūpāṃ prarudatīṃtarumūlasamāśrayām || 31 ||
[Analyze grammar]

papraccha ca śubhe kā tvaṃ kiṃ cāyaṃ nīyate tulām |
mukhenduḥ samalasyendostvayāśrumalinīkṛtaḥ || 32 ||
[Analyze grammar]

ity uktā tena sāvocat sutā nāgapater aham |
kanyā vijayavatyākhyā mahātman gandhamālinaḥ || 33 ||
[Analyze grammar]

sa me pitā raṇānnaṣṭaḥ śapto vāsukinaikadā |
yāsyasi tvaṃ ripoḥ pāpa jitaḥ sandāsatāmiti || 34 ||
[Analyze grammar]

tacchāpātsa ca yakṣeṇa kālajihvena vairiṇā |
jitvā manonugaḥ puṣpabhāravāhīkṛtaḥ sadā || 35 ||
[Analyze grammar]

tadduḥkhāttatkṛte gaurīṃ tapasāhamatoṣayam |
pratyakṣībhūya me sā ca bhagavatyevam abravīt || 36 ||
[Analyze grammar]

vatse śṛṇvasti saraso mānasasyāntare mahat |
sahasradalavistīrṇaṃ sphāṭikaṃ divyamambujam || 37 ||
[Analyze grammar]

yadarkakarasaṃsparśakīrṇatejo virājate |
śeṣasyeva śiro bhūriphaṇaṃ ratnāṃśupiñjaram || 38 ||
[Analyze grammar]

tad ekadā vaiśravaṇo dṛṣṭvā snātvātra mānase |
jātaśraddho 'mbuje tasmin harasyārabhatārcanam || 39 ||
[Analyze grammar]

tatkālaṃ cānugās tasya yakṣās tatra sarontare |
vijahruścakrahaṃsādirūpair vāricarocitaiḥ || 40 ||
[Analyze grammar]

tatra yuṣmadripos tasya kālajihvasya daivataḥ |
vidyujjihva iti jyeṣṭho bhrātā yakṣaḥ priyāsakhaḥ || 41 ||
[Analyze grammar]

krīḍaṃś cakrāhvarūpeṇa pakṣavikṣepaghaṭṭanāt |
kuberasya karāgrasthamarghyapātramapātayat || 42 ||
[Analyze grammar]

tataḥ sa dhanadaḥ kruddhaḥ śāpenātraiva mānase |
cakrāhvam eva taṃ cakre vidyujjihvaṃ sabhāryakam || 43 ||
[Analyze grammar]

tathākṛtaṃ ca saṃprītyā rātrau rātrau vinodayan |
kṛtatatpreyasīrūpo virahāturamagrajam || 44 ||
[Analyze grammar]

kālajihvo 'dya tatrāste sa divā nijarūpabhṛt |
dāsīkṛtena tvatpitrā sahito gandhamālinā || 45 ||
[Analyze grammar]

tattatra preryatāṃ putri pratīhārasutastvayā |
ahicchatro mahāsvīro vinītamatirudyamī || 46 ||
[Analyze grammar]

imamaścaṃ ca khaḍgaṃ ca gṛhāṇābhyāṃ vijitya tam |
yakṣaṃ sa hi pravīras te janakaṃ mocayiṣyati || 47 ||
[Analyze grammar]

khaḍgaratnasya caitasya svāmī bhavati yaḥ pumān |
sa jitvā nikhilāñ śatrūn rājā bhavati bhūtale || 48 ||
[Analyze grammar]

evam uktvāśvakhaḍgau me devī dattvā tiro 'bhavat |
atha tvatpreraṇāyādya krameṇāhamihāgatā || 49 ||
[Analyze grammar]

devīprasādasahitaṃ vīkṣya tvāṃ nirgataṃ niśi |
yuktyā cānītavatyasmi saṃśrāvya ruditadhvanim || 50 ||
[Analyze grammar]

tadetatsādhayeṣṭaṃ me subhageti tayārthitaḥ |
sa vinītamatistasyāḥ pratipede tatheti tat || 51 ||
[Analyze grammar]

tato gatvaiva sā nāgakanyā tatkṣaṇam eva tam |
vājinaṃ javanaṃ śvetaṃ piṇḍibhūtamivaindavam || 52 ||
[Analyze grammar]

raśmijālaṃ diganteṣu tamo hantuṃ pradhāvitam |
tac ca vīrāvalokinyā viprekṣitam iva śriyā || 53 ||
[Analyze grammar]

khaḍgaratnam upānīya satāragaganacchavi |
tasmai vinītamataye samarpayata te ubhe || 54 ||
[Analyze grammar]

so 'pyāttakhaḍgasturagaṃ tamāruhya tayā saha |
prasthito 'śvaprabhāveṇa tadaiva prāpa mānasam || 55 ||
[Analyze grammar]

vātoddhūtāmbujakaraṃ cakravākārtakūjitaiḥ |
niṣedhadiva mā meti kālajihvānukampayā || 56 ||
[Analyze grammar]

dṛṣṭvā sa tatra yakṣāṇāṃ vaśe taṃ gandhamālinam |
muktaye tasya tān kṣudrān vyadrāvayad asikṣatān || 57 ||
[Analyze grammar]

taddṛṣṭvā sa saromadhyānmuktacakrāṅganāvapuḥ |
kālajihvaḥ samuttasthau prāvṛṇmegha ivennadan || 58 ||
[Analyze grammar]

pravṛtte cāhave vyomni kālajihvaṃ tamutplutam |
vinītamatirutplutya sāśvaḥ keśeṣu so 'grahīt || 59 ||
[Analyze grammar]

chettumicchati yāvac ca śiraḥ khaḍgena tasya saḥ |
tāvat sa kṛpaṇaṃ jalpanyakṣastaṃ śaraṇaṃ yayau || 60 ||
[Analyze grammar]

dadau ca tasmai muktaḥ sannītighnaṃ svāṅgulīyakam |
prahvo mumoca dāsyāc ca nāgaṃ taṃ gandhamālinam || 61 ||
[Analyze grammar]

gandhamālī ca mudito vinītamataye tadā |
tasmai sutāṃ tāṃ vijayavatīṃ dattvā gṛhānagāt || 62 ||
[Analyze grammar]

tataḥ khaḍgāṅgulīyāśvakanyāratnayutaḥ kṛtī |
sa vinītamatirjāte prabhāte gṛhamāyayau || 63 ||
[Analyze grammar]

tatrābhinanditaḥ pitrā pṛṣṭavṛttāntatoṣiṇā |
rājñā ca svena tāṃ nāgakanyāṃ sa pariṇītavān || 64 ||
[Analyze grammar]

atha ratnaiścaturbhistair guṇaiḥ svaiścopabṛṃhitam |
pitā kadācitkamalamatiḥ provāca taṃ rahaḥ || 65 ||
[Analyze grammar]

ihāsyodayatuṅgasya sutaiṣā yāsti bhūpate |
putrodayavatī nāma sarvavidyāsu śikṣitā || 66 ||
[Analyze grammar]

tasyāṃ paṇaḥ kṛto 'nena yo vipraḥ kṣattriyo 'pi vā |
vāde parājayetaitāṃ tasmai dadyāmimāmiti || 67 ||
[Analyze grammar]

parājitāś ca vādena vādino 'nye 'nayākhilāḥ |
jagadāścaryarūpeṇa rūpeṇevāmarāṅganāḥ || 68 ||
[Analyze grammar]

tvaṃ caikavīraḥ svakṣatravāde tūṣṇīṃ ca tatkatham |
sthito 'si vijayasvaināṃ vāde pariṇayasva caf || 69 ||
[Analyze grammar]

ity uktastena pitrā savinītamatirabravīt |
peśalābhiḥ saha strībhir vādaḥ kastāta mādṛśām || 70 ||
[Analyze grammar]

tathāpyetaṃ tvadādeśaṃ kariṣyāmītyudīrite |
prauḍhena tena sa yayau tatpitā kṣitipāntikam || 71 ||
[Analyze grammar]

rājaputryā samaṃ vādaḥ prātardeva kariṣyate |
vinītamatinetyatra sa taṃ bhūpaṃ vyajijñapat || 72 ||
[Analyze grammar]

bhūpena pratipannārtho gṛhametya ca sūnave |
vinītamataye tasmai tat tathaiva śaśaṃsa saḥ || 73 ||
[Analyze grammar]

tataḥ prāptaḥ svayaṃ tena rājahaṃsena saṃśritām |
vinītamatirāgatya vādī vidvatsabhābjinīm || 74 ||
[Analyze grammar]

bhāsvān sa bhāsayām āsa lolalocanaṣaṭpadaiḥ |
vilokyamāno 'bhimukhair guṇivṛndais tadāśritaiḥ || 75 ||
[Analyze grammar]

kṣaṇāntare cāyayau sā tatrodayavatī śanaiḥ |
rājaputrī guṇākṛṣṭā kāmasyeva dhanurlatā || 76 ||
[Analyze grammar]

śobhitā guṇavadbhiḥ svaiścāruśabdair vibhūṣaṇaiḥ |
tatpūrvapakṣopakṣepam iva kurvadbhir āditaḥ || 77 ||
[Analyze grammar]

nirdoṣe nirmalā cetsyādindulekhāmbare tataḥ |
bhajetsāmyaṃ niṣaṇṇāyāstasyā marakatāsane || 78 ||
[Analyze grammar]

cakre 'tha pūrvapakṣaṃ sā sphuraddantāṃśutantuṣu |
gumphayantīva suślakṣṇapadaratnamayīṃ srajam || 79 ||
[Analyze grammar]

tamavadyārthasiddhāntaṃ sa vinītamatirvyadhāt |
kṣaṇānniruttarīkṛtya sumukhīṃ tāṃ pade pade || 80 ||
[Analyze grammar]

tataḥ sabhyaiḥ stute tasminsātmano rājaputrikā |
parājaye 'pi sadbhartṛlābhājjayamamanyata || 81 ||
[Analyze grammar]

sa cāpy udayatuṅgo 'tha rājā hṛṣṭo 'tra tāṃ sutām |
tasmai vinītamataye dadau vādapaṇārjitām || 82 ||
[Analyze grammar]

taddattaratnapūrṇo 'tra sa vinītamatis tataḥ |
tābhyāṃ nāgasutārājasutābhyāṃ saha tasthivān || 83 ||
[Analyze grammar]

ekadā jīyamāno 'nyair dyūtastho vyākulāśayaḥ |
nirbandhādbrāhmaṇenaitya sa bhojanamayācyata || 84 ||
[Analyze grammar]

tataḥ sa karṇe bhṛtyasya kathayitvā krudhā vṛtaḥ |
vastreṇācchādya sikatāpātramasmāyadāpayat || 85 ||
[Analyze grammar]

sa tadvipro gṛhītvaiva gurutvātsahiraṇyakam |
matvā praharṣād ekāntamṛjurgatvodaghāṭayat || 86 ||
[Analyze grammar]

dṛṣṭvā ca vālukāpūrṇamutsārya dharaṇītale |
vipralabdho 'smi teneti viṣaṇṇaḥ svagṛhaṃ yayau || 87 ||
[Analyze grammar]

vinītamatirapyetadavicintya vimucya tat |
dyūtaṃ tasthau yathākāmaṃ svagṛheṣu priyāsakhaḥ || 88 ||
[Analyze grammar]

yāti kāle ca jarasā viśliṣyatsaṃdhivigrahaḥ |
so 'bhūd udayatuṅgo 'tra rājā rājyabharākṣamaḥ || 89 ||
[Analyze grammar]

tato jāmātaraṃ rājye vinītamatim eva tam |
so 'bhiṣicya yayau gaṅgāmaputro dehamuktaye || 90 ||
[Analyze grammar]

prāptarājyaś ca nacirātsa vinītamatis tataḥ |
aśvakhaḍgaprabhāveṇa jigāyāpi diśo daśa || 91 ||
[Analyze grammar]

ītighnasyāṅgulīyasya prabhāvādasya cābhavat |
rāṣṭraṃ nīrogadurbhikṣaṃ rājño raghupateriva || 92 ||
[Analyze grammar]

ekadābhyāyayau taṃ ca bhikṣurdeśāntarānnṛpam |
ratnacandramatir nāma vādidviradakesarī || 93 ||
[Analyze grammar]

sa ca bhikṣuḥ kṛtātithyo rājānaṃ taṃ guṇipriyam |
prārthayām āsa vādārthamīdṛśaṃ ca paṇaṃ jagau || 94 ||
[Analyze grammar]

tvayā jitena rājendra grāhyaṃ sugataśāsanam |
mayā jitena śuśrūṣyā viprāḥ saṃtyajya cīvaram || 95 ||
[Analyze grammar]

etac chrutvā tathety uktvā vādaṃ tena sahākarot |
sa vinītamatī rājā bhikṣuṇā dinasaptakam || 96 ||
[Analyze grammar]

aṣṭame 'hani bhikṣustaṃ sa jigāya mahīpatim |
yenodayavatī vādimuṇḍamudgarikā jitā || 97 ||
[Analyze grammar]

tatastenopadiṣṭaṃ sa bhikṣuṇā saugataṃ matam |
sattvopakārapuṇyāḍhyaṃ jātaśraddho 'grahīnnṛpaḥ || 98 ||
[Analyze grammar]

bhīkṣūṇāṃ brāhmaṇādīnāṃ sarveṣāṃ ca cakāra saḥ |
vihārasattravasatīr jinapūjāparāyaṇaḥ || 99 ||
[Analyze grammar]

tadabhyāsopaśāntaś ca bhikṣostasmādayācata |
sa bodhisattvacaryāyāmājñāṃ sattvopakāriṇīm || 100 ||
[Analyze grammar]

so 'tha bhikṣustamāha sma rājanvigatakalmaṣaiḥ |
bodhisattvamahācaryā caritavyeha netaraiḥ || 101 ||
[Analyze grammar]

tava cāsmādṛśair lakṣyaṃ sthūlaṃ nāsty eva kilbiṣam |
kiṃ tu tvaṃ sūkṣmamanayā yuktyānviṣya śamaṃ naya || 102 ||
[Analyze grammar]

ity uktvopādiśat tasmai sa bhikṣuḥ svapnamāṇavam |
so 'pi tena nṛpaḥ svapnaṃ dṛṣṭvāsmai prātarabhyadhāt || 103 ||
[Analyze grammar]

ācārya jāne svapne 'dya paralokamahaṃ gataḥ |
tatra kṣudhārthitānnaṃ māṃ puruṣā daṇḍino 'bruvan || 104 ||
[Analyze grammar]

bhuṅkṣvaitā bhūyasī rājannarjitāstaptavālukāḥ |
yā dattāḥ kṣudhitāya prāgbrāhmaṇāyārthine tvayā || 105 ||
[Analyze grammar]

dattvā daśa svarṇakoṭīḥ pāpādasmādvimokṣyase |
ity ukto daṇḍahastaistaiḥ prabuddho 'haṃ niśākṣaye || 106 ||
[Analyze grammar]

evam uktvā tadākhyāya mūlaṃ dattvā ca tā daśa |
svarṇakoṭīḥ punaścakre sa rājā svapnamāṇavam || 107 ||
[Analyze grammar]

dṛṣṭvā punaś ca sa svapnam utthāyoṣasyavarṇayat |
adyāpi dattaṃ svapne taiḥ kṣudhitasya paratra me || 108 ||
[Analyze grammar]

vālukābhojanaṃ puṃbhiḥ pṛṣṭāste ca tato mayā |
datte 'pi dāne bhokṣyāmi kimimāḥ sikatā iti || 109 ||
[Analyze grammar]

tatas te mā rudanti sma taddānaṃ tava niṣphalam |
tatraikaṃ viprasaṃbandhi suvarṇamabhavadyataḥ || 110 ||
[Analyze grammar]

etac chrutvā prabuddho 'hamiti svapnamudīrya saḥ |
rājā prāyacchadarthibhyaḥ svarṇakoṭīḥ punardaśa || 111 ||
[Analyze grammar]

cakre tataś ca bhūyo 'pi niśāyāṃ svapnam āṇavam |
dṛṣṭvā punaś ca sa svapnamutthāyoṣasyavarṇayat || 112 ||
[Analyze grammar]

adyāpyaho taiḥ puruṣaistadeva sikatāśanam |
dattaṃ paratra me svapne pṛṣṭaścokto 'smi tair idam || 113 ||
[Analyze grammar]

rājaṃstadapi te dānaṃ niṣphalaṃ dasyubhir yataḥ |
aṭavyāṃtava deśe 'dya muṣitvā nihato dvijaḥ || 114 ||
[Analyze grammar]

na ca rakṣā tvadīyābhūdarakṣāviphalaṃ tataḥ |
tattavādyatanaṃ dānaṃ taddehi dviguṇaṃ punaḥ || 115 ||
[Analyze grammar]

śrutvaiveha prabuddho 'hamityākhyāya sa bhikṣave |
gurave nṛpatiḥ svapnaṃ dānaṃ taddviguṇaṃ dadau || 116 ||
[Analyze grammar]

tato jagāda taṃ bhikṣumācārya kathamīdṛśaḥ |
bahucchidro 'nupālyaḥ syāddharmo jagati mādṛśaiḥ || 117 ||
[Analyze grammar]

tac chrutvā so 'bravīdbhikṣurdeva naitāvatā budhaiḥ |
dharmasya rakṣaṇavidhau kāryānutsāhinī matiḥ || 118 ||
[Analyze grammar]

dhīrānutsāhasaṃpannānsvadharmānavamāninaḥ |
devatā abhir akṣanti puṣṇantyeṣāṃ ca vāñchitam || 119 ||
[Analyze grammar]

tathā cedaṃ bhagavato bodhisattvasya jātakam |
vārāhaṃ na śrutaṃ rājanyadi tacchrūyatāṃ tvayā || 120 ||
[Analyze grammar]

purā guhāyāṃ vindhyādrāvāsīdbuddhāṃśasaṃbhavaḥ |
varāhaḥ ko'pi suhṛdā markaṭena samaṃ sudhīḥ || 121 ||
[Analyze grammar]

sa sarvasattvahitakṛtsakhyā tena yutaḥ sadā |
atithīn pūjayan kālaṃ nināya svocitaiḥ kramaiḥ || 122 ||
[Analyze grammar]

ekadā codabhūt tatra durdinaṃ pañca vāsarān |
acchinnadhārāvicchinnaprāṇisaṃcāradāruṇam || 123 ||
[Analyze grammar]

pañcame 'hni varāhasya suptasya sakaperniśi |
agāttasya guhādvāraṃ siṃho bhāryāsutānvitaḥ || 124 ||
[Analyze grammar]

sa siṃhas tatra bhāryāṃ tāmavādīddurdine dhruvam |
mariṣyāmo 'dya dīrghe 'sminnaprāptaprāṇinaḥ kṣudhā || 125 ||
[Analyze grammar]

tac chrutvā sābravītsiṃhī sarve tāvatkṣudhā vayam |
na bhavāmastadekāṃ māṃ bhuktvā dvau jīvataṃ yuvām || 126 ||
[Analyze grammar]

tvaṃ hi prabhurayaṃ putraḥ prāṇasarvasvamāvayoḥ |
mādṛśī bhavitānyā te tanmayaivāstu vāṃ śivam || 127 ||
[Analyze grammar]

evamanyonyasaṃlāpo jāyāpatyostayostadā |
daivātprabuddhaḥ śuśrāva sa varāho mahāśayaḥ || 128 ||
[Analyze grammar]

prītaścācintayaddiṣṭyā kva niśeyaṃ kva durdinam |
kva cedṛgatithiprāptiraho puṇyodayo 'dya me || 129 ||
[Analyze grammar]

tadvighno na bhavedyāvattāvatkṣaṇavināśinā |
kimanena na dehena tarpayāmyatithīnamūn || 130 ||
[Analyze grammar]

ity utthāya sa nirgatya varāhaḥ snigdhayā girā |
siṃhaṃ jagāda taṃ bhadra mā gamastvaṃ viṣāditām || 131 ||
[Analyze grammar]

ayaṃ sasutadārasya bhakṣyaḥ prāpto 'smyahaṃ tava |
tadbhuṅkṣva māmiti kroḍenokte tena sa kesarī || 132 ||
[Analyze grammar]

hṛṣṭastām abravīdbhāryāṃ pūrvaṃ bhuṅktāmayaṃ śiśuḥ |
anantaramahaṃ bhokṣye bhokṣyase tvamataḥ param || 133 ||
[Analyze grammar]

tathety ukte tayā pūrvaṃ siṃhapotena bhakṣite |
kroḍasya tasya māṃse 'tha siṃho bhoktuṃ pracakrame || 134 ||
[Analyze grammar]

bhuñjānaṃ catamāha sma mahāsattvaḥ sa sūkaraḥ |
śīghraṃ pibaitad raktaṃ me yāvad bhūmau na līyate || 135 ||
[Analyze grammar]

kuru tṛptiṃ ca manmāṃsaiḥ śeṣamaśnātu te priyā |
iti jalpan kramāt tena sa siṃhenāsthiśeṣatām || 136 ||
[Analyze grammar]

nīto 'pi sūkaraḥ prāṇaiḥ sattvastho na vyamucyata |
tatra taddhair yaparyantamavekṣitum iva sthitaiḥ || 137 ||
[Analyze grammar]

tāvac ca sā kṣudhāklāntā siṃhī tatra vyapadyata |
sa sutaḥ kvāpy agāt siṃhaḥ kṣīyate sma ca yāminī || 138 ||
[Analyze grammar]

atrāntare prabuddhaḥ sa sakā nirgatya markaṭaḥ |
varāhaṃ taṃtathābhūtaṃ dṛṣṭvā papraccha saṃbhramāt || 139 ||
[Analyze grammar]

kenāsvasthā kṛteyaṃ te brūhi śaknoṣi cetsakhe |
tac chrutvā sa yathāvṛttaṃ dhīro 'smai sūkaro 'bhyadhāt || 140 ||
[Analyze grammar]

tato rudansa taṃ natvā pādayoḥ kapirabravīt |
tvaṃ devatāṃśo yenātmā tiryaktvānmocito 'mutaḥ || 141 ||
[Analyze grammar]

tatkaṃcidabhilāṣaṃ me brūhi saṃsādhayāmi te |
ity uktastena kapinā sa varāho jagādatam || 142 ||
[Analyze grammar]

yo vayasyābhilāṣo me duḥsādhyo vidhināpi saḥ |
paśyato me mṛtā yeyaṃ kṣudhā siṃhī tapasvinī || 143 ||
[Analyze grammar]

eṣā saṃprāptapūrvāṅgaṃ punarmāṃ prāsptajīvitā |
bhuktvā tṛpyatviti sakhe ceto hi mama vāñchati || 144 ||
[Analyze grammar]

iti taṃ vādinaṃ kroḍaṃ pratyakṣībhūya pāṇinā |
parāmṛśya vyadhāddharmo munīndraṃ divyavigraham || 145 ||
[Analyze grammar]

uvāca ca mayaiveyaṃ māyā siṃhādirūpiṇās |
kṛtābhūttvāṃ parārthaikabaddhakakṣyaṃ jigīṣatā || 146 ||
[Analyze grammar]

tvayā tvakhaṇḍasattvena parārthe prāṇadāyinā |
vijitya māmimaṃ dharmaṃ prāptaivādya munīndratā || 147 ||
[Analyze grammar]

tac chrutvā dharmamālokya puraḥsthaṃ so 'bravīnmuniḥ |
sakhyāvasminnasaṃtyaktatiryaktve markaṭe 'dhunā || 148 ||
[Analyze grammar]

na māṃ prīṇāti bhagavan prāptāpy eṣā munīndratā |
śrutvaitat sa muniṃ cakre dharmas tam api markaṭam || 149 ||
[Analyze grammar]

dhruvaṃ phalāya mahate mahadbhiḥ saha saṃgamaḥ |
atha dharmastiro 'bhūtsa siṃhī cāntardadhe mṛtā || 150 ||
[Analyze grammar]

evaṃ sattvabalāttyaktadharmotsāhair adurlabhāḥ |
devatākṛtasāhāyyai rājanvāñchitasiddhayaḥ || 151 ||
[Analyze grammar]

iti bhikṣorvacaḥ śrutvā sa vinītamatiḥ punaḥ |
dānaśūro nṛpaścakre rātrau taṃ svapnamāṇavam || 152 ||
[Analyze grammar]

dṛṣṭvā śaśaṃsa ca svapnaṃ prātastasmai sa bhikṣave |
jāne svapne 'dya māmevaṃ divyaḥ ko 'py avadanmuniḥ || 153 ||
[Analyze grammar]

putra niṣkalmaṣo bodhisattvacaryāṃ carādhunā |
tac chrutvaiva ca tadvākyaṃ prabuddho 'smyadya nirvṛtaḥ || 154 ||
[Analyze grammar]

evaṃ nivedya gurave bhikṣave sa mahīpatiḥ |
jagrāha tāṃ mahācaryāṃ śubhe 'hni tadanujñayā || 155 ||
[Analyze grammar]

tasthau ca kāmānarthibhyo varṣann avirataṃ tataḥ |
dhanaṃ cāsyākṣayaṃ jajñe dharmamūlā hi saṃpadaḥ || 156 ||
[Analyze grammar]

athaikadā tamabhyetya brāhmaṇo 'rthī vyajijñapat |
vipro 'haṃ deva vāstavyaḥ pure pāṭaliputrake || 157 ||
[Analyze grammar]

tatrāgniśālām āvṛtya putro 'pi brahmarakṣasā |
āvṛto me na caitasminn upāyaḥ kramate mama || 158 ||
[Analyze grammar]

ato 'rthikalpavṛkṣaṃ tvāmāgato 'smīha yācitum |
dehyetatsarvadoṣaghnamaṅgulīyaṃ śivāya me || 159 ||
[Analyze grammar]

ityarthitaḥ sa vipreṇa tena rājāṅgulīyakam |
kālajihvādavāptaṃ tattasmai prādādavihvalaḥ || 160 ||
[Analyze grammar]

ādāya tadgate tasminvipre taya ca bhūpateḥ |
bodhisattvavratayaśo diganteṣv api paprathe || 161 ||
[Analyze grammar]

tataḥ kadācidaparastasyāgāduttarāpathāt |
ko 'pīndukalaśo nāma rājaputro 'tithiḥ prabhoḥ || 162 ||
[Analyze grammar]

sa kṛtapraśrayastena rājñā jñātottamānvayaḥ |
pṛṣṭakāmaś ca dhīreṇa rājaputrastam abravīt || 163 ||
[Analyze grammar]

tvaṃ tāvadarthisārthasya khyātaścintāmaṇirbhuvi |
prāṇānām apite hy arthī na prayāti parāṅmukhaḥ || 164 ||
[Analyze grammar]

ahaṃ cāskandya kanakakalaśākhyena rājyataḥ |
bhrātrā nirvāsitaḥ pitryādarthitvāttvam upāgataḥ || 165 ||
[Analyze grammar]

tadaśvakhaḍgaratne te ye state vīra dehi me |
yatprabhāveṇa dāyādaṃ jitvā rājyamavāpnuyām || 166 ||
[Analyze grammar]

tacchrutvaivāśvakhaḍgau tau rājyarakṣāmaṇī api |
dadau rājasutāyāsmai sa vinītamatirnṛpaḥ || 167 ||
[Analyze grammar]

na ca tasyābhavatkaścidvikalpo dhīracetasaḥ |
adhomukheṣu muñcatsu niḥśvāsānapi mantriṣu || 168 ||
[Analyze grammar]

so 'tha prāptāśvakhaḍgaḥ san gatvā rājasutas tataḥ |
tatprabhāveṇa jitvā taṃ bhrātaraṃ rājyam āptavān || 169 ||
[Analyze grammar]

tadbhrātā so 'pi kanakakalaśo rājyataścyutaḥ |
tasyaṃ tāṃ nagarīmāgādvinītamatibhūpateḥ || 170 ||
[Analyze grammar]

agnipraveśaṃ kartuṃ ca duḥkhenārabhatātra saḥ |
tadbuddhvā sa nṛpo 'mātyānvinītamatirabravīt || 171 ||
[Analyze grammar]

eṣa sādhurimāṃ prāpto daśāṃ madaparādhataḥ |
tatsvarājyapradānena bhavāmyasyānṛṇo 'dhunā || 172 ||
[Analyze grammar]

parārthānupayuktena kiṃ rājyenāmunā ca me |
eṣa evānapatyasya putro me 'stu ca rājyabhṛt || 173 ||
[Analyze grammar]

ityuktvāhūya kanakakalaśāya sa taddadau |
tasmai svarājyaṃ saciveṣvanicchatsvapi bhūpatiḥ || 174 ||
[Analyze grammar]

dattarājyaś ca niragānnagaryāstatkṣaṇaṃ tataḥ |
bhāryābhyāṃ sahito dvābhyāṃ nirvikalpena cetasā || 175 ||
[Analyze grammar]

hā hā dhigjagadāpyāyī saṃpūrṇo 'mṛtadīdhitiḥ |
jātaś cāntaritaś caitya meghenākāṇḍapātinā || 176 ||
[Analyze grammar]

pravṛttaiścaiṣa sarvāśāpūraṇe sarvadehinām |
nītaś ca vidhinā kvāpi prajākalpadrumo nṛpaḥ || 177 ||
[Analyze grammar]

ityādyākrandamukharāstaddṛṣṭvā vihvalāstadā |
bāṣpāmbusiktavasudhāḥ paurāstamanu niryayuḥ || 178 ||
[Analyze grammar]

nivartya ca kathaṃcittānsabhāryo 'kampitas tataḥ |
sa vinītamatiḥ prāyādaraṇyaṃ pratyavāhanaḥ || 179 ||
[Analyze grammar]

kramātprāpārkasaṃtaptasikatāṃ nirjaladrumām |
marubhūmiṃ sa vidhinā sṛṣṭāṃ dhair yamavekṣitum || 180 ||
[Analyze grammar]

tadekadeśe tṛṣṇārto dūrādhvaklamaviklavaḥ |
niṣaṇṇaḥ sa kṣaṇaṃ jahre sapatnīko 'pi nidrayā || 181 ||
[Analyze grammar]

prabuddho vīkṣate yāvattāvattatra dadarśa saḥ |
svasattvotkarṣaniṣpannaṃ mahadudyānamadbhutam || 182 ||
[Analyze grammar]

phullābjaśītalasvacchasalilāpūrṇavāpikam |
nīlaśādvalasaṃchannaṃ phalabhārānatadrumam || 183 ||
[Analyze grammar]

pracchāyagatasuślakṣṇapṛthutuṅgaśilātalam |
dānaprabhāveṇākṛṣṭaṃ tridivād iva nandanam || 184 ||
[Analyze grammar]

svapnaḥ kiṃ nu bhramo vāyaṃ devatānugraho 'tha me |
iti tadvīkṣya vīkṣyaiṣa yāvac citrīyate nṛpaḥ || 185 ||
[Analyze grammar]

tāvaddyucāriṇā haṃsadvandvarūpeṇa kenacit |
siddhadvayena gaganādīritāmaśṛṇodgiram || 186 ||
[Analyze grammar]

rājan svasattvamāhātmye tava ko 'trātivismayaḥ |
tad asmin kānane svecchaṃ sadāpuṣpaphale vasa || 187 ||
[Analyze grammar]

iti siddhavacaḥ śrutvā nirvṛtas tatra kānane |
tapasyansaha patnībhyāṃ vinītamatirāsta saḥ || 188 ||
[Analyze grammar]

ekadā ca dadarśārācchilātalagato 'tra saḥ |
udbandhanena puruṣaṃ kam apy ātmavadhodyatam || 189 ||
[Analyze grammar]

drutaṃ gatvā priyair vākyair anunīya nivārya ca |
maraṇātkāraṇaṃ tatra puruṣaṃ taṃ sa pṛṣṭavān || 190 ||
[Analyze grammar]

tataḥ sa puruṣo 'vādīdāmūlaṃ śṛṇu vacmi te |
nāgaśūrasuto nāmnā somaśūro 'smi somakaḥ || 191 ||
[Analyze grammar]

so 'haṃ jātakanirdiṣṭacauryastacchāstravedibhiḥ |
tadbhītyādhyāpitaḥ pitrā dharmaśāstraṃ prayatnataḥ || 192 ||
[Analyze grammar]

tadadhītyāpi caurye 'haṃ pravṛtto duṣṭasaṃgateḥ |
kasya prākkarma keneha śakyate kartumanyathā || 193 ||
[Analyze grammar]

athaikadā cauramadhyādgṛhītvā purarakṣibhiḥ |
śūlādhiropaṇasthānaṃ vadhāya prāpito 'bhavam || 194 ||
[Analyze grammar]

tatkṣaṇaṃ rājasaṃbandhī bhagnālāno mahādvipaḥ |
matto vyapādayañjantūṃstadeva sthānamāgamat || 195 ||
[Analyze grammar]

tattrāsān māṃ parityajya kvāpi te vadhakā gatāḥ |
ahaṃ ca tumule tasmin palāyyaiva tato gataḥ || 196 ||
[Analyze grammar]

vadhāya nīyamānaṃ māṃ śrutvaivotkrāntajīvitam |
pitaraṃ lokato 'śrauṣaṃ mātrā me 'nugataṃ tataḥ || 197 ||
[Analyze grammar]

atha śokāturo bhrāmyan khinno dehavyayonmukhaḥ |
kramādidam ahaṃ prāpto vijano kānanaṃ mahat || 198 ||
[Analyze grammar]

iha praviṣṭamātraṃ māmakasmāddattadarśanā |
upetya kāpi divyā strī kṛtāśvāsābhyabhāṣata || 199 ||
[Analyze grammar]

tvaṃ vinītamateḥ putra rājarṣerimamāśramam |
prāpto gataṃ ca te pāpaṃ jñānaṃ tasmāc ca lapsyase || 200 ||
[Analyze grammar]

idamuktvā tiro 'bhūtsā bhrāmyaṃścāhamanāpnuvan |
rājarṣiṃ taṃ śucātmānaṃ tyaktumicchaṃstvayekṣitaḥ || 201 ||
[Analyze grammar]

ity uktavanta nītvā taṃ somaśūraṃ nijoṭajam |
āvedyātmānamatithiṃ sa rājarṣirapūjayat || 202 ||
[Analyze grammar]

kṛtāhāraś ca taṃ prahvaṃ nānādharmakathāntare |
nivārayiṣyann ajñānāt sa rājamunir abravīt || 203 ||
[Analyze grammar]

ajñānaṃ vatsa hātavyaṃ viparyastadhiyāṃ hi tat |
lokadvaye 'pi doṣāya śṛṇu cātrāgamaśrutim || 204 ||
[Analyze grammar]

pāñcāleṣu purā devabhūtināmābhavaddvijaḥ |
tasyābhūdbhogavatyākhyā bhāryā vedavataḥ satī || 205 ||
[Analyze grammar]

sā snānāya gate tasmiñ śākārthaṃ śākavāṭikām |
praviṣṭā dhāvakakharaṃ khādantaṃ śākamaikṣata || 206 ||
[Analyze grammar]

gṛhītalaguḍā taṃ ca sābhyadhāvatkharaś ca saḥ |
palāyamānaḥ patitaḥ śvabhre bhagnakhuro 'bhavat || 207 ||
[Analyze grammar]

tadbuddhvā so 'tra tatsvāmī krodhādāgatya dhāvakaḥ |
laguḍaiḥ pādaghātaiś ca brāhmaṇīṃ tāmatāḍayat || 208 ||
[Analyze grammar]

tena sākāṇḍavibhraṣṭagarbhābhūdgarbhiṇī satī |
tataḥ sa kharamādāya dhāvakaḥ svagṛhaṃ yayau || 209 ||
[Analyze grammar]

snātvāgato 'tha tadbhartā tadbuddhvā vīkṣya tāṃ ca saḥ |
bhāryāṃ vipraḥ purādhyakṣaṃ gatvodvigno vyajijñapat || 210 ||
[Analyze grammar]

sa balāsuranāmānaṃ tadaivānīya dhāvakam |
śrutvā tayor dvayor vādaṃ mūrkho vivṛtavānidam || 211 ||
[Analyze grammar]

khurabhaṅgātkharasyāsya dhāvakasya vahatvayam |
kharabhāraṃ dvijo yāvat prakṛtistho bhavetkharaḥ || 212 ||
[Analyze grammar]

dhāvako 'py ayametasya bhāryāyāmagrajanmanaḥ |
garbhaṃ prajanayatvanyaṃ tasyāṃ tadgarbhapātanāt || 213 ||
[Analyze grammar]

eṣo 'nayor dvayor daṇḍa ity ukte tena sa dvijaḥ |
saṃtāpādbhakṣitaviṣaḥ sabhāryo 'pi jahāvasūn || 214 ||
[Analyze grammar]

tadbuddhvā tatra nihato rājñā durabadhārakaḥ |
brahmahā sa purādhyakṣastiryagyoniṃ gataściram || 215 ||
[Analyze grammar]

ityajñānatamaśchannāḥ svadoṣonmārgagāminaḥ |
apuraskṛtasacchāstradīpā bhraśyanti niścitam || 216 ||
[Analyze grammar]

evam uktvā sa rājarṣirupadeśārthinaṃ punaḥ |
somaśūraṃ vinetuṃ taṃ vinītamatirabhyadhāt || 217 ||
[Analyze grammar]

vatsa pāramitārthaṃ te vacmi tāvatkramācchṛṇu |
pūrvaṃ rājā kurukṣetre malayaprabha ityabhūt || 218 ||
[Analyze grammar]

taṃ kadācitprajābhyo 'rthaṃ durbhikṣe dadataṃ nṛpam |
mantribhir vāritaṃ lobhājjagādenduprabhaḥ sutaḥ || 219 ||
[Analyze grammar]

upekṣase prajāstāta kathaṃ durmantriṇāṃ girā |
tvaṃ hi kalpadrumastāsāṃ tāś ca te kāmadhenavaḥ || 220 ||
[Analyze grammar]

nirbandhāditi jalpantaṃ putraṃ mantrivaśo nṛpaḥ |
khedāttaṃ so 'bravīdvatsa kiṃ me 'sti dhanamakṣayam || 221 ||
[Analyze grammar]

vinā tena prajākalpapādapaścedbhavāmy aham |
tattvam eva kimetāsāṃ na dhatse kalpavṛkṣatām || 222 ||
[Analyze grammar]

etac chrutvā pituścakre pratijñāṃ sa nṛpātmajaḥ |
martavyaṃ kalpavṛkṣatvaṃ sādhyaṃ vā tapasā mayā || 223 ||
[Analyze grammar]

iti niścitya sa prāyānmahāsattvastapovanam |
ārūḍha eva tasmiṃś ca sa durbhikṣo nyavartata || 224 ||
[Analyze grammar]

tato 'rthitavarastīvratapastuṣṭānmahendrataḥ |
svasminneva sa saṃjajñe nagare kalpapādapaḥ || 225 ||
[Analyze grammar]

ākarṣanniva dūrasthānāhvayanniva cārthinaḥ |
prasāritābhiḥ śākhābhir dikṣu śabdaiś ca pakṣiṇām || 226 ||
[Analyze grammar]

dadau ca kāmānarthibhyo duṣprāpān api so 'nvaham |
cakre ca tā nirākāṅkṣāḥ prajāḥ svargasthitā iva || 227 ||
[Analyze grammar]

kālena ca mahendrastamāgatyovāca lobhayan |
pūrṇaḥ paropakāras te svargāyāgamyatāmiti || 228 ||
[Analyze grammar]

tataḥ kalpadrumībhūtastaṃ sa rājasuto 'bhyadhāt |
yatra puṣpaiḥ phalai ramyair apyanyataravo 'py amī || 229 ||
[Analyze grammar]

pārārthyam eva satataṃ bhajanti svārthaniḥspṛhāḥ |
tatra kalpatarurbhūtvā svasukhāya kathaṃ divam || 230 ||
[Analyze grammar]

iyato 'sya janasyāśācchedaṃ kṛtvā vrajāmy aham |
ity udāraṃ vacas tasya śrutvā śakro 'bravītpunaḥ || 231 ||
[Analyze grammar]

tarhi prajāpi te kṛtsnā svargamāyātvasāviti |
tatas tamavadadrājasūnuḥ kalpadrumo 'pi saḥ || 232 ||
[Analyze grammar]

tuṣṭo 'si cennaya svargaṃ prajā nārtho 'sti tena me |
ahaṃ paropakāraikasiddhyai tapsye tapo mahat || 233 ||
[Analyze grammar]

ity uktavantaṃ stutvā taṃ sugatāśaṃ tatheti saḥ |
ādāya ca prajāstuṣṭaḥ surendrastridivaṃ yayau || 234 ||
[Analyze grammar]

so 'pi tāṃ tarutāṃ tyaktvā rājaputraḥ svarūpabhṛt |
tapasenduprabhaḥ prāpa vanastho bodhisattvatām || 235 ||
[Analyze grammar]

evaṃ syāddānasaktānāṃ siddhiratyuditā mayā |
dānapāramitaiṣā te śīlapāramitāṃ śṛṇu || 236 ||
[Analyze grammar]

purā śukānāṃ rājābhūdvindhyādrau sugatāṃśajaḥ |
prāgjanmābhyastaśīlāḍhyo nāmnā hemaprabho vaśī || 237 ||
[Analyze grammar]

tasya jātismarasyāsīdapi dharmopadeśinaḥ |
rāgimūrkhaḥ pratīhāro nāmnā cārumatiḥ śukaḥ || 238 ||
[Analyze grammar]

sa jātu pāśinā bhāryāṃ vyādhena nihatāṃ śukīm |
śocannavasthāṃ karuṇāṃ tadviyogāturo yayau || 239 ||
[Analyze grammar]

tataḥ sa śukarājastaṃ yuktyā śokaṃ nivārayan |
hemaprabho hitāyaivam uvāca matimānmṛṣā || 240 ||
[Analyze grammar]

na sā tava mṛtā bhāryā pāśācchākunikasya sā |
gatā palāyya dṛṣṭā hi jīvantyeva mayādhunā || 241 ||
[Analyze grammar]

darśayāmyehi tubhyaṃ tāmity uktvā sa nināya tam |
rājā cārumatiṃ vyomamārgeṇaikaṃ jalāśayam || 242 ||
[Analyze grammar]

tatra saṃdarśya tasyaiva pratibimbaṃ jalāntare |
tam abravīdiyaṃ sā te bhāryāṃ paśyeha tiṣṭhati || 243 ||
[Analyze grammar]

tac chrutvā vīkṣya cātrātmapratibimbaṃ sa mūḍhadhīḥ |
hṛṣṭaḥ praviśya toye tāmāliliṅga cucumba ca || 244 ||
[Analyze grammar]

aprāpnuvan priyāsparśam aśṛṇvaṃs tadvacaś ca saḥ |
sparśālāpau priyā kiṃ me na dadātīty acintayat || 245 ||
[Analyze grammar]

kopāśaṅkī tato gatvaivānīyāmalakaṃ tataḥ |
cāṭvarthaṃ dayitābuddhyā nyadhāstve pratibimbake || 246 ||
[Analyze grammar]

tanmagnotpatitaṃ kāntāpratikṣiptamavetya ca |
gatvā sakhedo rājānaṃ taṃ hemaprabham abhyadhāt || 247 ||
[Analyze grammar]

deva bhāryā na sā sparśamālāpaṃ vā dadāti me |
kiṃ caitayā pratikṣiptaṃ dattamāmalakaṃ mayā || 248 ||
[Analyze grammar]

etac chrutvā sa rājā taṃ śanaiḥ kṛcchrād ivābravīt |
na yuktam etad vaktuṃ me vacmi snehāt tathāpi te || 249 ||
[Analyze grammar]

anyānuraktā hy adyaiṣā tvayi prītiṃ kathaṃ bhajet |
darśayāmi ca te sākṣādehyatraiva jalāntare || 250 ||
[Analyze grammar]

ity uktvā tatra nītvā taṃ svaṃ tadīyaṃ ca vāriṇi |
pratibimbe ubhe rājā tasmai śliṣṭe adarśayat || 251 ||
[Analyze grammar]

te dṛṣṭvaiva sa tāṃ bhāryāṃ mūrkho mastvānyasaṃgatām |
saṃnivṛtya viraktastaṃ svaṃ rājānaṃ vyajijñapat || 252 ||
[Analyze grammar]

deva tvadupadeśo yan mayā mūḍhena na śrutaḥ |
tasyaiṣa pākas tan me 'tra kartavyamadhunādiśa || 253 ||
[Analyze grammar]

iti taṃ kṛtavijñaptiṃ rājā hemaprabho 'tha saḥ |
labdhopadeśāvasaraḥ pratīhāram abhāṣata || 254 ||
[Analyze grammar]

varaṃ hālāhalaṃ bhuktamahirbaddho varaṃ gale |
na punaḥ strīṣu viśvāso maṇimantrādyagocaraḥ || 255 ||
[Analyze grammar]

kalaṅkayanti sanmārgajuṣaḥ paribhavantyalam |
vātyā ivāticapalāḥ striyo bhūrirajobhṛtaḥ || 256 ||
[Analyze grammar]

tattāsu na prasaktavyaṃ dhīrasattvaiḥ sabuddhibhiḥ |
śīlamabhyasanīyaṃ tu vītarāgapadāptaye || 257 ||
[Analyze grammar]

iti tenānuśiṣṭaḥ sa rājñā cārumatiḥ striyaḥ |
parihṛtya babhūvordhvaretā buddhasamaḥ kramāt || 258 ||
[Analyze grammar]

ityanyānapi śīlāḍhyāstārayantīti te mayā |
śīlapāramitā proktā kṣamāpāramitāṃ śṛṇu || 259 ||
[Analyze grammar]

āsīcchubhanayo nāma kedārādrau mahāmuniḥ |
sadā mandākinītoyasnāyī dāntastapaḥ kṛśaḥ || 260 ||
[Analyze grammar]

niśi tatraikadā pūrvanikhātaṃ bhuvi kāñcanam |
anveṣṭum āyayuś caurā na ca prāpuḥ kuto'pi tat || 261 ||
[Analyze grammar]

tato 'tra vijane matvā tena tanmuninā hṛtam |
praviśya maṭhikāṃ tasya caurāste bruvate smatam || 262 ||
[Analyze grammar]

are dambhamune muñca nītaṃ naḥ kāñcanaṃ kṣiteḥ |
caurāṇām apy aho caurastvamasmākam upasthitaḥ || 263 ||
[Analyze grammar]

ityākṣiptaḥ sa taiḥ pāpair ahṛtārtho mṛṣā muniḥ |
na nītaṃtanmayā kiṃcinna dṛṣṭaṃ cetyabhāṣata || 264 ||
[Analyze grammar]

tatas tair laguḍair duṣṭais tāḍito 'pi sa dasyubhiḥ |
yadā tad eva vakti sma satyavāṅmunisattamaḥ || 265 ||
[Analyze grammar]

tadā te cicchidus tasya krūro 'yamiti taskarāḥ |
kramāddhastau ca pādau ca nayane codapāṭayan || 266 ||
[Analyze grammar]

tathāpyananyavacanaṃ nirvikāramavetya tam |
matvānyaluptaṃ svarṇaṃ te jagmuścaurā yathāgatam || 267 ||
[Analyze grammar]

prāptaś ca śekharajyotir nāma rājātra taṃ munim |
paśyati sma tathābhūtaṃ śiṣyastaddarśanāgataḥ || 268 ||
[Analyze grammar]

tataḥ sa guruśokārtastaṃ dṛṣṭvā tadavetya ca |
anviṣyānāyayaccaurāṃstāṃstatraiva tadā prabhuḥ || 269 ||
[Analyze grammar]

teṣāṃ vadhe pravṛttaṃ ca nṛpaṃ taṃ so 'bravīnmuniḥ |
rājanyadi nihaṃsyetāṃstadātmānaṃ nihanmy aham || 270 ||
[Analyze grammar]

śastreṇedaṃ kṛtaṃ cenme tadeṣāṃ kāparādhitā |
tasya vā prerakā hyete tarhyeteṣām apikrudhaḥ || 271 ||
[Analyze grammar]

tāsām api svarṇanāśas tasya matpūrvaduṣkṛtam |
tasyāpi svaṃ mamājñānaṃtasmāttadapakāri me || 272 ||
[Analyze grammar]

tatas tadeva me ghātyaṃ kiṃ ca yadyapakārataḥ |
vadhyā ete kathaṃ nātra rakṣyāḥ syurupakārataḥ || 273 ||
[Analyze grammar]

naite kuryuridaṃ cenme kṣamāṃ mokṣaphalāmaham |
kasya kuryāṃ tadetair me pūrṇaivopakṛtiḥ kṛtā || 274 ||
[Analyze grammar]

ityādibhiḥ sa bahubhir vākyaiḥ kṣāntiparo muniḥ |
prabodhya taṃ nṛpaṃ caurānnigrahāttānamocayat || 275 ||
[Analyze grammar]

tapasaścāsya māhātmyāttatkṣaṇaṃ prāgvadakṣatam |
śarīramabhavattasya siddhiścāvirabhūttadā || 276 ||
[Analyze grammar]

evaṃ taranti kṣamiṇaḥ saṃsāramiti varṇitā |
kṣamāpāramitā tubhyaṃ dhair yapāramitāṃ śṛṇu || 277 ||
[Analyze grammar]

āsīnmālādharo nāma pūrvaṃ brāhmaṇaputrakaḥ |
so 'paśyadekadā siddhakumāraṃ vyomagāminam || 278 ||
[Analyze grammar]

tatspardhayā tṛṇamayān pakṣān ābadhya pārśvayoḥ |
utplutyoplutya gagane gatyabhyāsam aśikṣata || 279 ||
[Analyze grammar]

pratyahaṃ ca tathā kurvan pariśramam apārthakam |
dadṛśe sa kumāreṇa kadācid vyomacāriṇā || 280 ||
[Analyze grammar]

dhair yamuktaḥ pariśrāmyanduṣprāpe 'rthe 'pi sodyamaḥ |
bālo 'yamanukampyo me mama hyeṣa parigrahaḥ || 281 ||
[Analyze grammar]

iti saṃcintya tuṣṭena nītvā tena svaśaktitaḥ |
skandena dvijamukhyo 'sāvātmano 'nucaraḥ kṛtaḥ || 282 ||
[Analyze grammar]

itthaṃ dhair yeṇa tuṣyanti devatā api te mayā |
dhair yapāramitā proktā dhyānapāramitāṃ śṛṇu || 283 ||
[Analyze grammar]

āsīdvijayamālīti karṇāṭeṣu purā vaṇik |
abhūnmalayamālīti maharddhes tasya cātmajaḥ || 284 ||
[Analyze grammar]

sa tena pitrā sahito jātu rājakulaṃ gataḥ |
rājñas tasya yuvāpaśyadindukesariṇā sutām || 285 ||
[Analyze grammar]

sā tasyenduyaśā nāma māravalliva mohinī |
vaṇikputrasya dṛṣṭvaiva viveśa hṛdi kanyakā || 286 ||
[Analyze grammar]

tataḥ sa gṛhamāgatya vinidro niśi pāṇḍuraḥ |
divā saṃkucitastasthāvālambya kumudavratam || 287 ||
[Analyze grammar]

tām eva cānvahaṃ dhyāyannāhārādiparāṅmukhaḥ |
pṛṣṭo 'pi svajanair naiva mūkavatkiṃcidabhyadhāt || 288 ||
[Analyze grammar]

athaikānte tathārūpaṃ tamāpto virahāturam |
suhṛnmantharako nāma rājacitrakaro 'bravīt || 289 ||
[Analyze grammar]

sakhe kiṃ bhittisaktastvaṃ tiṣṭhasyālikhito yathā |
rūpaikasāro 'nāśvāsī na śṛṇoṣi na paśyasi || 290 ||
[Analyze grammar]

iti nirbandhatastasmai pṛcchate sa vaṇiksutaḥ |
sakhye malayamālī svamabhiprāyaṃ śaśaṃsa tam || 291 ||
[Analyze grammar]

yuktā na te vaṇikputra rājaputrīṃ prati spṛhā |
haṃso vāñchatu nāmānyasarombujasukhaśriyam || 292 ||
[Analyze grammar]

harinābhīhradāmbhojabhogalakṣmyāḥ sa kaḥ punaḥ |
iti bruvansa ca yadā citrakṛnna śaśāka tam || 293 ||
[Analyze grammar]

pratiṣeddhuṃ tadā tasmai tāmutkaṇṭhāvinodinīm |
kālātivāhāyālikhya rājaputrīṃ paṭe dadau || 294 ||
[Analyze grammar]

so 'pi citrasthitāṃ prāpya paśyannanunayanspṛśan |
āsīnmalayamālī tāṃ bhūṣayaṃś ca vaṇiksutaḥ || 295 ||
[Analyze grammar]

seyaminduyaśā rājaputrītyevaṃ sa bhāvayan |
kramāttanmayatāṃ prāpya tayā vṛttyākarotkriyāḥ || 296 ||
[Analyze grammar]

śanaiś ca tām ālapantīṃ cumbanādi ca kurvatīm |
tadbhāvanābhāvitaḥ sannapaśyallikhitāmapi || 297 ||
[Analyze grammar]

tataḥ sa bhāvanāsiddhakāntāsaṃbhogasusthitaḥ |
tasthau citrapaṭasthaikakṛtsnasaṃsāranirvṛtaḥ || 298 ||
[Analyze grammar]

ekadādāya taṃ citrapaṭaṃ candrodaye 'tha saḥ |
nirgatyodyānamagamadvihartuṃ priyayā saha || 299 ||
[Analyze grammar]

tatraikasya tarormūle taṃ niveśya paṭaṃ ca saḥ |
viprakṛṣṭaṃ yayau puṣpāṇyavacetuṃ priyākṛte || 300 ||
[Analyze grammar]

tatkālaṃ vinayajyotirnāmāmbaratalānmuniḥ |
dṛṣṭvā taṃ kṛpayā mohāduddhariṣyannavātarat || 301 ||
[Analyze grammar]

so 'tra citrapaṭasyaikadeśe tasya svaśaktitaḥ |
sajīvaṃ sarpamālikhya kṛṣṇaṃ tasthāvalakṣitaḥ || 302 ||
[Analyze grammar]

tāvan malayamālī ca puṣpāṇyuccitya tatra saḥ |
āgatya kṛṣṇasarpaṃ taṃ paṭe dṛṣṭvā vyacintayat || 303 ||
[Analyze grammar]

sarpaḥ kuto 'dhunātraiṣo vidhinā kiṃ nu nirmitaḥ |
nidhānabhūtāṃ rūpasya rakṣituṃ sundarīmimām || 304 ||
[Analyze grammar]

iti saṃcintya puṣpaistāmalaṃkṛtya priyāṃ paṭe |
bhāvanopanatāṃ yāvadāliṅgyaitatsa pṛcchati || 305 ||
[Analyze grammar]

tāvaddadarśa tasyātra munermāyāprabhāvataḥ |
etāṃ kṛṣṇāhinā tena daṣṭāṃ vigatajīvitām || 306 ||
[Analyze grammar]

tataḥ sa vismṛtapaṭo hāhety uktvaiva mohitaḥ |
papāta paṭasaṃsiddhavidyādhara iva kṣitau || 307 ||
[Analyze grammar]

kṣaṇāc ca saṃjñāṃ saṃprāpya vilapanmaraṇonmukhaḥ |
utthāyāruhya vṛkṣāgrāttuṅgādātmānamakṣipat || 308 ||
[Analyze grammar]

patantam eva tasmāc ca pāṇibhyāṃ sa tamagrahīt |
munīndraḥ prakaṭībhūya samāśvāsya jagāda ca || 309 ||
[Analyze grammar]

mūḍha vetsi na kiṃ yatsā rājaputrī svamandire |
sthitā citrapaṭe caiṣā nirjīvā citraputrikā || 310 ||
[Analyze grammar]

tadāliṅgasi kāṃ kā vā tava daṣṭā mahāhinā |
rāgiṇas te svasaṃkalpabhāvanābhrama eṣa kaḥ || 311 ||
[Analyze grammar]

etāvaddhyānadārḍhyena tattvaṃ jijñāsase na kim |
yenedṛśānāṃ duḥkhānāṃ na punaryāsi pātratām || 312 ||
[Analyze grammar]

ity uktastena muninā jātamohaniśākṣayaḥ |
prabuddhaḥ sa vaṇikputraḥ praṇipatya jagāda tam || 313 ||
[Analyze grammar]

tvatprasādena bhagavannetāṃ tīrṇo 'hamāpadam |
yathā tareyaṃ saṃsāraṃ prasādaṃ me tathā kuru || 314 ||
[Analyze grammar]

evaṃ so 'bhyarthito bodhisattvo malayamālinā |
munistasmai svavijñānam upadiśya tirodadhe || 315 ||
[Analyze grammar]

tato malayamālī sa vanaṃ gatvā tapobalāt |
sahetuheyopādeyatattvajño 'rhattvam āptavān || 316 ||
[Analyze grammar]

āgatya ca kṛpālustamindukesariṇaṃ nṛpam |
cakre jñānopadeśena sapauraṃ muktibhāginam || 317 ||
[Analyze grammar]

ityasatyam apidhyānabalināmeti satyatām |
dhyānapāramitaiṣoktā prajñāpāramitāṃ śṛṇu || 318 ||
[Analyze grammar]

cauraḥ prāksiṃhaladvīpe siṃhavikrama ityabhūt |
ājanmapoṣitatanuḥ parasvaiḥ sarvato hṛtaiḥ || 319 ||
[Analyze grammar]

vṛddhībhūtaḥ sa kālena viramyaitadacintayat |
paratra ko 'bhyupāyo me kaṃ tatra śaraṇaṃ śraye || 320 ||
[Analyze grammar]

yadi vrajāmi śaraṇaṃ śaṃbhuṃ śaurimathātra tam |
ko 'haṃ tayor yayor devā munayo 'nye ca sevakāḥ || 321 ||
[Analyze grammar]

tadyo likhati jantūnām ekaḥ sukṛtaduṣkṛte |
taṃ citraguptaṃ seve 'haṃ sa rakṣenmāṃ svayuktitaḥ || 322 ||
[Analyze grammar]

kāyastho hi karotyeko vyāpāraṃ brahmarudrayoḥ |
likhatyutpuṃsayati ca kṣaṇādviśvaṃ karasthitam || 323 ||
[Analyze grammar]

iti saṃcintya tasyaiva bhaktimārabhate sma saḥ |
tam evānarca tatprītyai viprānnityamabhojayat || 324 ||
[Analyze grammar]

evamācaratas tasya cittaṃ caurasya vīkṣitum |
citragupto gṛhānāgādekadāstithirūpabhṛt || 325 ||
[Analyze grammar]

so 'tha caurastamabhyarcya bhojitaṃ dattadakṣiṇam |
uvāca citraguptas te prīto 'stvity ucyatāmiti || 326 ||
[Analyze grammar]

tataḥ sa citraguptastamavocadbrāhmaṇākṛtiḥ |
muktvā hariharādīṃste citraguptena kiṃ vada || 327 ||
[Analyze grammar]

tac chrutvā so 'py avādīttaṃ taskaraḥ siṃhavikramaḥ |
kiṃ tavānena nārtho me tadanyair daivatair iti || 328 ||
[Analyze grammar]

atha sa dvijarūpī taṃ citragupto 'bravītpunaḥ |
tarhi me yadi bhāryāṃ svāṃ dadāsyevaṃ vadāmi tat || 329 ||
[Analyze grammar]

śrutvaivaitat sa hṛṣṭas tam avādīt siṃhavikramaḥ |
abhīṣṭadaivataprītyai bhāryā dattaiva te mayā || 330 ||
[Analyze grammar]

citragupto 'tha tac chrutvā pradarśyātmānam abravīt |
saiṣa tuṣṭo 'smi tatkiṃ te karavai kathyatāmiti || 331 ||
[Analyze grammar]

tato hṛṣṭo 'bhyadhāttaṃ sa viśeṣātsiṃhavikramaḥ |
bhagavanna yathā mṛtyurbhavenmama tathā kuru || 332 ||
[Analyze grammar]

tato 'bravīc citragupto mṛtyuḥ śakyo na rakṣitum |
tathāpi tāvad yuktiṃ te kariṣye tāṃ ca me śṛṇu || 333 ||
[Analyze grammar]

tataḥ prabhṛti nirdagdhaḥ kālaḥ śvetanimittataḥ |
kupiteneśvareṇeha punaḥ kāryāc ca nirmitaḥ || 334 ||
[Analyze grammar]

tataḥ prabhṛti yatraiva śveto vasati tatra saḥ |
na jantūn bādhate 'pyānapyājñayā yantritaḥ prabhoḥ || 335 ||
[Analyze grammar]

sa cādhunā śvetamuniḥ pāre pūrvāmbudheḥ sthitaḥ |
taraṅgiṇīṃ nāma nadīṃ samuttīrya tapovane || 336 ||
[Analyze grammar]

tatra mṛtyoranākramye nītvā tvāṃ sthāpayāmy aham |
taraṅgiṇyā idaṃ pāramāgantavyaṃ ca na tvayā || 337 ||
[Analyze grammar]

āgataṃ vā pramādāttvāṃ mṛtyur bādhiṣyate yadi |
tadupāyaṃ kariṣyāmi paralokāgatasya te || 338 ||
[Analyze grammar]

ity uktvā citraguptastaṃ prahṛṣṭaḥ siṃhavikramam |
nītvā śvetāśrame tasminnidhāyādarśanaṃ yayau || 339 ||
[Analyze grammar]

tataḥ kālena tatrasthaṃ netuṃ taṃ siṃhavikramam |
kālastasyāstaraṅgiṇyā idaṃ pāram upāyayau || 340 ||
[Analyze grammar]

tatra sthito dadarśānyam upāyaṃ na yadā tadā |
sa tasmai prāhiṇoddivyāṃ striyaṃ nirmāya māyayā || 341 ||
[Analyze grammar]

sā gatvopetya taṃ yuktyā vaśīcakre vilāsinī |
mohayitvā svalāvaṇyasaṃpadā siṃhavikramam || 342 ||
[Analyze grammar]

gateṣv ahaḥ su sā bandhudidṛkṣāvyapadeśataḥ |
sataraṅgāṃ tarītuṃ tāṃ praviveśa taraṅgiṇīm || 343 ||
[Analyze grammar]

vīkṣamāṇe 'nvagāyāte tīrasthe siṃhavikrame |
madhyenadi ca sā cakre pariskhalitamātmanaḥ || 344 ||
[Analyze grammar]

oghena hriyamāṇeva tāraṃ cakranda tatra sā |
vīkṣase mriyamāṇāṃ māmāryaputra na rakṣasi || 345 ||
[Analyze grammar]

sṛgālavikramaḥ kiṃ tvaṃ na punaḥ siṃhavikramaḥ |
tac chrutvaivāvatīrṇo 'bhūtsa nadyāṃ siṃhavikramaḥ || 346 ||
[Analyze grammar]

sāpi strī vārivegena nīyamāneva tatra tam |
trātuṃ tamanugacchantaṃ tatpāramanayatkṣaṇāt || 347 ||
[Analyze grammar]

tatra prāptaṃ galakṣiptapāśaḥ kālastam abravīt |
apāyo mastakastho hi viṣayagrastacetasām || 348 ||
[Analyze grammar]

tato yamasabhāṃ nītaṃ kālenaitaṃ pramādinam |
citragupto 'bravīddṛṣṭvā prākprasanno janāntikam || 349 ||
[Analyze grammar]

pūrvaṃ kiṃ narakaṃ bhuṅkṣe kiṃ vā svargamitīha cet |
pṛcchyase prārthayethāstatsvargavāsaṃ tvamagrataḥ || 350 ||
[Analyze grammar]

svarge vasaṃś ca kurvīthāḥ puṇyaṃ taddārḍhyasiddhaye |
tataḥ kuryāstapas tatra kṛtsnapāpāpanuttaye || 351 ||
[Analyze grammar]

ity uktaścitraguptena sa svair aṃ siṃhavikramaḥ |
vilakṣo 'dhomukho bhītaḥ pratipede tatheti tat || 352 ||
[Analyze grammar]

kṣaṇāc ca dharmarājo 'tra citraguptam abhāṣata |
kaccitko 'py asya puṇyāṃśaścaurasyāstyatra kiṃ na vā || 353 ||
[Analyze grammar]

citraguptastato 'vādīdastyasāvatithipriyaḥ |
prādāddārānapi sveṣṭadevatāprītaye 'rthine || 354 ||
[Analyze grammar]

tato 'sya divasaṃ divyamasti svargagatiḥ prabho |
śrutvaitaddharmarājastamapaśyatsiṃhavikramam || 355 ||
[Analyze grammar]

re śubhāśubhayoḥ pūrvaṃ bhuṅkṣe kiṃ kathyatām iti |
tataḥ prārthitavān pūrvaṃ sa śubhaṃ siṃhavikramaḥ || 356 ||
[Analyze grammar]

tenājñayā dharmarājasyāgataṃ sa vimānakam |
āruhya tridivaṃ prāyāccitraguptavacaḥ smaran || 357 ||
[Analyze grammar]

tatra vyomasaritsnānajapavrataparāyaṇaḥ |
dvitīyaṃ divasaṃ prāpa sa svarge bhoganiḥspṛhaḥ || 358 ||
[Analyze grammar]

evaṃ krameṇa cāsādya svargaṃ tīvratapobalāt |
ārādhya śaṃkaraṃ prāpa jñānaṃ nirdagdhakilbiṣaḥ || 359 ||
[Analyze grammar]

tato 'sya nārakā dūtā na śekurmukhamīkṣitum |
citragupto mamārjāghaṃ bhūrje tūṣṇīmabhūdyamaḥ || 360 ||
[Analyze grammar]

itthaṃ cauro 'pi satprajñābalātsiddhimavāpa saḥ |
siṃhavikrama ityeṣā prajñāpāramitoditā || 361 ||
[Analyze grammar]

evaṃ cāruhya nautulyāṃ tarantyeva bhavāmbudhim |
vatsa buddhoktadānādiṣaṭkapāramitāṃ budhāḥ || 362 ||
[Analyze grammar]

iti tasminvane somaśūraṃ tasyānuśāsataḥ |
bodhisattvapadasthasya vinītamatibhūpateḥ || 363 ||
[Analyze grammar]

bhāskarastā niśamyaiva praśāmyandharmadeśanāḥ |
saṃdhyārāgāttakāṣāyo viveśāstādrikaṃdaram || 364 ||
[Analyze grammar]

tataḥ saṃdhyām upasthāya yathāvattatra tāṃ niśām |
sa vinītamatī rājā somaśūraś ca ninyatuḥ || 365 ||
[Analyze grammar]

anyedyuś ca kramāttasmai somaśūrāya śāsanam |
sa vinītamatirbauddhaṃ sarahasyam upādiśat || 366 ||
[Analyze grammar]

tataḥ sa somaśūrastam upāsīno guruṃ vane |
tasthau samādhiniṣṭho 'tra vṛkṣamūle kṛtoṭajaḥ || 367 ||
[Analyze grammar]

kramāc ca tau samaṃ tatra guruśiṣyāvubhāvapi |
labdhayogamahāsiddhī parāṃ bodhimavāpatuḥ || 368 ||
[Analyze grammar]

atrāntare sa kanakakalaśo matsarānnṛpaḥ |
tenendukalaśenaitya tatkhaḍgāśvaprabhāvataḥ || 369 ||
[Analyze grammar]

bhrātrā nirvāsitastasmādapyahicchattrarājyataḥ |
yadvinītamatistasmai tadutkhātāya dattavān || 370 ||
[Analyze grammar]

sa rājyavicyuto bhrāmyandvitrasvasacivānvitaḥ |
tadvinītamateḥ prāpa daivādāśramakāsnanam || 371 ||
[Analyze grammar]

tatra yāvat sa durvārakṣuttṛṣṇārto 'bhivāñchati |
phalamūlāmbu tāvattanmāyafyendreṇa kānanam || 372 ||
[Analyze grammar]

dagdhvā mārūkṛtaṃ prāgvattaṃ vañcayitumicchatā |
vinītamatimetādṛgadhvagātithyalobhataḥ || 373 ||
[Analyze grammar]

so 'py akasmānmarūbhūtamātmāśramamavekṣya tam |
vinītamatirudbhrānto babhrāmetas tataḥ kṣaṇam || 374 ||
[Analyze grammar]

dadarśa taṃ ca kanakakalaśaṃ bhrāntamāgatam |
kṣudhā kaṇṭhagataprāṇamatithiṃ sānugaṃ tataḥ || 375 ||
[Analyze grammar]

upetya tādṛśaṃ taṃ ca vṛttāntaṃ paripṛcchya ca |
ātitheyaḥ kṛtapraśno bodhisattvo jagāda saḥ || 376 ||
[Analyze grammar]

araṇye 'sminnirātithye marubhūmitvamāgate |
jīvitopāyam apy etaṃ kṣudhitāsnāṃ vadāmi vaḥ || 377 ||
[Analyze grammar]

ito 'rdhakrośamātre 'tra patitvā khātake mṛtaḥ |
mṛgas tiṣṭhati tanmāṃsaiḥ prāṇān rakṣata gacchata || 378 ||
[Analyze grammar]

tathetyārte 'tithau tatra sānuge gantumudyate |
sa vinītamatirbodhisattvaḥ pūrvaṃ tato yayau || 379 ||
[Analyze grammar]

prāpya tatkhātakaṃ kṛtvā mṛgarūpaṃ ca yogataḥ |
nikṣipya tatra cātmānaṃ so 'rthihetorjahāvasūn || 380 ||
[Analyze grammar]

tataḥ śanaiste kanakakalaśādyāḥ sam āyayuḥ |
khātaṃ taddadṛśuścātra taṃ vipannasthitaṃ mṛgam || 381 ||
[Analyze grammar]

uddhṛtya tamathotpādya jvalanaṃ tṛṇakaṇṭakaiḥ |
bhṛṣṭvā ca tasya māṃsāni te niḥśeṣāṇyabhakṣayan || 382 ||
[Analyze grammar]

tāvac ca tasya bhārye dve bodhisattvasya vihvale |
paśyantyāvāśramadhvaṃsamapaśyantau ca taṃ patim || 383 ||
[Analyze grammar]

gatvā nāgasutārājasute tasmai tadūcatuḥ |
somaśūrāya nibiḍāccalitāya samādhitaḥ || 384 ||
[Analyze grammar]

so 'pi tatpraṇidhānena vijñāya guruceṣṭitam |
śaśaṃsa gurupatnībhyāsṃ tābhyāṃ duḥkhapradāyyapi || 385 ||
[Analyze grammar]

tābhyām eva samaṃ cāśu tatkhātanikaṭaṃ yayau |
yatrātithibhyas tenātmā datto 'sya guruṇā tathā || 386 ||
[Analyze grammar]

tatra te nāgatanayārājaputryau mṛgākṛtim |
śṛṅgāsthimātraśeṣaṃ taṃ patiṃ dṛṣṭvānvaśocatām || 387 ||
[Analyze grammar]

tacchṛṅgāsthīni cādāya svāśramāddārusaṃcayam |
ānīyāgnipraveśaṃ te kurutaḥ sma pativrate || 388 ||
[Analyze grammar]

tatas tatra sthitaḥ so 'pi jñātavṛttāntaduḥkhitaḥ |
agnipraveśaṃ kanakakalaśaḥ sānugo vyadhāst || 389 ||
[Analyze grammar]

evaṃgate somaśūro guruduḥkhāsaho 'tra saḥ |
darbhasaṃstaramadhyāsta prāṇotkrāntividhitsayā || 390 ||
[Analyze grammar]

tatkṣaṇaṃ ca tamāgatya sākṣādindro 'bhyabhāṣata |
maivaṃ kṛthā mayā hyeṣa gurustava parīkṣataḥ || 391 ||
[Analyze grammar]

asthibhasmāvaśeṣo 'pi jīvannutthāpito hy asau |
siktvaivāmṛtavarṣeṇa sabhāryaḥ sātithirmayā || 392 ||
[Analyze grammar]

itīndravacanaṃ śrutva taṃ praṇamyotthito mudā |
gatvā sa vīkṣate somaśūro yāvat sa tadguruḥ || 393 ||
[Analyze grammar]

bodhisattvaḥ punarjīvanvinītamatirutthitaḥ |
bhāryābhyāṃ taiś ca kanakakalaśapramukhaiḥ saha || 394 ||
[Analyze grammar]

tataḥ sa taṃ sapatnīkaṃ paralokāgataṃ gurum |
mūrdhnāvandata vākpuṣpair ārcayaccakṣuṣā papau || 395 ||
[Analyze grammar]

bhaktiprahveṣu kanakakalaśādiṣu teṣu ca |
brahmaviṣṇumukhā devāḥ sarve tatrāyayus tataḥ || 396 ||
[Analyze grammar]

sattvāttuṣṭāś ca te tasmai vinītamataye varān |
divyānubhāvān pārārthyavṛtān dattvā tirodadhuḥ || 397 ||
[Analyze grammar]

so 'pi tair uktavṛttāntair vinītamatiranvitaḥ |
somaśūrādibhiḥ prāyāddivyamanyattapovanam || 398 ||
[Analyze grammar]

evaṃ milantīha punarbhasmībhāvaṃ gatā api |
kiṃ punastāta jīvantaḥ svacchandagatayo narāḥ || 399 ||
[Analyze grammar]

tadalaṃ dehamutsṛjya vatsa vīro hy asi vraja |
bhāvī mṛgāṅkadattena tavāvaśyaṃ samāgamaḥ || 400 ||
[Analyze grammar]

ity etāṃ vṛddhatāpasyā mukhāc chrutvā kathām aham |
jātāsthaḥ khaḍgahastas tāṃ natvā prasthitavāṃs tataḥ || 401 ||
[Analyze grammar]

kramātprāpto 'ṭavīmetāmebhir labdho 'smi daivataḥ |
upahāraṃ vicinvadbhiḥ śabaraiścaṇḍikākṛte || 402 ||
[Analyze grammar]

vaṣṭabhya caitair ānītaḥ prayuddhe 'haṃ vraṇārditaḥ |
śabarādhipaterasya pārśvaṃ māyābaṭoriha || 403 ||
[Analyze grammar]

atra labdho mayā dvitramantriyukto bhavān prabho |
tvatprasādāc ca jātā me nirvṛtiḥ svagṛhe yathā || 404 ||
[Analyze grammar]

iti tena guṇākareṇa sakhyā nijavṛttāntamudīritaṃ niśamya |
śabareśagṛhasthitaḥ sa bheje paritoṣaṃ paramaṃ mṛgāṅkadattaḥ || 405 ||
[Analyze grammar]

samavekṣya ca tasya saṃgare tāṃ vraṇitasyocitapathyadehacaryām |
ahani valati so 'parair vayasyaiḥ samam utthāya nijāhnikaṃ cakāra || 406 ||
[Analyze grammar]

āsīc ca tatrātha guṇākaraṃ tam ullāghayan saṃprati tāny ahāni |
śeṣān sakhīn prāptum asau śaśāṅkavatyāptaye cojjayinīṃ yiyāsuḥ || 407 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: