Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

namatāśeṣavighnaughavāraṇaṃ vāraṇānanam |
kāraṇaṃ sarvasiddhīnāṃ duritārṇavatāraṇam || 1 ||
[Analyze grammar]

evaṃ sa śaktiyaśasaṃ prāpyānyāḥ prathamāś ca tāḥ |
ratnaprabhādyā devīṃ ca mukhyāṃ madanamañcukām || 2 ||
[Analyze grammar]

atiṣṭhadviharanvatsayuvarājaḥ suhṛdyutaḥ |
naravāhanadatto 'tha kauśāmbyāṃ pitṛpārśvagaḥ || 3 ||
[Analyze grammar]

ekadā ca tamudyānagataṃ deśāntarāgatau |
bhrātarau rājaputrau dvāvakasmādabhyupeyatuḥ || 4 ||
[Analyze grammar]

kṛtātithyapraṇatayostayor eko 'bravīc ca tam |
vaiśākhyākhye pure rājñaḥ putrāvāvāṃ dvimātṛkau || 5 ||
[Analyze grammar]

nāmnā ruciradevo 'haṃ dvitīyaścaiṣa potakaḥ |
javinī hastinī me 'sti turagau dvāvamuṣya ca || 6 ||
[Analyze grammar]

tannimittaṃ samutpanno vivādaścāvayor dvayoḥ |
ahaṃ javādhikāṃ vacmi hastinīṃ turagāvayam || 7 ||
[Analyze grammar]

ahaṃ yadi jitastanme paṇaḥ saiva kareṇukā |
ayaṃ yadi jito vā syāttadaśvāveva tau paṇau || 8 ||
[Analyze grammar]

teṣāṃ javāntaraṃ jñātuṃ kṣamo nāstyastvayā vinā |
tadasmadgṛhamāgatya tatparīkṣāṃ kuru prabho || 9 ||
[Analyze grammar]

prasīda tvaṃ hi sarvārthaprārthanākalpapādapaḥ |
āvāṃ cābhyāgatau dūrādetadarthaṃ tavārthinau || 10 ||
[Analyze grammar]

evaṃ ruciradevena so 'rthito 'śvavaśārasāt |
anurodhāc ca vatseśasūnus tatpratyapadyata || 11 ||
[Analyze grammar]

tadupānītavātāśvarathārūḍhastadaiva saḥ |
pratasthe prāpa vaiśākhapuraṃ tābhyāṃ samaṃ ca tat || 12 ||
[Analyze grammar]

ko 'yaṃ syāt kiṃsvid aprāptaratiḥ kāmo navodbhavaḥ |
kiṃ vā dvitīyaś candro 'yam akalaṅko divācaraḥ || 13 ||
[Analyze grammar]

uta vā puruṣākāro dhātrā kāmasya nirmitaḥ |
taruṇīhṛdayākāṇḍasamūlonmūlanaḥ śaraḥ || 14 ||
[Analyze grammar]

ity unmadākulotpakṣmalocanābhir vilokya saḥ |
varṇyamānaḥ purastrībhistadviveśa purottamam || 15 ||
[Analyze grammar]

śṛṅgāraikamayaṃ tatra yuvarājo dadarśa saḥ |
pūrvaiḥ kṛtapratiṣṭhasya kāmadevasya mandiram || 16 ||
[Analyze grammar]

tasminratiprītipade praviśya praṇipatya tam |
kāmadevaṃ sa viśramya kṣaṇamadhvaśramaṃ jahau || 17 ||
[Analyze grammar]

tatas taddevasadanābhyarṇavarti viveśa ca |
prītyā ruciradevasya mandiraṃ tatpuraskṛtaḥ || 18 ||
[Analyze grammar]

varavājigajākīrṇaṃ tadāgamanasotsavam |
ūrjitaśri sa tatpaśyanreme vatseśvarātmajaḥ || 19 ||
[Analyze grammar]

tais tai ruciradevena satkāraiḥ satkṛto 'tha saḥ |
tatra tadbhaginīṃ kanyāṃ dadarśātyadbhutākṛtim || 20 ||
[Analyze grammar]

tadrūpaśobhākṛṣṭena cakṣuṣā mānasena ca |
na so 'paśyatpravāsaṃ vā virahaṃ svajanena vā || 21 ||
[Analyze grammar]

sāpi dṛṣṭyeva nīlābjamālayeva praphullayā |
premanikṣiptayā tasya cakāreva svayaṃvaram || 22 ||
[Analyze grammar]

tato jayendrasenākhyāṃ tāṃ sa dadhyau yathā tathā |
āsatāṃ niśi nāryo 'nyā na nidrāpi jahāra tam || 23 ||
[Analyze grammar]

anyedyuḥ potakānītam apivātasamaṃ jave |
tadaśvaratnayugalaṃ vāhavidyārahasyavit || 24 ||
[Analyze grammar]

svayaṃ ruciradevī yāṃ tāmāruhya kareṇukām |
tadvegena jigāyaiva javādhānabalena saḥ || 25 ||
[Analyze grammar]

tato ruciradevena vājiratnayuge jite |
yāvat sa vatseśasuto viśatyabhyantaraṃ tataḥ || 26 ||
[Analyze grammar]

tāvattasya pituḥ pārśvāddūto 'ntikam upāyayau |
sa dṛṣṭvā pādayor dūtastaṃ praṇamyābravīdidam || 27 ||
[Analyze grammar]

iha prayātaṃ buddhvā tvāṃ parivārātpitā tava |
rājā māṃ prāhiṇottvāṃ pratyevamādiśati sma ca || 28 ||
[Analyze grammar]

iyaddūramanāvedya yāto 'syudyānataḥ katham |
adhṛtirnastadāyāhi muktavyāsaṅgasatvaram || 29 ||
[Analyze grammar]

iti śṛṇvan pitur dūtāt priyāprāptiṃ ca cintayan |
naravāhanadatto 'bhūt sa dolārūḍhamānasaḥ || 30 ||
[Analyze grammar]

tāvatkṣaṇāc ca tatraikaḥ sārthavāho 'tiharṣalaḥ |
dūrādeva namannetya yuvarājam uvāca tam || 31 ||
[Analyze grammar]

jaya vīra jayāpuṣpakodaṇḍakusumāyudha |
bhāvividyādharādhīśa cakravartiñjaya prabho || 32 ||
[Analyze grammar]

bālo na kiṃ manohārī vardhamāno na kiṃ dviṣām |
vitrāsakārī dṛṣṭo 'si deva tasmādasaṃśayam || 33 ||
[Analyze grammar]

acirādacyutaguṇaṃ tvāṃ drakṣyantyeva khecarāḥ |
ākrāmantaṃ krameṇa dyāṃ kurvantaṃ balinirjayam || 34 ||
[Analyze grammar]

ityādi stutavāṃstena yuvarājena satkṛtaḥ |
pṛṣṭaścākathayattasmai svavṛttāntaṃ mahāvaṇik || 35 ||
[Analyze grammar]

asti lampeti nagarī pṛthivīmaulimālikā |
tasyāṃ kusumasārākhyo vaṇigāḍhyo mahānabhūt || 36 ||
[Analyze grammar]

tasya dharmaikavasateḥ śaṃkarārādhanārjitaḥ |
eko 'haṃ candrasārākhyaḥ putro vatseśanandana || 37 ||
[Analyze grammar]

so 'haṃ mittraiḥ samaṃ jātu devayātrāmavekṣitum |
gatastatrāparānāḍhyānadrākṣaṃ dadato 'rthiṣu || 38 ||
[Analyze grammar]

tato dhanārjanecchā me pradānaśraddhayodabhūt |
asaṃtuṣṭasya bahvyāpi pitrupārjitayā śriyā || 39 ||
[Analyze grammar]

tena dvīpāntaraṃ gantum aham ambudhivartmanā |
arūḍhavān pravahaṇaṃ nānāratnaprapūritam || 40 ||
[Analyze grammar]

daivenevānukūlena vāyunā preritaṃ ca tat |
alpair eva dinaiḥ prāpa taṃ dvīpaṃ vahanaṃ mama || 41 ||
[Analyze grammar]

tatrāpratītamudriktaratnavyavahṛtiṃ ca mām |
buddhvā rājārthalobhena baddhvā kārāgṛhe nyadhāt || 42 ||
[Analyze grammar]

tasmin gṛhe duṣkṛtibhiḥ krandadbhiḥ kṣuttṛḍarditaiḥ |
pretair iva sthito yāvad ahaṃ nirayasaṃnibhe || 43 ||
[Analyze grammar]

tāvadasmatkulābhijñastannivāsī mahāvaṇik |
mahīdharākhyo rājānaṃ matkṛte taṃ vyajijñapat || 44 ||
[Analyze grammar]

lampānivāsino deva putra eṣa vaṇikpateḥ |
nirdoṣasya tadetasya bandhanādyayaśaskaram || 45 ||
[Analyze grammar]

ityādi bodhitastena sa māmunmocya bandhanāt |
ānāyya cāntikaṃ rājā sādaraṃ samamānayat || 46 ||
[Analyze grammar]

tato rājaprasādena tanmittropāśrayeṇa ca |
tatrāsaṃ mahataḥ kurvanvyavahārānahaṃ sukhī || 47 ||
[Analyze grammar]

ekadātra madhūdyānayātrāyāṃ dṛṣṭavān aham |
vaṇijaḥ śikharākhyasya tanayāṃ varakanyakām || 48 ||
[Analyze grammar]

tayā kaṃdarpadarpābdhilaharyeva hṛtas tataḥ |
gatvaiva tatpitustasmādahaṃ yācitavāṃś ca tām || 49 ||
[Analyze grammar]

sa ca kṣaṇaṃ vicintyāntastatpitā mām abhāṣata |
sākṣānna yujyate dātumeṣā me 'styatra kāraṇam || 50 ||
[Analyze grammar]

tadetāṃ siṃhaladvīpamahaṃ mātāmahāntikam |
prahiṇomyupayacchasva gatvaināmarthitāṃ tataḥ || 51 ||
[Analyze grammar]

saṃdekṣyāmi tathā tatra yathaitattava setsyati |
ity uktvā māṃ sa saṃmānya śikharo vyasṛjadgṛham || 52 ||
[Analyze grammar]

anyedyuś ca sa tāṃ kanyām āropya saparicchadām |
yānapātre 'bdhimārgeṇa prāhiṇot siṃhalān prati || 53 ||
[Analyze grammar]

atha yāvadahaṃ tatra gantumicchāmi sotsukaḥ |
tāvadvidyunnipātogrā vārtā tatrodabhūdiyam || 54 ||
[Analyze grammar]

śikharasya sutā yena yātā pravahaṇena tat |
magnamabdhau na caiko 'pi tata uttīrṇavāniti || 55 ||
[Analyze grammar]

tadvārtāvātyayā bhagnadhair yaḥ pravahaṇākulaḥ |
ahaṃ sadyo nirālambe nyapataṃ śokasāgare || 56 ||
[Analyze grammar]

vṛddhair āśvāsyamānaś ca cittamāśābhir ākṣipasn |
akārṣaṃ niścayaṃ jñātuṃ taddvīpagamane matim || 57 ||
[Analyze grammar]

aha rājapriyo 'py arthaistaistair upacito 'pi san |
āruhyāmbunidhau potaṃ gantumārabdhavānaham || 58 ||
[Analyze grammar]

gacchataś ca mahāśabdo muñcandhārāśarāvalīḥ |
udatiṣṭhanmamākasmāddhoro vāridataskaraḥ || 59 ||
[Analyze grammar]

tadvāyunā viruddhena vidhinaiva balīyasā |
utkṣipyotkṣipya ca muhurbhagnaṃ me vahanaṃ tataḥ || 60 ||
[Analyze grammar]

magne 'mbudhau parijane dhane ca vidhiyogataḥ |
ekaṃ prāpi mahatkāṣṭhaṃ patitena satā mayā || 61 ||
[Analyze grammar]

tena prasāriteneva dhātrā sapadi bāhunā |
śanair vātavaśād abdhe pulinaṃ prāptavān aham || 62 ||
[Analyze grammar]

tatrādhiruhya duḥkhārto nindandaivamaśaṅkitam |
svarṇaleśamahaṃ prāpaṃ taṭopāsntacyutasthitam || 63 ||
[Analyze grammar]

tadvikrīyātra nikaṭe grāme kṛtvāśanādikam |
krītavastrayugo 'tyākṣamabdhivāhaklamaṃ manāk || 64 ||
[Analyze grammar]

tato diśamajānāno dayitāvirahī bhraman |
dṛṣṭavānasmi sikatāśivaliṅgabhṛtāṃ bhuvam || 65 ||
[Analyze grammar]

vicaranmunikanyāyāṃ tasyāṃ cādrākṣamekataḥ |
kanyāṃ liṅgārcanavyagrāṃ vanaveṣe 'pi śobhinīm || 66 ||
[Analyze grammar]

aho priyā susadṛśī kāpyeṣā saiva kiṃ bhavet |
kuto vaitan na tādṛṃśi bhāgadheyāni yanmama || 67 ||
[Analyze grammar]

iti māṃ cintayantaṃ sa saiveyamiti dakṣiṇam |
locanaṃ vadati smaivaṃ sāhlādaṃ prasphuranmuhuḥ || 68 ||
[Analyze grammar]

tanvi prāsādavāsārhā tvamaraṇye 'tra kā vada |
iti pṛṣṭā tataḥ sā ca mayā nāha sma kiṃcana || 69 ||
[Analyze grammar]

muniśāpabhayenātha latāgulmāntarāśritaḥ |
sthitavānasmi tāṃ paśyannavitṛptena cakṣuṣā || 70 ||
[Analyze grammar]

kṛtārcanā sā ca muhuḥ sasnehaṃ parivṛtya mām |
paśyantī vimṛśantī ca kiṃcitprāyāttataḥ śanaiḥ || 71 ||
[Analyze grammar]

gatāyāṃ dṛkpathāttasyāṃ tamondhā paśyato diśaḥ |
niśācakrāhvasadṛśī kāpyavasthā mamābhavat || 72 ||
[Analyze grammar]

kṣaṇāccāśaṅkitāyātāṃ tejasārkaprabhānibhām |
sutāṃ mataṅgasya munerābālyādbrahmacāriṇīm || 73 ||
[Analyze grammar]

yamunākhyāṃ tapaḥ kṣāmaśarīrāṃ divyacakṣuṣam |
sākṣāddhṛtimivāpaśyamahaṃ kalyāṇadarśanām || 74 ||
[Analyze grammar]

sā māmavadadālambya candrasāra dhṛtiṃ śṛṇu |
śikharākhyo vaṇigyo 'sāvasti dvīpāntare mahān || 75 ||
[Analyze grammar]

sa rūpavatyāṃ jātāyāṃ kanyāyāṃ suhṛdā kila |
jinarakṣitasaṃjñena jñānināvādi bhikṣuṇā || 76 ||
[Analyze grammar]

svayaṃ tvayā na deyeyaṃ kanyaiṣā hy anyamātṛkā |
doṣaḥ syātte svayaṃ dāne vihitaṃ tādṛśaṃ hitam || 77 ||
[Analyze grammar]

ity ukto bhikṣuṇā so 'tha tāṃ pradeyāṃ sutāṃ vaṇik |
tanmātāmahahastena dātum aicchat tvadarthitām || 78 ||
[Analyze grammar]

ataḥ sā siṃhaladvīpaṃ tena mātāmahāntikam |
pitrā visṛṣṭā vahane bhagne nyapatadambudhau || 79 ||
[Analyze grammar]

āyurbaleva cānīya daiveneva mahormiṇā |
velātaṭe samudreṇa nikṣiptā sā vaṇiksutā || 80 ||
[Analyze grammar]

tāvat pitā me bhagavānmataṅgamunirambudhau |
saśiṣyaḥ snātumāyāto mṛtakalpāṃ dadarśa tām || 81 ||
[Analyze grammar]

sa dayāluḥ samāśvāsya tāṃ svamāśramamānayat |
yamune tava pālyeyamiti ca nyastavānmayi || 82 ||
[Analyze grammar]

velātaṭādiyaṃ prāptā mayeti sa mahāmuniḥ |
nāmnā tāmakarodvelāṃ bālāṃ munijanapriyām || 83 ||
[Analyze grammar]

tatsnehena ca cittaṃ me 'payasnehakṛpāmayaḥ |
brahmacaryanirasto 'pi hā saṃsāro 'dya bādhate || 84 ||
[Analyze grammar]

āpāṇigrahaṇāṃ tāṃ ca navayauvanaśobhinīm |
dūyate candrasāraitāṃ darśaṃ darśaṃ mano mama || 85 ||
[Analyze grammar]

sā ca prāgjanmabhāryā te buddhvā ca tvām ihāgatam |
praṇidhānādahaṃ putra saṃprāptaiṣā tavāntikam || 86 ||
[Analyze grammar]

tadāgacchopayacchasva velāṃ tāmasmadarpitām |
kleśo 'nubhūtaḥ sāphalyaṃ bhajatāṃ yuvayor ayam || 87 ||
[Analyze grammar]

ityānandya girānabhravṛṣṭyeva nayati sma sā |
yamunā māṃ bhagavatī mataṅgasyāśramaṃ pituḥ || 88 ||
[Analyze grammar]

vijñaptaś ca tayā tatra tāṃ mataṅgamuniḥ sa me |
dadau velāṃ manorājyasaṃpattim iva rūpiṇīm || 89 ||
[Analyze grammar]

tatas tayā samaṃ tatra velayāhaṃ sukhasthitaḥ |
ekadā tadyuto 'kārṣaṃ jalakeliṃ sarombhasi || 90 ||
[Analyze grammar]

apaśyatā savelenāpyavelaṃ kṣipatā jalam |
siktaḥ snānapravṛtto 'tra sa mataṅgamunirmayā || 91 ||
[Analyze grammar]

sa tena kupitaḥ śāpaṃ sabhārye mayyapātayat |
viyogo bhavitā pāpau daṃpatyoryuvayor iti || 92 ||
[Analyze grammar]

tatas tayā dīnagirā velayā pādalagnayā |
prārthitaḥ sa munirdhyātvā śāpāntaṃ nau samādiśat || 93 ||
[Analyze grammar]

jetā kareṇuvegena yo 'śvaratnayugaṃ balī |
naravāhanadattaṃ taṃ bhāvividyādhareśvaram || 94 ||
[Analyze grammar]

candrasāra yadā drakṣyasyārādvatseśvarātmajam |
saṃgaṃsyase tadā śāpāpraśamādbhāryayānayā || 95 ||
[Analyze grammar]

ity uktvā sa mataṅgarṣiḥ kṛtvā snānādikāṃ kriyām |
darśanāya harervyomnā śvetadvīpaṃ gato 'bhavat || 96 ||
[Analyze grammar]

vidyādhareṇa pādāgrādyaḥ prāpto dhūrjaṭeḥ purā |
tasmānmayā ca bālatvādātto yaścūtapādapaḥ || 97 ||
[Analyze grammar]

so 'yaṃ sadratnanicito datto vāmadhunā mayā |
ity uktvā māṃ sabhāryaṃ sā tatraiva yamunāpyagāt || 98 ||
[Analyze grammar]

athāhaṃ prāptadayito nirviṇṇo vanavāsataḥ |
viyogabhīterabhavaṃ svaṃ deśaṃ prati sotsukaḥ || 99 ||
[Analyze grammar]

tataḥ pravṛttaś cāgantum ahaṃ prāpyām budhes taṭam |
labdhe vaṇikpravahaṇe bhāryām āropayaṃ puraḥ || 100 ||
[Analyze grammar]

svayaṃ cāroḍhumicchāmi yāvattāvat samīraṇaḥ |
muniśāpātsuhṛtpotaṃ taṃ dūramaharanmama || 101 ||
[Analyze grammar]

potena hṛtabhāryasya moho 'pi vinipatya me |
labdhacchidra ivāhārṣīccetanāṃ vihvalātmanaḥ || 102 ||
[Analyze grammar]

tato 'tra tāpasaḥ kaścidāgato vīkṣya mūrcchitam |
kṛpayā māṃ samāśvāsya nītavānāśramaṃ śanaiḥ || 103 ||
[Analyze grammar]

pṛṣṭvā cātra yathāvṛttaṃ śrutvā śāpavijṛmbhitam |
buddhvā ca sāvadhiṃ śāpaṃ dhṛtibandhaṃ vyadhātsa me || 104 ||
[Analyze grammar]

tato 'bdhau bhagnavahanottīrṇaṃ prāpya vaṇigvaram |
sakhāyaṃ milito 'bhūvamanviṣyaṃstāṃ priyāṃ punaḥ || 105 ||
[Analyze grammar]

śāpakṣayāśayā dattahastālambaś ca durgamān |
tāṃstānullaṅghayandeśāndivasāṃś ca bahūnaham || 106 ||
[Analyze grammar]

kramāc ca vaiśākhapuraṃ saṃprāpyedaṃ śruto mayā |
tvaṃ vatseśvarasadvaṃśamukāmaṇirihāgataḥ || 107 ||
[Analyze grammar]

dṛṣṭe ca dūrād dhastinyā vijitāśvayuge tvayi |
ujjhitaḥ sa mayā śāpabhāro laghvantarātmanā || 108 ||
[Analyze grammar]

kṣaṇāc ca saṃmukhāyātāmadrākṣamiha tāṃ priyām |
velāṃ vaṇigbhir ānītāṃ tena potena sādhubhiḥ || 109 ||
[Analyze grammar]

tatas tayāhaṃ yamunāprattasadratnahastayā |
militastvatprasādena tīrṇaśāpamahārṇavaḥ || 110 ||
[Analyze grammar]

ataḥ praṇantuṃ tvāmasmi vatsarājasutāgataḥ |
nirvṛto yāmi cedānīṃ svadeśaṃ dayitāyutaḥ || 111 ||
[Analyze grammar]

iti sa vaṇiji tasminn ātmavṛttāntam uktvā gatavati caritārthe candrasāre praṇamya |
abhavad ativinamro vatsarājātmaje 'smin sa kila ruciradevo dṛṣṭamāhātmyahṛṣṭaḥ || 112 ||
[Analyze grammar]

prādāc ca tāṃ svabhaginīm upacāravṛttim ālambya yuktimanurāgahṛtāya tasmai |
prāgditsitāṃ susadṛśīṃ sa jayendrasenāṃ sadyaḥ kareṇuturagottamayugmayuktām || 113 ||
[Analyze grammar]

sa ca tāmādāya vadhūṃ sāśvavaśāṃ ruciradevamāmantrya |
naravāhanadattaḥ svāṃ kauśāmbīmāyayau nagarīm || 114 ||
[Analyze grammar]

tasyāmāsta ca viharannanditavatseśvarastayā sahitaḥ |
anyābhiś ca sa sukhito devībhir madanamañcukādyābhiḥ || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: