Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tato mayasunīthau tau gatvā sūryaprabhaś ca saḥ |
kaśyapasyāśramāt tasmāt saṃprāpuḥ sarva eva te || 1 ||
[Analyze grammar]

saṃgamaṃ candrabhāgāyā airāvatyāś ca yatra te |
sthitāḥ sūryaprabhasyārthe rājāno mittrabāndhavāḥ || 2 ||
[Analyze grammar]

prāptaṃ sūryaprabhaṃ te ca dṛṣṭvā tatra sthitā nṛpāḥ |
rudanto 'gre samuttasthur viṣaṇṇā maraṇonmukhāḥ || 3 ||
[Analyze grammar]

candraprabhādarśanajāṃ teṣām āśaṅkya duḥkhitām |
sūryaprabho 'khilaṃ tebhyo yathāvṛttaṃ śaśaṃsa tat || 4 ||
[Analyze grammar]

tathāpi vignāḥ pṛṣṭās te tena kṛcchrād avarṇayan |
tasya bhāryāpaharaṇaṃ vihitaṃ śrutaśarmaṇā || 5 ||
[Analyze grammar]

tatparābhavaduḥkhāc ca dehatyāgodyamaṃ nijam |
vāritaṃ divyayā vācā tathaivāsmai nyavedayat || 6 ||
[Analyze grammar]

tataḥ sūryaprabhas tatra pratijñām akarot krudhā |
yadi brahmādayaḥ sarve 'py abhirakṣanti taṃ surāḥ || 7 ||
[Analyze grammar]

tathāpy unmūlanīyo me śrutaśarmā sa niścitam |
paradārāpaharaṇe chadmaprāgalbhyavāñ śaṭhaḥ || 8 ||
[Analyze grammar]

evaṃ kṛtapratijñaś ca gantuṃ tadvijayāya saḥ |
lagnaṃ niścitavān dṛṣṭaṃ gaṇakaiḥ saptame 'hani || 9 ||
[Analyze grammar]

tatas taṃ niścitaṃ jñātvā gṛhītavijayodyamam |
draḍhayitvā punar vācā prāha sūryaprabhaṃ mayaḥ || 10 ||
[Analyze grammar]

satyaṃ kṛtodyamas tvaṃ cet tad vadāmi mayā tadā |
māyāṃ pradarśya nītvā te pātāle sthāpitāḥ priyāḥ || 11 ||
[Analyze grammar]

evaṃ tvaṃ vijayodyogaṃ karoṣi rabhasād iti |
naivam eva tathā hy agnir jvaled vāterito yathā || 12 ||
[Analyze grammar]

tad ehi yāmaḥ pātālaṃ priyās te darśayāmi tāḥ |
evaṃ mayavacaḥ śrutvā nananduḥ sarva eva te || 13 ||
[Analyze grammar]

prāktanena ca tenaiva praviśya vivareṇa te |
jagmuś caturthaṃ pātālaṃ mayāsurapuraḥsarāḥ || 14 ||
[Analyze grammar]

tatraikato vāsagṛhān mayaḥ sūryaprabhāya tāḥ |
bharyā madanasenādyā ānīyāsau samarpayat || 15 ||
[Analyze grammar]

gṛhītvā tās tathānyāś ca patnīs tāḥ so 'surātmajāḥ |
yayau sūryaprabho draṣṭuṃ prahlādaṃ mayavākyataḥ || 16 ||
[Analyze grammar]

mayāc chrutavaraprāptiḥ praṇataṃ taṃ ca so 'suraḥ |
āttāyudho 'tha jijñāsuḥ kṛtakakrodham abhyadhāt || 17 ||
[Analyze grammar]

śrutaṃ mayā durācāra yat kanyā dvādaśa tvayā |
bhrātrārjitā me 'pahṛtās tat tvāṃ hanmy eṣa paśya mām || 18 ||
[Analyze grammar]

tac chrutvā nirvikāras taṃ paśyan sūryaprabho 'bravīt |
maccharīraṃ tvadāyattam avinītaṃ praśādhi mām || 19 ||
[Analyze grammar]

ity uktavantaṃ prahlādo vihasya tam uvāca saḥ |
prekṣito 'si mayā yāvad darpaleśo 'pi nāsti te || 20 ||
[Analyze grammar]

varaṃ gṛhāṇa tuṣṭo 'smīty uktas tena tatheti saḥ |
bhaktiṃ guruṣu śaṃbhau ca vavre sūryaprabho varam || 21 ||
[Analyze grammar]

tatas tuṣṭeṣu sarveṣu tasmai sūryaprabhāya saḥ |
prahlādo yāminīṃ nāma dvitīyāṃ tanayāṃ dadau || 22 ||
[Analyze grammar]

sahāyatve ca putrau dvau tasyādāt so 'sureśvaraḥ |
tataḥ sarvaiḥ sahāmīlapārśvaṃ sūryaprabho yayau || 23 ||
[Analyze grammar]

so 'pi śrutavaraprāptituṣṭas tasmai sukhāvatīm |
dadau dvitīyāṃ tanayāṃ sāhāyye ca sutadvayam || 24 ||
[Analyze grammar]

tataḥ sabhājayann anyān sāhāyyāyāsurādhipān |
sthitaḥ sūryaprabhaḥ so 'tra teṣv ahaḥsu priyāsakhaḥ || 25 ||
[Analyze grammar]

tisraḥ sunīthabhāryāś ca svabhāryāś ca nṛpātmajāḥ |
sarvāḥ sagarbhāḥ saṃjātā mayādisahito 'śṛṇot || 26 ||
[Analyze grammar]

pṛṣṭāś ca dohadaṃ tulyaṃ śaśaṃsur akhilā api |
mahāhavadidṛkṣāṃ tā nanandātha mayāsuraḥ || 27 ||
[Analyze grammar]

etāsu diṣṭyā saṃbhūtā asurā ye purā hatāḥ |
tena jāto 'bhilāṣo 'yam etāsām iti so 'vadat || 28 ||
[Analyze grammar]

evaṃ yayuḥ ṣaḍdivasāḥ saptame te rasātalāt |
bhāryādiyuktā nirjagmuḥ sarve sūryaprabhādayaḥ || 29 ||
[Analyze grammar]

utpātamāyā vighnāya yā teṣāṃ darśitāribhiḥ |
sā suvāsakumāreṇa smṛtāyātena nāśitā || 30 ||
[Analyze grammar]

tataś cāndraprabhaṃ pṛthvīrājye ratnaprabhaṃ śiśum |
abhiṣicya samārūḍhabhūtāsanavimānakāḥ || 31 ||
[Analyze grammar]

sarve vidyādharendrasya sumeros te niketanam |
yayur mayagirā pūrvagaṅgātīratapovanam || 32 ||
[Analyze grammar]

tatra tān sauhṛdaprāptān sa sumerur apūjayat |
mayoktāśeṣavṛttāntaḥ pūrvājñāṃ śāṃbhavīṃ smaran || 33 ||
[Analyze grammar]

taddeśasthāś ca te svaṃ svaṃ sainyaṃ sūryaprabhādikāḥ |
kārtsnyenānāyayām āsur bandhūṃś ca suhṛdas tathā || 34 ||
[Analyze grammar]

āyayuḥ prathamaṃ sūryaprabhasya śvaśurātmajāḥ |
rājaputrā mayādiṣṭā vidyāḥ saṃsādhya sodyamāḥ || 35 ||
[Analyze grammar]

teṣāṃ haribhaṭādīnāṃ ṣoḍaśānāṃ rathāyutam |
dve cāyute padātīnām ekaikasyānugaṃ balam || 36 ||
[Analyze grammar]

tadanu sthitasaṃketā ājagmur daityadānavāḥ |
śvaśuryāḥ śvaśurā mittrāṇy anye caitasya bāndhavāḥ || 37 ||
[Analyze grammar]

hṛṣṭaromā mahāmāyaḥ siṃhadaṃṣṭraḥ prakampanaḥ |
tantukaccho durārohaḥ sumāyo vajrapañjaraḥ || 38 ||
[Analyze grammar]

dhūmaketuḥ pramathano vikaṭākṣaś ca dānavaḥ |
bahavo 'nye 'pi cājagmur ā saptamarasātalāt || 39 ||
[Analyze grammar]

kaścid rathānām ayutaiḥ saptabhiḥ kaścid aṣṭabhiḥ |
kaścit ṣaḍbhis tribhiḥ kaścid yo 'tisvalpo 'yutena saḥ || 40 ||
[Analyze grammar]

padātīnāṃ tribhir lakṣaiḥ kaścil lakṣadvayena ca |
kaścit kaścit tu lakṣeṇa lakṣārdhenādhamas tu yaḥ || 41 ||
[Analyze grammar]

ekaikasya ca hastyaśvam āgāt tadanusārataḥ |
asaṃkhyam āyayau cānyat sainyaṃ mayasunīthayoḥ || 42 ||
[Analyze grammar]

sūryaprabhasya cāmeyam ājagāma nijaṃ balam |
vasudattādibhūpānāṃ sumeroś ca tathaiva ca || 43 ||
[Analyze grammar]

tato mayāsuro 'pṛcchac cintitopasthitaṃ munim |
taṃ suvāsakumārākhyaṃ saha sūryaprabhādibhiḥ || 44 ||
[Analyze grammar]

vikṣiptam etad bhagavan sainyaṃ nehopalakṣyate |
tad brūhi kutra vistīrṇaṃ yugapad dṛśyatām iti || 45 ||
[Analyze grammar]

ito yojanamātre 'sti kalāpagrāmasaṃjñakaḥ |
pradeśas tatra vistīrṇe gatvaitat pravilokyatām || 46 ||
[Analyze grammar]

ity ukte tena muninā tadyuktāḥ sasumerukāḥ |
yayuḥ kalāpagrāmaṃ taṃ sarve te svabalaiḥ saha || 47 ||
[Analyze grammar]

tatronnatasthānagatā dadṛśus te pṛthak pṛthak |
saṃniveśyāsurāṇāṃ ca nṛpāṇāṃ ca varūthinīḥ || 48 ||
[Analyze grammar]

tataḥ sumerur āha sma śrutaśarmā balādhikaḥ |
santi vidyādharādhīśās tasya hy ekottaraṃ śatam || 49 ||
[Analyze grammar]

teṣāṃ ca pṛthag ekaiko rājñāṃ dvātriṃśataḥ patiḥ |
tad astu bhittvā kāṃścit tān melayiṣyāmy ahaṃ tava || 50 ||
[Analyze grammar]

tat prātar etad gacchāmaḥ sthānaṃ valmīkasaṃjñitam |
phālgunasyāsitā prātar aṣṭamī hi mahātithiḥ || 51 ||
[Analyze grammar]

tasyāṃ cotpadyate tatra lakṣaṇaṃ cakravartinaḥ |
tūrṇaṃ vidyādharā yānti tatkṛte cātra tāṃ tithim || 52 ||
[Analyze grammar]

evaṃ sumeruṇā prokte sainyasaṃvidhinā dinam |
nītvā prātar yayus tat te valmīkaṃ sabalā rathaiḥ || 53 ||
[Analyze grammar]

tatra te dakṣiṇe sānau himādrer ninadadbalāḥ |
niviṣṭā dadṛśuḥ prāptān bahūn vidyādharādhipān || 54 ||
[Analyze grammar]

te ca vidyādharās tatra kuṇḍeṣv ādīpitānalāḥ |
homapravṛttā abhavañ japavyagrāś ca kecana || 55 ||
[Analyze grammar]

tataḥ sūryaprabho 'py atra vahnikuṇḍaṃ mahad vyadhāt |
svayaṃ jajvāla tatrāgnis tasya vidyāprabhāvataḥ || 56 ||
[Analyze grammar]

tad dṛṣṭvā tuṣṭir utpede sumeror matsaraḥ punaḥ |
vidyādharāṇām udabhūt tadaikas tam abhāṣata || 57 ||
[Analyze grammar]

vidyādharendratāṃ tyaktvā dhik sumero 'nuvartase |
sūryaprabhābhidham imaṃ kathaṃ dharaṇigocaram || 58 ||
[Analyze grammar]

tac chrutvā sa sumerus taṃ sakopaṃ nirabhartsayat |
sūryaprabhaṃ ca tannāma pṛcchantam idam abravīt || 59 ||
[Analyze grammar]

asti vidyādharo bhīmanāmā tasya ca gehinīm |
brahmākāmayata svairaṃ tata eṣo 'bhyajāyata || 60 ||
[Analyze grammar]

guptaṃ yad brahmaṇo jāto brahmaguptas tad ucyate |
ata evaitad etasya svajanmasadṛśaṃ vacaḥ || 61 ||
[Analyze grammar]

ity uktvākāri tenāpi vahnikuṇḍaṃ sumeruṇā |
tataḥ sūryaprabhas tena sahāhauṣīd dhutāśanam || 62 ||
[Analyze grammar]

kṣaṇāc ca bhūmivivarād ujjagāmātibhīṣaṇaḥ |
kasmād ajagaro mahān || 63 ||
[Analyze grammar]

taṃ grahītum adhāvat sa vidyādharapatir madāt |
brahmaguptābhidhāno 'tha sumerur yena garhitaḥ || 64 ||
[Analyze grammar]

sa tenājagareṇātra mukhaphūtkāravāyunā |
nītvā hastaśate kṣipto nyapataj jīrṇaparṇavat || 65 ||
[Analyze grammar]

tatas tejaḥprabho nāma taṃ jighṛkṣur upāgamat |
sarpaṃ vidyādharādhīśaḥ so 'py akṣepi tathāmunā || 66 ||
[Analyze grammar]

tatas taṃ duṣṭadamano nāma vidyādhareśvaraḥ |
upāgāt so 'pi niḥśvāsenānyavat tena cikṣipe || 67 ||
[Analyze grammar]

tato virūpaśaktyākhyaḥ khecarendras tam abhyagāt |
so 'pi tena tathaivāstaḥ śvāsena tṛṇahelayā || 68 ||
[Analyze grammar]

athābhyadhāvatāṃ tadvad aṅgārakavijṛmbhakau |
rājānau yugapat tau ca dūre śvāsena so 'kṣipat || 69 ||
[Analyze grammar]

evaṃ vidyādharādhīśāḥ kramāt sarve 'pi tena te |
kṣiptāḥ kathaṃcid uttasthur aṅgair aśmāvacūrṇitaiḥ || 70 ||
[Analyze grammar]

tato darpeṇa taṃ sarpaṃ śrutaśarmābhyupeyivān |
jighṛkṣuḥ so 'pi tenātra cikṣipe śvāsamārutaiḥ || 71 ||
[Analyze grammar]

adūrapatitaḥ so 'tha punar utthāya dhāvitaḥ |
tena dūrataraṃ nītvā śvāsenākṣepi bhūtale || 72 ||
[Analyze grammar]

vilakṣe cūrṇitāṅge 'sminn utthite śrutaśarmaṇi |
sūryaprabho 'her grahaṇe preṣito 'bhūt sumeruṇā || 73 ||
[Analyze grammar]

paśyataiṣo 'py ajagaraṃ grahītum imam utthitaḥ |
aho ime nirvicārā markaṭā iva mānuṣāḥ || 74 ||
[Analyze grammar]

anyena kriyamāṇaṃ yat paśyanty anuharanti tat |
iti vidyādharāḥ sūryaprabhaṃ te jahasus tadā || 75 ||
[Analyze grammar]

teṣāṃ prahasatām eva gatvā sūryaprabheṇa saḥ |
stimitāsyo gṛhītaś ca kṛṣṭaś cājagaro bilāt || 76 ||
[Analyze grammar]

tatkṣaṇaṃ pratipede sa bhujagas tūṇaratnatām |
mūrdhni sūryaprabhasyāpi puṣpavṛṣṭir divo 'patat || 77 ||
[Analyze grammar]

sūryaprabhākṣayaṃ tūṇaratnaṃ siddham idaṃ tava |
tadgṛhāṇaitad ity uccair divyā vāg udabhūt tadā || 78 ||
[Analyze grammar]

tato vidyādharā mlāniṃ yayuḥ sūryaprabho 'grahīt |
tūṇaṃ mayasunīthau ca sumeruś cābhajan mudam || 79 ||
[Analyze grammar]

śrutaśarmaṇi yāte 'tha vidyādharabalānvite |
etya sūryaprabhaṃ dūtas tadīya idam abhyadhāt || 80 ||
[Analyze grammar]

tvāṃ samādiśati śrīmāñ cchrutaśarmā prabhur yathā |
samarpayaitat tūṇaṃ me kāryaṃ cej jīvitena te || 81 ||
[Analyze grammar]

sūryaprabho 'tha pratyāha dūtedaṃ brūhi gaccha tam |
svadeha eva bhavitā tūṇas te maccharāvṛtaḥ || 82 ||
[Analyze grammar]

etat prativacaḥ śrutvā gate dūte parāṅmukhe |
prāhasan rabhasoktiṃ tāṃ sarve te śrutaśarmaṇaḥ || 83 ||
[Analyze grammar]

sūryaprabho 'tha sānandam āśliṣyoce sumeruṇā |
diṣṭyādya śāṃbhavaṃ vākyaṃ phalitaṃ tad asaṃśayam || 84 ||
[Analyze grammar]

tūṇaratne hi siddhe 'smin siddhā te cakravartitā |
tad ehi sādhayedānīṃ dhanūratnaṃ nirākulaḥ || 85 ||
[Analyze grammar]

etat sumeroḥ śrutvā te tasminn evāgrayāyini |
sūryaprabhādayo jagmur hemakūṭācalaṃ tataḥ || 86 ||
[Analyze grammar]

pārśve tasyottare te ca mānasākhyaṃ sarovaram |
prāpuḥ samudranirmāṇe vidhātur iva varṇakam || 87 ||
[Analyze grammar]

mukhāni divyanārīṇāṃ krīḍantīnāṃ jalāntare |
nihnuvānaṃ maruddhūtair utphullaiḥ kanakāmbujaiḥ || 88 ||
[Analyze grammar]

ālokayanti yāvac ca sarasas tasya te śriyam |
tāvat tatrāyayuḥ sarve śrutaśarmādayo 'pi te || 89 ||
[Analyze grammar]

tataḥ sūryaprabhas te ca homaṃ cakrur ghṛtāmbujaiḥ |
kṣaṇāc cātrodagād ghoro meghas tasmāt sarovarāt || 90 ||
[Analyze grammar]

sa vyāpya gaganaṃ megho mahad varṣam avāsṛjat |
tanmadhye ca papātaiko nāgaḥ kālo 'mbudāt tataḥ || 91 ||
[Analyze grammar]

sumeruvākyāc cotthāya gāḍhaṃ sūryaprabheṇa yat |
gṛhīto vidhyamāno 'pi tat sa nāgo 'bhavad dhanuḥ || 92 ||
[Analyze grammar]

tasmin dhanuṣṭvam āpanne dvitīyo 'bhrāt tato 'patat |
nāgo viṣāgnivitrāsanaśyanniḥśeṣakhecaraḥ || 93 ||
[Analyze grammar]

so 'pi sūryaprabheṇātra gṛhītas tena pūrvavat |
dhanurguṇatvaṃ saṃprāpa meghaś cāśu nanāśa saḥ || 94 ||
[Analyze grammar]

sūryaprabhāmitabalaṃ siddham etad dhanus tava |
acchedyaś ca guṇo 'py eṣa ratne ete gṛhāṇa tat || 95 ||
[Analyze grammar]

ity aśrāvi ca vāg divyā puṣpavṛṣṭipuraḥsarā |
sūryaprabhaś ca saguṇaṃ dhanūratnaṃ tad agrahīt || 96 ||
[Analyze grammar]

śrutaśarmāpy agād vignaḥ sānugaḥ sa tapovanam |
sūryaprabho 'tha sarve ca harṣam āpur mayādayaḥ || 97 ||
[Analyze grammar]

pṛṣṭo 'tha dhanurutpattiṃ taiḥ sumerur uvāca saḥ |
iha kīcakaveṇūnāṃ divyam asti vanaṃ mahat || 98 ||
[Analyze grammar]

tato ye kīcakāś chittvā kṣipyante 'tra sarovare |
mahānty etāni divyāni saṃpadyante dhanūṃṣi te || 99 ||
[Analyze grammar]

sādhitāni ca tāny eva devais tais taiḥ purātmanaḥ |
asurair atha gandharvais tathā vidyādharottamaiḥ || 100 ||
[Analyze grammar]

bhinnāni teṣāṃ nāmāni cakravartidhanūṃṣi tu |
atrāmitabalākhyāni nikṣiptāni purā suraiḥ || 101 ||
[Analyze grammar]

tāni caitaiḥ parikleśaiḥ sidhyanti śubhakarmaṇām |
keṣāṃcid īśvarecchāto bhaviṣyaccakravartinām || 102 ||
[Analyze grammar]

tac ca sūryaprabhasyaitat siddham adya mahad dhanuḥ |
svocitāni vayasyās tat sādhayantv asya tāny amī || 103 ||
[Analyze grammar]

yeṣāṃ hi siddhavidyānāṃ vīrāṇām asti yogyatā |
yathānurūpaṃ bhavyānāṃ siddhyanty adyāpi tāni hi || 104 ||
[Analyze grammar]

etat sumeruvacanaṃ śrutvā sūryaprabhasya te |
vayasyāḥ kīcakavanaṃ tat prabhāsādayo yayuḥ || 105 ||
[Analyze grammar]

tadrakṣakaṃ ca rājānaṃ caṇḍadaṇḍaṃ vijitya te |
ānīya kīcakāṃs tatra nidadhuḥ saraso 'ntare || 106 ||
[Analyze grammar]

tattīropoṣitānāṃ ca japatāṃ juhvatāṃ tathā |
sidhyanti sma dhanūṃṣy eṣāṃ saptāhāt sattvaśālinām || 107 ||
[Analyze grammar]

prāptais tair uktavṛttāntair mayādyaiś ca sahātha saḥ |
āgāt sūryaprabhas tāvat tat sumeros tapovanam || 108 ||
[Analyze grammar]

tatrovāca sumerus taṃ jito veṇuvaneśvaraḥ |
tvanmittraiś caṇḍadaṇḍo yad ajeyo 'pi tad adbhutam || 109 ||
[Analyze grammar]

tasyāsti mohinī nāma vidyā tena sa durjayaḥ |
nūnaṃ sā sthāpitā tena pradhānasya ripoḥ kṛte || 110 ||
[Analyze grammar]

ataḥ prayuktā naiteṣu tvadvayasyeṣu saṃprati |
sakṛd eva hi sā tasya phaladā na punaḥ punaḥ || 111 ||
[Analyze grammar]

gurāv eva hi sā tena prabhāvāvekṣaṇāya bhoḥ |
prayuktābhūd ataḥ śāpas tena datto 'sya tādṛśaḥ || 112 ||
[Analyze grammar]

tac cintyam etad vidyānāṃ prabhāvo hi durāsadaḥ |
tatkāraṇaṃ ca bhavatā pṛcchyatāṃ bhagavān mayaḥ || 113 ||
[Analyze grammar]

asyāgre kim ahaṃ vacmi kaḥ pradīpo raveḥ puraḥ |
evaṃ sumeruṇā sūryaprabhasyokte mayo 'bravīt || 114 ||
[Analyze grammar]

satyaṃ sumeruṇoktaṃ te saṃkṣepāc chṛṇu vacmy adaḥ |
avyaktāt prabhavantīha tās tāḥ śaktyanuśaktayaḥ || 115 ||
[Analyze grammar]

tatrodgataḥ prāṇaśakter nādo bindupathāśritaḥ |
vidyādimantratām eti paratattvakalānvitaḥ || 116 ||
[Analyze grammar]

tāsāṃ ca mantravidyānāṃ jñānena tapasāpi vā |
siddhājñayā vā siddhānāṃ prabhāvo duratikramaḥ || 117 ||
[Analyze grammar]

tat putra sarvavidyās te siddhā dvābhyāṃ tu hīyase |
mohinīparivartinyau na vidye sādhite tvayā || 118 ||
[Analyze grammar]

yājñavalkyaś ca te vetti tad gaccha prārthayasva tam |
evaṃ mayoktyā tasya rṣer yayau sūryaprabho 'ntikam || 119 ||
[Analyze grammar]

sa munis taṃ ca saptāhaṃ nivāsya bhujagahrade |
agnimadhye tryahaṃ caiva tapaścaryām akārayat || 120 ||
[Analyze grammar]

dadau soḍhāhidaṃśasya saptāhāc cāsya mohinīm |
vidyāṃ visoḍhavahneś ca tryahād viparivartinīm || 121 ||
[Analyze grammar]

prāptavidyasya bhūyo 'pi vahnikuṇḍapraveśanam |
tasyādideśa sa muniḥ sa tathety akaroc ca tat || 122 ||
[Analyze grammar]

tatkṣaṇaṃ ca mahāpadmavimānaṃ tasya kāmagam |
abhūd upanataṃ sūryaprabhasya gaganecaram || 123 ||
[Analyze grammar]

aṣṭottareṇa pattrāṇāṃ purāṇāṃ ca śatena yat |
alaṃkṛtaṃ mahāratnair nānārūpair vinirmitam || 124 ||
[Analyze grammar]

cakravartivimānaṃ te siddham etad amuṣya ca |
pureṣv antaḥpurāṇy eṣu sarveṣu sthāpayiṣyasi || 125 ||
[Analyze grammar]

yena tāny apradhṛṣyāṇi bhaviṣyanti bhavaddviṣām |
ity antarikṣād dhīraṃ tam uvācātha sarasvatī || 126 ||
[Analyze grammar]

tataḥ sa yājñavalkyaṃ taṃ guruṃ prahvo vyajijñapat |
ādiśyatāṃ prayacchāmi kīdṛśīṃ dakṣiṇām iti || 127 ||
[Analyze grammar]

nijābhiṣekakāle māṃ smarer eṣaiva dakṣiṇā |
gaccha tāvat svakaṃ sainyam iti taṃ so 'bravīn muniḥ || 128 ||
[Analyze grammar]

natvā tatas taṃ sa muniṃ vimānaṃ cādhiruhya tat |
tat sumerunivāsasthaṃ sainyaṃ sūryaprabho yayau || 129 ||
[Analyze grammar]

tatrākhyātasvavṛttāntaṃ sasunīthasumeravaḥ |
siddhavidyāvimānaṃ tam abhyanandan mayādayaḥ || 130 ||
[Analyze grammar]

tataḥ sunīthaḥ sasmāra taṃ suvāsakumārakam |
sa cāgatya mayādīṃs tāñ jagādaivaṃ sarājakān || 131 ||
[Analyze grammar]

siddhaṃ vimānaṃ vidyāś ca sarvāḥ sūryaprabhasya tat |
udāsīnāḥ kim adyāpi sthitāḥ stha ripunirjaye || 132 ||
[Analyze grammar]

tac chrutvā sa mayo 'vādīd yuktaṃ bhagavatoditam |
kiṃ tu prāk preṣyatāṃ dūto nītis tāvat prayujyatām || 133 ||
[Analyze grammar]

evaṃ mayāsureṇokte so 'bravīn muniputrakaḥ |
astv evaṃ kā kṣatis tarhi prahastaḥ preṣyatām ayam || 134 ||
[Analyze grammar]

eṣa sapratibho vagmī gatijñaḥ kāryakālayoḥ |
karkaśaś ca sahiṣṇuś ca sarvadūtaguṇānvitaḥ || 135 ||
[Analyze grammar]

iti tadvacanaṃ sarve śraddhāya vyasṛjaṃs tataḥ |
prahastaṃ dattasaṃdeśaṃ dautyāya śrutaśarmaṇe || 136 ||
[Analyze grammar]

tasmin gate 'bravīt sūryaprabhas tān nikhilān nijān |
śrūyatāṃ yan mayā dṛṣṭam apūrvaṃ svapnakautukam || 137 ||
[Analyze grammar]

jāne 'dya kṣīyamāṇāyāṃ paśyāmi rajanāv aham |
yāvan mahājalaughena vayaṃ sarve hriyāmahe || 138 ||
[Analyze grammar]

hriyamāṇāś ca nṛtyāmo na majjāmaḥ kathaṃ cana |
athaughaḥ sa parāvṛttaḥ pratikūlena vāyunā || 139 ||
[Analyze grammar]

tataḥ kenāpi puruṣeṇaitya jvalitatejasā |
uddhṛtya vahnau kṣiptāḥ smo na ca dahyamahe 'gninā || 140 ||
[Analyze grammar]

etyātha megho raktaughaṃ pravṛṣṭas tena cāsṛjā |
vyāptā diśas tato nidrā naṣṭā me niśayā saha || 141 ||
[Analyze grammar]

ity uktavantaṃ taṃ smāha sa suvāsakumārakaḥ |
āyāsapūrvo 'bhyudayaḥ svapnenānena sūcitaḥ || 142 ||
[Analyze grammar]

yo jalaughaḥ sa saṅgrāmo dhairyaṃ tad yad amajjanam |
nṛtyatāṃ hriyamāṇānāṃ jalais tatparivartakaḥ || 143 ||
[Analyze grammar]

yo yuṣmākaṃ marut so 'pi śaraṇaḥ ko'pi rakṣitā |
yaś coddhartā jvalattejāḥ pumān sākṣāt sa śaṃkaraḥ || 144 ||
[Analyze grammar]

kṣiptāḥ sthāgnau ca yat tena tan nyastāḥ stha mahāmṛdhe |
meghodayas tato yac ca sa bhūyo 'pi bhayāgamaḥ || 145 ||
[Analyze grammar]

raktaughavarṣaṇaṃ yac ca tad bhayasya vināśanam |
diśāṃ yad raktapūrṇatvam ṛddhiḥ sā mahatī ca vaḥ || 146 ||
[Analyze grammar]

svapnaś cānekadhānyārtho yathārtho 'pārtha eva ca |
yaḥ sadyaḥ sūcayaty artham anyārthaḥ so 'bhidhīyate || 147 ||
[Analyze grammar]

prasannadevatādeśarūpaḥ svapno yathārthakaḥ |
gāḍhānubhavacintādikṛtam āhur apārthakam || 148 ||
[Analyze grammar]

rajomūḍhena manasā bāhyārthavimukhena hi |
jantur nidrāvaśaḥ svapnaṃ tais taiḥ paśyati kāraṇaiḥ || 149 ||
[Analyze grammar]

ciraśīghraphalatvaṃ ca tasya kālaviśeṣataḥ |
eṣa rātryantadṛṣṭas tu svapnaḥ śīghraphalapradaḥ || 150 ||
[Analyze grammar]

etan munikumārāt te śrutvā tasmāt sunirvṛtāḥ |
utthāya dinakartavyaṃ vyadhuḥ sūryaprabhādayaḥ || 151 ||
[Analyze grammar]

tāvat prahastaḥ pratyāgāc chrutaśarmasakāśataḥ |
pṛṣṭo mayādibhiś caivaṃ yathāvṛttam avarṇayat || 152 ||
[Analyze grammar]

ito gato 'haṃ tarasā trikūṭācalavartinīm |
tāṃ trikūṭapatākākhyāṃ nagarīṃ hemanirmitām || 153 ||
[Analyze grammar]

tasyāṃ praviśya cāpaśyam ahaṃ kṣattṛniveditaḥ |
vṛtaṃ taṃ śrutaśarmāṇaṃ tais tair vidyādharādhipaiḥ || 154 ||
[Analyze grammar]

pitrā trikūṭasenena tathā vikramaśaktinā |
dhuraṃdhareṇa cānyaiś ca śūrair dāmodarādibhiḥ || 155 ||
[Analyze grammar]

upaviśyātha tam ahaṃ śrutaśarmāṇam abhyadhām |
śrīmatā prahitaḥ sūryaprabheṇāhaṃ tvadantikam || 156 ||
[Analyze grammar]

saṃdiṣṭaṃ tena cedaṃ te prasādād dhūrjaṭer mayā |
vidyā ratnāni bhāryāś ca sahāyāś caiva sādhitāḥ || 157 ||
[Analyze grammar]

tad ehi mila sainye me sahaitaiḥ khecareśvaraiḥ |
nihantāhaṃ viruddhānāṃ rakṣitā namatāṃ punaḥ || 158 ||
[Analyze grammar]

yā cāgamyā hṛtājñāte sunīthatanayā tvayā |
kāmacūḍāmaṇiḥ kanyā muñca tām aśubhaṃ hi tat || 159 ||
[Analyze grammar]

evaṃ mayokte sarve te kruddhās tatraivam abhyadhuḥ |
ko nāma sa yad asmāsu darpāt saṃdiśatīdṛśam || 160 ||
[Analyze grammar]

martyeṣu saṃdiśatv evaṃ kas tu vidyādhareṣu saḥ |
varāko mānuṣo bhūtvāpy evaṃ dṛpyan vinaṅkṣyati || 161 ||
[Analyze grammar]

tac chrutvoktaṃ mayā kiṃ kiṃ ko nāma sa niśamyatām |
sa hareṇeha yuṣmākaṃ cakravartī vinirmitaḥ || 162 ||
[Analyze grammar]

martyo vā yadi tan martyair devatvam api sādhitam |
vidyādharaiś ca martyasya tasya dṛṣṭaḥ parākramaḥ || 163 ||
[Analyze grammar]

nāśaś cehāgate tasmin kadācid vo hi dṛśyate |
ity evokte mayā kruddhā sā sabhā kṣobham āyayau || 164 ||
[Analyze grammar]

adhāvatāṃ ca hantuṃ māṃ śrutaśarmadhuraṃdharau |
evaṃ paśyāmi śauryaṃ vām ity avocam ahaṃ ca tau || 165 ||
[Analyze grammar]

tato dāmodareṇaitāv utthāya vinivāritau |
śāntaṃ dūtaś ca vipraś ca na vadhya iti jalpatā || 166 ||
[Analyze grammar]

tato vikramaśaktir mām avādīd gaccha dūta bhoḥ |
tvatsvāmīva hi sarve 'pi vayam īśvaranirmitāḥ || 167 ||
[Analyze grammar]

tad āyātu sa paśyāmas tasyātithyakṣamā vayam |
evaṃ sagarvaṃ tenokte vihasann aham abravam || 168 ||
[Analyze grammar]

haṃsāḥ padmavane tāvan nādaṃ kurvanti susthitāḥ |
yāvat paśyanti nāyāntaṃ megham ācchāditāmbaram || 169 ||
[Analyze grammar]

ity uktvotthāya sāvajñaṃ nirgatyāham ihāgataḥ |
etat prahastāc chrutvā tais tuṣṭiḥ prāpi mayādibhiḥ || 170 ||
[Analyze grammar]

niścitya cāhavodyogaṃ sarve senāpatiṃ vyadhuḥ |
prabhāsam atha te sūryaprabhādyā raṇadurmadam || 171 ||
[Analyze grammar]

sarve ca raṇadīkṣāyāṃ te suvāsakumārataḥ |
nideśaṃ prāpya tad ahaḥ prāviśan niyatavratāḥ || 172 ||
[Analyze grammar]

rātrau sūryaprabhaś cātra vrataśayyāgṛhāntaram |
praviṣṭām aikṣatāpūrvām anidro varakanyakām || 173 ||
[Analyze grammar]

sā tasya vyājasuptasya prasuptasacivasya ca |
svairaṃ nikaṭam āgatya sakhīm āha sahasthitām || 174 ||
[Analyze grammar]

yadi suptasya viśrāntavilāsāpīyam īdṛśī |
rūpaśobhāsya tat kīdṛk prabuddhasya bhavet sakhi || 175 ||
[Analyze grammar]

tad astu na prabodhyo 'sau pūritaṃ kautukaṃ dṛśoḥ |
adhikaṃ hi nibaddhena kim atra hṛdayena me || 176 ||
[Analyze grammar]

bhaviṣyaty asya saṅgrāmaḥ samaṃ hi śrutaśarmaṇā |
tat tatra ko vijānāti bhavitā kila kasya kim || 177 ||
[Analyze grammar]

prāṇavyayāya śūrāṇāṃ jāyate hi raṇotsavaḥ |
tatrāsyāstu śivaṃ tāvat tato jñāsyāmahe punaḥ || 178 ||
[Analyze grammar]

kāmacūḍāmaṇir yena kiṃ ca vyomavihāriṇā |
dṛṣṭā tasyāsya hṛdayaṃ mādṛśī kā nu rañjayet || 179 ||
[Analyze grammar]

evaṃ tayokte sāvādīt tatsakhī kiṃ bravīṣy adaḥ |
asaṅgo hṛdayasyāsminn āyattaś caṇḍi kiṃ tava || 180 ||
[Analyze grammar]

yena dṛṣṭena hṛdayaṃ kāmacūḍāmaṇer hṛtam |
so 'nyasyā na haret kasyā yadi sākṣād arundhatī || 181 ||
[Analyze grammar]

vidyāvaśāc ca kalyāṇaṃ vetsi kiṃ nāsya saṃgare |
etasya bhāryāś coktāḥ stha siddhaiḥ saccakravartinaḥ || 182 ||
[Analyze grammar]

kāmacūḍāmaṇis tvaṃ ca suprabhā caikagotrajā |
eṣv eva pariṇītā ca dineṣv etena suprabhā || 183 ||
[Analyze grammar]

tat kim asyāśivaṃ yuddhe na hi siddhavaco mṛṣā |
kiṃ cāhṛtaṃ suprabhayā cittaṃ yasyāsya tasya kim || 184 ||
[Analyze grammar]

nāhared bhavatī tvaṃ hi rūpeṇābhyadhikānaghe |
bāndhavāpekṣayā vā te vikalpo yadi tan na sat || 185 ||
[Analyze grammar]

bhartāraṃ hi vinā nānyaḥ satīnām asti bāndhavaḥ |
etatsakhīvacaḥ śrutvā sāvocad varakanyakā || 186 ||
[Analyze grammar]

satyaṃ sakhi tvayā proktaṃ na kāryaṃ me 'nyabandhubhiḥ |
saṃkhye cāsyāryaputrasya jayaṃ jāne svavidyayā || 187 ||
[Analyze grammar]

siddhāni cāsya ratnāni vidyāś cādyāpi kiṃ punaḥ |
naitasyauṣadhayaḥ siddhās tena me dūyate manaḥ || 188 ||
[Analyze grammar]

candrapādagirau tāś ca sarvāḥ santi guhāntare |
sidhyanti puṇyabhājaś ca cakravartina eva tāḥ || 189 ||
[Analyze grammar]

tad eṣa sādhayed gatvā tatra sarvauṣadhīr yadi |
bhadraṃ tat syād yad āsannaḥ prātar asya mahāhavaḥ || 190 ||
[Analyze grammar]

etac chrutvākhilaṃ tyaktvā vyājanidrāṃ sa utthitaḥ |
sūryaprabhaḥ savinayaṃ tām uvācātra kanyakām || 191 ||
[Analyze grammar]

darśito 'tīva mugdhākṣi pakṣapāto mayi tvayā |
tad eṣa tatra gacchāmi kāsi tvam iti śaṃsa me || 192 ||
[Analyze grammar]

etac chrutvā śrutaṃ sarvam aneneti trapānatā |
tūṣṇīṃ babhūva sā kanyā tatsakhī tu jagāda sā || 193 ||
[Analyze grammar]

eṣā vidyādharendrasya sumeror anujātmajā |
kanyā vilāsinī nāma tvaddarśanasakautukā || 194 ||
[Analyze grammar]

evam uktavatīm eva tāṃ sakhīṃ sā vilāsinī |
ehi saṃprati gacchāva ity uktvā prayayau tataḥ || 195 ||
[Analyze grammar]

tataḥ prabhāsādibhyas tat prabodhya tadudīritam |
sūryaprabhaḥ svamantribhyaḥ śaśaṃsauṣadhisādhanam || 196 ||
[Analyze grammar]

visasarja prahastaṃ ca yogyaṃ tatsādhanāya saḥ |
tad ākhyātuṃ sunīthasya sumeroś ca mayasya ca || 197 ||
[Analyze grammar]

tair āgataiḥ śraddadhānaiḥ samaṃ sa sacivānvitaḥ |
niśi sūryaprabhaḥ prāyāc candrapādācalaṃ prati || 198 ||
[Analyze grammar]

gacchatāṃ ca kramāt teṣām uttasthur mārgarodhinaḥ |
yakṣaguhyakakūṣmāṇḍā vighnā nānāyudhodyatāḥ || 199 ||
[Analyze grammar]

kāṃścid astrair vimohyaitān kāṃścit saṃstabhya vidyayā |
candrapādagiriṃ taṃ te prāpuḥ sūryaprabhādayaḥ || 200 ||
[Analyze grammar]

tatraiṣāṃ tadguhādvāraprāptānāṃ śāṃkarā gaṇāḥ |
etya praveśaṃ rurudhur vicitravikṛtānanāḥ || 201 ||
[Analyze grammar]

etaiḥ saha na yoddhavyaṃ kupyed dhi bhagavān haraḥ |
tannāmāṣṭasahasreṇa tam eva varadaṃ stumaḥ || 202 ||
[Analyze grammar]

tenaiva te prasīdanti tadgaṇā ity avocata |
sa suvāsakumāras tān atha sūryaprabhādikān || 203 ||
[Analyze grammar]

tatas tatheti sarve te tathaiva haram astuvan |
svāmistutiprasannāś ca tān vadanti sma te gaṇāḥ || 204 ||
[Analyze grammar]

mukteyaṃ vo guhāsmābhir gṛhṇītāsyāṃ mahauṣadhīḥ |
sūryaprabheṇa tv etasyāṃ na praveṣṭavyam ātmanā || 205 ||
[Analyze grammar]

prabhāsaḥ praviśatv etām etasya sugamā hy asau |
etad gaṇavacaḥ sarve te tathety anumenire || 206 ||
[Analyze grammar]

tataḥ praviśatas tasya prabhāsasya tadaiva sā |
guhā baddhāndhakārāpi suprakāśā kim apy abhūt || 207 ||
[Analyze grammar]

utthāya ca mahāghorarūpā apy atra rākṣasāḥ |
catvāraḥ kiṃkarā ūcuḥ praṇatāḥ praviśeti tam || 208 ||
[Analyze grammar]

atha praviśya saṃgṛhya divyāḥ saptauṣadhīḥ sa tāḥ |
prabhāso nirgataḥ sūryaprabhāya nikhilā dadau || 209 ||
[Analyze grammar]

mahāprabhāvāḥ saptaitāḥ siddhāḥ sūryaprabhādya te |
oṣadhya iti tatkālaṃ gaganād udagād vacaḥ || 210 ||
[Analyze grammar]

tac chrutvā muditāḥ sūryaprabhādyāḥ sarva eva te |
svasainyam āyayuḥ kṣipraṃ sumervāspadam āśritam || 211 ||
[Analyze grammar]

tatrāpṛcchat sunītho 'tha taṃ suvāsakumārakam |
mune sūryaprabhaṃ hitvā prabhāsaḥ kiṃ praveśitaḥ || 212 ||
[Analyze grammar]

gaṇair guhāyāṃ kiṃ caiṣa kiṃkarair api satkṛtaḥ |
etac chrutvā sa sarveṣu śṛṇvatsu munir abhyadhāt || 213 ||
[Analyze grammar]

śrūyatāṃ kathayāmy etat prabhāso hitakṛt param |
sūryaprabhasyātmabhūto na bhedo 'sty anayor dvayoḥ || 214 ||
[Analyze grammar]

kiṃ ca prabhāsena samo nānyaḥ śauryaprabhāvavān |
asti prāgjanmasukṛtair etadīyā ca sā guhā || 215 ||
[Analyze grammar]

yo 'yaṃ yādṛk purā cābhūt tad idaṃ kathayāmi vaḥ |
babhūva namucir nāma pūrvaṃ dānavasattamaḥ || 216 ||
[Analyze grammar]

yasya dānaprasaktasya mahāvīrasya nābhavat |
adeyam ahitāyāpi yācamānāya kiṃcana || 217 ||
[Analyze grammar]

daśavarṣasahasrāṇi sa taptvā dhūmapas tapaḥ |
lohāśmakāṣṭhāvadhyatvaṃ viriñcāt prāptavān varam || 218 ||
[Analyze grammar]

tato sakṛd vijityendraṃ kāṃdiśīkaṃ sa taṃ vyadhāt |
tat prārthya kaśyaparṣis taṃ devaiḥ saṃdhim akārayat || 219 ||
[Analyze grammar]

atha viśrāntavairās te saṃmantryaiva surāsurāḥ |
dugdhāmbhonidhim abhyetya mamanthur mandarādriṇā || 220 ||
[Analyze grammar]

tato 'cyutādayo bhāgān kamalāprabhṛtīn yathā |
prāpus tathoccaiḥśravasaṃ hayaṃ namucir āptavān || 221 ||
[Analyze grammar]

anye devāsurāś cānyān pradiṣṭān brahmaṇā pṛthak |
lebhire vividhān bhāgān mathyamānārṇavotthitān || 222 ||
[Analyze grammar]

manthaparyantalabdhe ca tridaśair amṛte hṛte |
teṣām athāsurāṇāṃ ca punar vairam ajāyata || 223 ||
[Analyze grammar]

tato devāsuraraṇe jaghne yo yo 'suraḥ suraiḥ |
āghrāyoccaiḥśravās taṃ taṃ jīvāyām āsa tatkṣaṇam || 224 ||
[Analyze grammar]

ajeyā jajñire tena devānāṃ daityadānavāḥ |
tato viṣaṇṇaṃ vakti sma rahaḥ śakraṃ bṛhaspatiḥ || 225 ||
[Analyze grammar]

ekas tavātropāyo 'sti taṃ kuruṣvāvilambitam |
svayaṃ yācasva gatvā tvaṃ namuciṃ taṃ hayottamam || 226 ||
[Analyze grammar]

vipakṣāyāpi tubhyaṃ taṃ sa hayaṃ na na dāṣyati |
khaṇḍayiṣyati nājanmasaṃcitaṃ dātṛtāyaśaḥ || 227 ||
[Analyze grammar]

ity ukto devaguruṇā mahendras tridaśaiḥ saha |
gatvā yayāce namuciṃ tam uccaiḥśravasaṃ hayam || 228 ||
[Analyze grammar]

na me parāṅmukho gacchaty arthī tatrāpi vāsavaḥ |
tad asmai namucir bhūtvā dadyāṃ nāhaṃ kathaṃ hayam || 229 ||
[Analyze grammar]

jagatsu dātṛtākīrtir yā mayā ciram arjitā |
sā cen mlāniṃ gatā tan me kiṃ śriyā jīvitena vā || 230 ||
[Analyze grammar]

iti saṃcintya śakrāya tam uccaiḥśravasaṃ dadau |
vāryamāṇo 'pi śukreṇa namuciḥ sa mahāśayaḥ || 231 ||
[Analyze grammar]

dattāśvam atha viśvāsya taṃ gāṅgena jaghāna saḥ |
śastrādyavadhyaṃ phenena vajranyastena vṛtrahā || 232 ||
[Analyze grammar]

aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ |
anaucityād akīrteś ca devā api na bibhyati || 233 ||
[Analyze grammar]

tad buddhvā tasya namucer danur mātā tapobalāt |
cakāra duḥkhasaṃtaptā saṃkalpaṃ śokaśāntaye || 234 ||
[Analyze grammar]

sa eva me punar garbhe saṃbhūyān namucir balī |
bhūyāc ca sarvadevānām ajeyaḥ saṃyugeṣv iti || 235 ||
[Analyze grammar]

tataḥ sa tasyāḥ saṃbhūya garbhe jāto 'suraḥ punaḥ |
sarvaratnamayo nāmnā prabalo balayogataḥ || 236 ||
[Analyze grammar]

so 'pi taptatapāḥ prīṇan prāṇair apy arthinaḥ kṛtī |
śatakṛtvo jigāyendraṃ prabalo dānaveśvaraḥ || 237 ||
[Analyze grammar]

tataḥ saṃmantrya devās tam upetyaivaṃ yayācire |
dehaṃ puruṣamedhārtham asmabhyaṃ dehi sarvathā || 238 ||
[Analyze grammar]

tac chrutvā sa ripubhyo 'pi tebhyo deham adān nijam |
prāṇān udārā visṛjanty arthino na parāṅmukhān || 239 ||
[Analyze grammar]

tataḥ sa khaṇḍaśo devaiḥ kṛtaḥ prabaladānavaḥ |
manuṣyaloke jāto 'dya prabhāsavapuṣā punaḥ || 240 ||
[Analyze grammar]

tad evam ādau namucis tato 'bhūt prabalaś ca saḥ |
saiṣa prabhāsas tatpuṇyaprabhāvād durjayo 'ribhiḥ || 241 ||
[Analyze grammar]

yā ca saṃbandhinī tasya prabalasyauṣadhīguhā |
tena prabhāsasyātmīyā vaśyā sāsya sakiṃkarā || 242 ||
[Analyze grammar]

tadadhaś cāsti pātāle mandiraṃ prabalasya tat |
yatra dvādaśa santy asya mukhyabhāryāḥ svalaṃkṛtāḥ || 243 ||
[Analyze grammar]

vividhāni ca ratnāni nānāpraharaṇāni ca |
cintāmaṇiś ca lakṣaṃ ca yodhānāṃ turagās tathā || 244 ||
[Analyze grammar]

tat prabhāsasya saṃbandhi sarvam asya purārjitam |
tad īdṛśaḥ prabhāso 'yaṃ nāsyedaṃ kiṃcid adbhutam || 245 ||
[Analyze grammar]

evaṃ tato munikumārakato niśamya sūryaprabhaprabhṛtayaḥ samayaprabhāsāḥ |
ratnādy avāptum atha tat prayayus tadaiva pātālagaṃ prabalaveśmabilapraveśam || 246 ||
[Analyze grammar]

tena praviśya parigṛhya ca pūrvapatnīś cintāmaṇiṃ ca turagān asurāṃś ca yodhān |
nirgatya cāttanikhiladraviṇaḥ sa ekaḥ sūryaprabhaṃ kim api toṣitavān prabhāsaḥ || 247 ||
[Analyze grammar]

atha samayasunīthaḥ saprabhāsaḥ sumeruprabhṛtibhir anuyāto rājabhir mantribhiś ca |
drutam abhimatasiddhiṃ prāpya sūryaprabho 'sau punar api nijasenāsaṃniveśaṃ tam āgāt || 248 ||
[Analyze grammar]

tatra so 'suranarādhipādiṣu svasvavāsakagateṣu teṣu tam |
rātriśeṣam anayat kuśāstare saṃnigṛhya raṇadīkṣitaḥ punaḥ || 249 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: