Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 3
tato mayasunīthau tau gatvā sūryaprabhaś ca saḥ |
kaśyapasyāśramāt tasmāt saṃprāpuḥ sarva eva te || 1 ||
[Analyze grammar]
saṃgamaṃ candrabhāgāyā airāvatyāś ca yatra te |
sthitāḥ sūryaprabhasyārthe rājāno mittrabāndhavāḥ || 2 ||
[Analyze grammar]
prāptaṃ sūryaprabhaṃ te ca dṛṣṭvā tatra sthitā nṛpāḥ |
rudanto 'gre samuttasthur viṣaṇṇā maraṇonmukhāḥ || 3 ||
[Analyze grammar]
candraprabhādarśanajāṃ teṣām āśaṅkya duḥkhitām |
sūryaprabho 'khilaṃ tebhyo yathāvṛttaṃ śaśaṃsa tat || 4 ||
[Analyze grammar]
tathāpi vignāḥ pṛṣṭās te tena kṛcchrād avarṇayan |
tasya bhāryāpaharaṇaṃ vihitaṃ śrutaśarmaṇā || 5 ||
[Analyze grammar]
tatparābhavaduḥkhāc ca dehatyāgodyamaṃ nijam |
vāritaṃ divyayā vācā tathaivāsmai nyavedayat || 6 ||
[Analyze grammar]
tataḥ sūryaprabhas tatra pratijñām akarot krudhā |
yadi brahmādayaḥ sarve 'py abhirakṣanti taṃ surāḥ || 7 ||
[Analyze grammar]
tathāpy unmūlanīyo me śrutaśarmā sa niścitam |
paradārāpaharaṇe chadmaprāgalbhyavāñ śaṭhaḥ || 8 ||
[Analyze grammar]
evaṃ kṛtapratijñaś ca gantuṃ tadvijayāya saḥ |
lagnaṃ niścitavān dṛṣṭaṃ gaṇakaiḥ saptame 'hani || 9 ||
[Analyze grammar]
tatas taṃ niścitaṃ jñātvā gṛhītavijayodyamam |
draḍhayitvā punar vācā prāha sūryaprabhaṃ mayaḥ || 10 ||
[Analyze grammar]
satyaṃ kṛtodyamas tvaṃ cet tad vadāmi mayā tadā |
māyāṃ pradarśya nītvā te pātāle sthāpitāḥ priyāḥ || 11 ||
[Analyze grammar]
evaṃ tvaṃ vijayodyogaṃ karoṣi rabhasād iti |
naivam eva tathā hy agnir jvaled vāterito yathā || 12 ||
[Analyze grammar]
tad ehi yāmaḥ pātālaṃ priyās te darśayāmi tāḥ |
evaṃ mayavacaḥ śrutvā nananduḥ sarva eva te || 13 ||
[Analyze grammar]
prāktanena ca tenaiva praviśya vivareṇa te |
jagmuś caturthaṃ pātālaṃ mayāsurapuraḥsarāḥ || 14 ||
[Analyze grammar]
tatraikato vāsagṛhān mayaḥ sūryaprabhāya tāḥ |
bharyā madanasenādyā ānīyāsau samarpayat || 15 ||
[Analyze grammar]
gṛhītvā tās tathānyāś ca patnīs tāḥ so 'surātmajāḥ |
yayau sūryaprabho draṣṭuṃ prahlādaṃ mayavākyataḥ || 16 ||
[Analyze grammar]
mayāc chrutavaraprāptiḥ praṇataṃ taṃ ca so 'suraḥ |
āttāyudho 'tha jijñāsuḥ kṛtakakrodham abhyadhāt || 17 ||
[Analyze grammar]
śrutaṃ mayā durācāra yat kanyā dvādaśa tvayā |
bhrātrārjitā me 'pahṛtās tat tvāṃ hanmy eṣa paśya mām || 18 ||
[Analyze grammar]
tac chrutvā nirvikāras taṃ paśyan sūryaprabho 'bravīt |
maccharīraṃ tvadāyattam avinītaṃ praśādhi mām || 19 ||
[Analyze grammar]
ity uktavantaṃ prahlādo vihasya tam uvāca saḥ |
prekṣito 'si mayā yāvad darpaleśo 'pi nāsti te || 20 ||
[Analyze grammar]
varaṃ gṛhāṇa tuṣṭo 'smīty uktas tena tatheti saḥ |
bhaktiṃ guruṣu śaṃbhau ca vavre sūryaprabho varam || 21 ||
[Analyze grammar]
tatas tuṣṭeṣu sarveṣu tasmai sūryaprabhāya saḥ |
prahlādo yāminīṃ nāma dvitīyāṃ tanayāṃ dadau || 22 ||
[Analyze grammar]
sahāyatve ca putrau dvau tasyādāt so 'sureśvaraḥ |
tataḥ sarvaiḥ sahāmīlapārśvaṃ sūryaprabho yayau || 23 ||
[Analyze grammar]
so 'pi śrutavaraprāptituṣṭas tasmai sukhāvatīm |
dadau dvitīyāṃ tanayāṃ sāhāyye ca sutadvayam || 24 ||
[Analyze grammar]
tataḥ sabhājayann anyān sāhāyyāyāsurādhipān |
sthitaḥ sūryaprabhaḥ so 'tra teṣv ahaḥsu priyāsakhaḥ || 25 ||
[Analyze grammar]
tisraḥ sunīthabhāryāś ca svabhāryāś ca nṛpātmajāḥ |
sarvāḥ sagarbhāḥ saṃjātā mayādisahito 'śṛṇot || 26 ||
[Analyze grammar]
pṛṣṭāś ca dohadaṃ tulyaṃ śaśaṃsur akhilā api |
mahāhavadidṛkṣāṃ tā nanandātha mayāsuraḥ || 27 ||
[Analyze grammar]
etāsu diṣṭyā saṃbhūtā asurā ye purā hatāḥ |
tena jāto 'bhilāṣo 'yam etāsām iti so 'vadat || 28 ||
[Analyze grammar]
evaṃ yayuḥ ṣaḍdivasāḥ saptame te rasātalāt |
bhāryādiyuktā nirjagmuḥ sarve sūryaprabhādayaḥ || 29 ||
[Analyze grammar]
utpātamāyā vighnāya yā teṣāṃ darśitāribhiḥ |
sā suvāsakumāreṇa smṛtāyātena nāśitā || 30 ||
[Analyze grammar]
tataś cāndraprabhaṃ pṛthvīrājye ratnaprabhaṃ śiśum |
abhiṣicya samārūḍhabhūtāsanavimānakāḥ || 31 ||
[Analyze grammar]
sarve vidyādharendrasya sumeros te niketanam |
yayur mayagirā pūrvagaṅgātīratapovanam || 32 ||
[Analyze grammar]
tatra tān sauhṛdaprāptān sa sumerur apūjayat |
mayoktāśeṣavṛttāntaḥ pūrvājñāṃ śāṃbhavīṃ smaran || 33 ||
[Analyze grammar]
taddeśasthāś ca te svaṃ svaṃ sainyaṃ sūryaprabhādikāḥ |
kārtsnyenānāyayām āsur bandhūṃś ca suhṛdas tathā || 34 ||
[Analyze grammar]
āyayuḥ prathamaṃ sūryaprabhasya śvaśurātmajāḥ |
rājaputrā mayādiṣṭā vidyāḥ saṃsādhya sodyamāḥ || 35 ||
[Analyze grammar]
teṣāṃ haribhaṭādīnāṃ ṣoḍaśānāṃ rathāyutam |
dve cāyute padātīnām ekaikasyānugaṃ balam || 36 ||
[Analyze grammar]
tadanu sthitasaṃketā ājagmur daityadānavāḥ |
śvaśuryāḥ śvaśurā mittrāṇy anye caitasya bāndhavāḥ || 37 ||
[Analyze grammar]
hṛṣṭaromā mahāmāyaḥ siṃhadaṃṣṭraḥ prakampanaḥ |
tantukaccho durārohaḥ sumāyo vajrapañjaraḥ || 38 ||
[Analyze grammar]
dhūmaketuḥ pramathano vikaṭākṣaś ca dānavaḥ |
bahavo 'nye 'pi cājagmur ā saptamarasātalāt || 39 ||
[Analyze grammar]
kaścid rathānām ayutaiḥ saptabhiḥ kaścid aṣṭabhiḥ |
kaścit ṣaḍbhis tribhiḥ kaścid yo 'tisvalpo 'yutena saḥ || 40 ||
[Analyze grammar]
padātīnāṃ tribhir lakṣaiḥ kaścil lakṣadvayena ca |
kaścit kaścit tu lakṣeṇa lakṣārdhenādhamas tu yaḥ || 41 ||
[Analyze grammar]
ekaikasya ca hastyaśvam āgāt tadanusārataḥ |
asaṃkhyam āyayau cānyat sainyaṃ mayasunīthayoḥ || 42 ||
[Analyze grammar]
sūryaprabhasya cāmeyam ājagāma nijaṃ balam |
vasudattādibhūpānāṃ sumeroś ca tathaiva ca || 43 ||
[Analyze grammar]
tato mayāsuro 'pṛcchac cintitopasthitaṃ munim |
taṃ suvāsakumārākhyaṃ saha sūryaprabhādibhiḥ || 44 ||
[Analyze grammar]
vikṣiptam etad bhagavan sainyaṃ nehopalakṣyate |
tad brūhi kutra vistīrṇaṃ yugapad dṛśyatām iti || 45 ||
[Analyze grammar]
ito yojanamātre 'sti kalāpagrāmasaṃjñakaḥ |
pradeśas tatra vistīrṇe gatvaitat pravilokyatām || 46 ||
[Analyze grammar]
ity ukte tena muninā tadyuktāḥ sasumerukāḥ |
yayuḥ kalāpagrāmaṃ taṃ sarve te svabalaiḥ saha || 47 ||
[Analyze grammar]
tatronnatasthānagatā dadṛśus te pṛthak pṛthak |
saṃniveśyāsurāṇāṃ ca nṛpāṇāṃ ca varūthinīḥ || 48 ||
[Analyze grammar]
tataḥ sumerur āha sma śrutaśarmā balādhikaḥ |
santi vidyādharādhīśās tasya hy ekottaraṃ śatam || 49 ||
[Analyze grammar]
teṣāṃ ca pṛthag ekaiko rājñāṃ dvātriṃśataḥ patiḥ |
tad astu bhittvā kāṃścit tān melayiṣyāmy ahaṃ tava || 50 ||
[Analyze grammar]
tat prātar etad gacchāmaḥ sthānaṃ valmīkasaṃjñitam |
phālgunasyāsitā prātar aṣṭamī hi mahātithiḥ || 51 ||
[Analyze grammar]
tasyāṃ cotpadyate tatra lakṣaṇaṃ cakravartinaḥ |
tūrṇaṃ vidyādharā yānti tatkṛte cātra tāṃ tithim || 52 ||
[Analyze grammar]
evaṃ sumeruṇā prokte sainyasaṃvidhinā dinam |
nītvā prātar yayus tat te valmīkaṃ sabalā rathaiḥ || 53 ||
[Analyze grammar]
tatra te dakṣiṇe sānau himādrer ninadadbalāḥ |
niviṣṭā dadṛśuḥ prāptān bahūn vidyādharādhipān || 54 ||
[Analyze grammar]
te ca vidyādharās tatra kuṇḍeṣv ādīpitānalāḥ |
homapravṛttā abhavañ japavyagrāś ca kecana || 55 ||
[Analyze grammar]
tataḥ sūryaprabho 'py atra vahnikuṇḍaṃ mahad vyadhāt |
svayaṃ jajvāla tatrāgnis tasya vidyāprabhāvataḥ || 56 ||
[Analyze grammar]
tad dṛṣṭvā tuṣṭir utpede sumeror matsaraḥ punaḥ |
vidyādharāṇām udabhūt tadaikas tam abhāṣata || 57 ||
[Analyze grammar]
vidyādharendratāṃ tyaktvā dhik sumero 'nuvartase |
sūryaprabhābhidham imaṃ kathaṃ dharaṇigocaram || 58 ||
[Analyze grammar]
tac chrutvā sa sumerus taṃ sakopaṃ nirabhartsayat |
sūryaprabhaṃ ca tannāma pṛcchantam idam abravīt || 59 ||
[Analyze grammar]
asti vidyādharo bhīmanāmā tasya ca gehinīm |
brahmākāmayata svairaṃ tata eṣo 'bhyajāyata || 60 ||
[Analyze grammar]
guptaṃ yad brahmaṇo jāto brahmaguptas tad ucyate |
ata evaitad etasya svajanmasadṛśaṃ vacaḥ || 61 ||
[Analyze grammar]
ity uktvākāri tenāpi vahnikuṇḍaṃ sumeruṇā |
tataḥ sūryaprabhas tena sahāhauṣīd dhutāśanam || 62 ||
[Analyze grammar]
kṣaṇāc ca bhūmivivarād ujjagāmātibhīṣaṇaḥ |
kasmād ajagaro mahān || 63 ||
[Analyze grammar]
taṃ grahītum adhāvat sa vidyādharapatir madāt |
brahmaguptābhidhāno 'tha sumerur yena garhitaḥ || 64 ||
[Analyze grammar]
sa tenājagareṇātra mukhaphūtkāravāyunā |
nītvā hastaśate kṣipto nyapataj jīrṇaparṇavat || 65 ||
[Analyze grammar]
tatas tejaḥprabho nāma taṃ jighṛkṣur upāgamat |
sarpaṃ vidyādharādhīśaḥ so 'py akṣepi tathāmunā || 66 ||
[Analyze grammar]
tatas taṃ duṣṭadamano nāma vidyādhareśvaraḥ |
upāgāt so 'pi niḥśvāsenānyavat tena cikṣipe || 67 ||
[Analyze grammar]
tato virūpaśaktyākhyaḥ khecarendras tam abhyagāt |
so 'pi tena tathaivāstaḥ śvāsena tṛṇahelayā || 68 ||
[Analyze grammar]
athābhyadhāvatāṃ tadvad aṅgārakavijṛmbhakau |
rājānau yugapat tau ca dūre śvāsena so 'kṣipat || 69 ||
[Analyze grammar]
evaṃ vidyādharādhīśāḥ kramāt sarve 'pi tena te |
kṣiptāḥ kathaṃcid uttasthur aṅgair aśmāvacūrṇitaiḥ || 70 ||
[Analyze grammar]
tato darpeṇa taṃ sarpaṃ śrutaśarmābhyupeyivān |
jighṛkṣuḥ so 'pi tenātra cikṣipe śvāsamārutaiḥ || 71 ||
[Analyze grammar]
adūrapatitaḥ so 'tha punar utthāya dhāvitaḥ |
tena dūrataraṃ nītvā śvāsenākṣepi bhūtale || 72 ||
[Analyze grammar]
vilakṣe cūrṇitāṅge 'sminn utthite śrutaśarmaṇi |
sūryaprabho 'her grahaṇe preṣito 'bhūt sumeruṇā || 73 ||
[Analyze grammar]
paśyataiṣo 'py ajagaraṃ grahītum imam utthitaḥ |
aho ime nirvicārā markaṭā iva mānuṣāḥ || 74 ||
[Analyze grammar]
anyena kriyamāṇaṃ yat paśyanty anuharanti tat |
iti vidyādharāḥ sūryaprabhaṃ te jahasus tadā || 75 ||
[Analyze grammar]
teṣāṃ prahasatām eva gatvā sūryaprabheṇa saḥ |
stimitāsyo gṛhītaś ca kṛṣṭaś cājagaro bilāt || 76 ||
[Analyze grammar]
tatkṣaṇaṃ pratipede sa bhujagas tūṇaratnatām |
mūrdhni sūryaprabhasyāpi puṣpavṛṣṭir divo 'patat || 77 ||
[Analyze grammar]
sūryaprabhākṣayaṃ tūṇaratnaṃ siddham idaṃ tava |
tadgṛhāṇaitad ity uccair divyā vāg udabhūt tadā || 78 ||
[Analyze grammar]
tato vidyādharā mlāniṃ yayuḥ sūryaprabho 'grahīt |
tūṇaṃ mayasunīthau ca sumeruś cābhajan mudam || 79 ||
[Analyze grammar]
śrutaśarmaṇi yāte 'tha vidyādharabalānvite |
etya sūryaprabhaṃ dūtas tadīya idam abhyadhāt || 80 ||
[Analyze grammar]
tvāṃ samādiśati śrīmāñ cchrutaśarmā prabhur yathā |
samarpayaitat tūṇaṃ me kāryaṃ cej jīvitena te || 81 ||
[Analyze grammar]
sūryaprabho 'tha pratyāha dūtedaṃ brūhi gaccha tam |
svadeha eva bhavitā tūṇas te maccharāvṛtaḥ || 82 ||
[Analyze grammar]
etat prativacaḥ śrutvā gate dūte parāṅmukhe |
prāhasan rabhasoktiṃ tāṃ sarve te śrutaśarmaṇaḥ || 83 ||
[Analyze grammar]
sūryaprabho 'tha sānandam āśliṣyoce sumeruṇā |
diṣṭyādya śāṃbhavaṃ vākyaṃ phalitaṃ tad asaṃśayam || 84 ||
[Analyze grammar]
tūṇaratne hi siddhe 'smin siddhā te cakravartitā |
tad ehi sādhayedānīṃ dhanūratnaṃ nirākulaḥ || 85 ||
[Analyze grammar]
etat sumeroḥ śrutvā te tasminn evāgrayāyini |
sūryaprabhādayo jagmur hemakūṭācalaṃ tataḥ || 86 ||
[Analyze grammar]
pārśve tasyottare te ca mānasākhyaṃ sarovaram |
prāpuḥ samudranirmāṇe vidhātur iva varṇakam || 87 ||
[Analyze grammar]
mukhāni divyanārīṇāṃ krīḍantīnāṃ jalāntare |
nihnuvānaṃ maruddhūtair utphullaiḥ kanakāmbujaiḥ || 88 ||
[Analyze grammar]
ālokayanti yāvac ca sarasas tasya te śriyam |
tāvat tatrāyayuḥ sarve śrutaśarmādayo 'pi te || 89 ||
[Analyze grammar]
tataḥ sūryaprabhas te ca homaṃ cakrur ghṛtāmbujaiḥ |
kṣaṇāc cātrodagād ghoro meghas tasmāt sarovarāt || 90 ||
[Analyze grammar]
sa vyāpya gaganaṃ megho mahad varṣam avāsṛjat |
tanmadhye ca papātaiko nāgaḥ kālo 'mbudāt tataḥ || 91 ||
[Analyze grammar]
sumeruvākyāc cotthāya gāḍhaṃ sūryaprabheṇa yat |
gṛhīto vidhyamāno 'pi tat sa nāgo 'bhavad dhanuḥ || 92 ||
[Analyze grammar]
tasmin dhanuṣṭvam āpanne dvitīyo 'bhrāt tato 'patat |
nāgo viṣāgnivitrāsanaśyanniḥśeṣakhecaraḥ || 93 ||
[Analyze grammar]
so 'pi sūryaprabheṇātra gṛhītas tena pūrvavat |
dhanurguṇatvaṃ saṃprāpa meghaś cāśu nanāśa saḥ || 94 ||
[Analyze grammar]
sūryaprabhāmitabalaṃ siddham etad dhanus tava |
acchedyaś ca guṇo 'py eṣa ratne ete gṛhāṇa tat || 95 ||
[Analyze grammar]
ity aśrāvi ca vāg divyā puṣpavṛṣṭipuraḥsarā |
sūryaprabhaś ca saguṇaṃ dhanūratnaṃ tad agrahīt || 96 ||
[Analyze grammar]
śrutaśarmāpy agād vignaḥ sānugaḥ sa tapovanam |
sūryaprabho 'tha sarve ca harṣam āpur mayādayaḥ || 97 ||
[Analyze grammar]
pṛṣṭo 'tha dhanurutpattiṃ taiḥ sumerur uvāca saḥ |
iha kīcakaveṇūnāṃ divyam asti vanaṃ mahat || 98 ||
[Analyze grammar]
tato ye kīcakāś chittvā kṣipyante 'tra sarovare |
mahānty etāni divyāni saṃpadyante dhanūṃṣi te || 99 ||
[Analyze grammar]
sādhitāni ca tāny eva devais tais taiḥ purātmanaḥ |
asurair atha gandharvais tathā vidyādharottamaiḥ || 100 ||
[Analyze grammar]
bhinnāni teṣāṃ nāmāni cakravartidhanūṃṣi tu |
atrāmitabalākhyāni nikṣiptāni purā suraiḥ || 101 ||
[Analyze grammar]
tāni caitaiḥ parikleśaiḥ sidhyanti śubhakarmaṇām |
keṣāṃcid īśvarecchāto bhaviṣyaccakravartinām || 102 ||
[Analyze grammar]
tac ca sūryaprabhasyaitat siddham adya mahad dhanuḥ |
svocitāni vayasyās tat sādhayantv asya tāny amī || 103 ||
[Analyze grammar]
yeṣāṃ hi siddhavidyānāṃ vīrāṇām asti yogyatā |
yathānurūpaṃ bhavyānāṃ siddhyanty adyāpi tāni hi || 104 ||
[Analyze grammar]
etat sumeruvacanaṃ śrutvā sūryaprabhasya te |
vayasyāḥ kīcakavanaṃ tat prabhāsādayo yayuḥ || 105 ||
[Analyze grammar]
tadrakṣakaṃ ca rājānaṃ caṇḍadaṇḍaṃ vijitya te |
ānīya kīcakāṃs tatra nidadhuḥ saraso 'ntare || 106 ||
[Analyze grammar]
tattīropoṣitānāṃ ca japatāṃ juhvatāṃ tathā |
sidhyanti sma dhanūṃṣy eṣāṃ saptāhāt sattvaśālinām || 107 ||
[Analyze grammar]
prāptais tair uktavṛttāntair mayādyaiś ca sahātha saḥ |
āgāt sūryaprabhas tāvat tat sumeros tapovanam || 108 ||
[Analyze grammar]
tatrovāca sumerus taṃ jito veṇuvaneśvaraḥ |
tvanmittraiś caṇḍadaṇḍo yad ajeyo 'pi tad adbhutam || 109 ||
[Analyze grammar]
tasyāsti mohinī nāma vidyā tena sa durjayaḥ |
nūnaṃ sā sthāpitā tena pradhānasya ripoḥ kṛte || 110 ||
[Analyze grammar]
ataḥ prayuktā naiteṣu tvadvayasyeṣu saṃprati |
sakṛd eva hi sā tasya phaladā na punaḥ punaḥ || 111 ||
[Analyze grammar]
gurāv eva hi sā tena prabhāvāvekṣaṇāya bhoḥ |
prayuktābhūd ataḥ śāpas tena datto 'sya tādṛśaḥ || 112 ||
[Analyze grammar]
tac cintyam etad vidyānāṃ prabhāvo hi durāsadaḥ |
tatkāraṇaṃ ca bhavatā pṛcchyatāṃ bhagavān mayaḥ || 113 ||
[Analyze grammar]
asyāgre kim ahaṃ vacmi kaḥ pradīpo raveḥ puraḥ |
evaṃ sumeruṇā sūryaprabhasyokte mayo 'bravīt || 114 ||
[Analyze grammar]
satyaṃ sumeruṇoktaṃ te saṃkṣepāc chṛṇu vacmy adaḥ |
avyaktāt prabhavantīha tās tāḥ śaktyanuśaktayaḥ || 115 ||
[Analyze grammar]
tatrodgataḥ prāṇaśakter nādo bindupathāśritaḥ |
vidyādimantratām eti paratattvakalānvitaḥ || 116 ||
[Analyze grammar]
tāsāṃ ca mantravidyānāṃ jñānena tapasāpi vā |
siddhājñayā vā siddhānāṃ prabhāvo duratikramaḥ || 117 ||
[Analyze grammar]
tat putra sarvavidyās te siddhā dvābhyāṃ tu hīyase |
mohinīparivartinyau na vidye sādhite tvayā || 118 ||
[Analyze grammar]
yājñavalkyaś ca te vetti tad gaccha prārthayasva tam |
evaṃ mayoktyā tasya rṣer yayau sūryaprabho 'ntikam || 119 ||
[Analyze grammar]
sa munis taṃ ca saptāhaṃ nivāsya bhujagahrade |
agnimadhye tryahaṃ caiva tapaścaryām akārayat || 120 ||
[Analyze grammar]
dadau soḍhāhidaṃśasya saptāhāc cāsya mohinīm |
vidyāṃ visoḍhavahneś ca tryahād viparivartinīm || 121 ||
[Analyze grammar]
prāptavidyasya bhūyo 'pi vahnikuṇḍapraveśanam |
tasyādideśa sa muniḥ sa tathety akaroc ca tat || 122 ||
[Analyze grammar]
tatkṣaṇaṃ ca mahāpadmavimānaṃ tasya kāmagam |
abhūd upanataṃ sūryaprabhasya gaganecaram || 123 ||
[Analyze grammar]
aṣṭottareṇa pattrāṇāṃ purāṇāṃ ca śatena yat |
alaṃkṛtaṃ mahāratnair nānārūpair vinirmitam || 124 ||
[Analyze grammar]
cakravartivimānaṃ te siddham etad amuṣya ca |
pureṣv antaḥpurāṇy eṣu sarveṣu sthāpayiṣyasi || 125 ||
[Analyze grammar]
yena tāny apradhṛṣyāṇi bhaviṣyanti bhavaddviṣām |
ity antarikṣād dhīraṃ tam uvācātha sarasvatī || 126 ||
[Analyze grammar]
tataḥ sa yājñavalkyaṃ taṃ guruṃ prahvo vyajijñapat |
ādiśyatāṃ prayacchāmi kīdṛśīṃ dakṣiṇām iti || 127 ||
[Analyze grammar]
nijābhiṣekakāle māṃ smarer eṣaiva dakṣiṇā |
gaccha tāvat svakaṃ sainyam iti taṃ so 'bravīn muniḥ || 128 ||
[Analyze grammar]
natvā tatas taṃ sa muniṃ vimānaṃ cādhiruhya tat |
tat sumerunivāsasthaṃ sainyaṃ sūryaprabho yayau || 129 ||
[Analyze grammar]
tatrākhyātasvavṛttāntaṃ sasunīthasumeravaḥ |
siddhavidyāvimānaṃ tam abhyanandan mayādayaḥ || 130 ||
[Analyze grammar]
tataḥ sunīthaḥ sasmāra taṃ suvāsakumārakam |
sa cāgatya mayādīṃs tāñ jagādaivaṃ sarājakān || 131 ||
[Analyze grammar]
siddhaṃ vimānaṃ vidyāś ca sarvāḥ sūryaprabhasya tat |
udāsīnāḥ kim adyāpi sthitāḥ stha ripunirjaye || 132 ||
[Analyze grammar]
tac chrutvā sa mayo 'vādīd yuktaṃ bhagavatoditam |
kiṃ tu prāk preṣyatāṃ dūto nītis tāvat prayujyatām || 133 ||
[Analyze grammar]
evaṃ mayāsureṇokte so 'bravīn muniputrakaḥ |
astv evaṃ kā kṣatis tarhi prahastaḥ preṣyatām ayam || 134 ||
[Analyze grammar]
eṣa sapratibho vagmī gatijñaḥ kāryakālayoḥ |
karkaśaś ca sahiṣṇuś ca sarvadūtaguṇānvitaḥ || 135 ||
[Analyze grammar]
iti tadvacanaṃ sarve śraddhāya vyasṛjaṃs tataḥ |
prahastaṃ dattasaṃdeśaṃ dautyāya śrutaśarmaṇe || 136 ||
[Analyze grammar]
tasmin gate 'bravīt sūryaprabhas tān nikhilān nijān |
śrūyatāṃ yan mayā dṛṣṭam apūrvaṃ svapnakautukam || 137 ||
[Analyze grammar]
jāne 'dya kṣīyamāṇāyāṃ paśyāmi rajanāv aham |
yāvan mahājalaughena vayaṃ sarve hriyāmahe || 138 ||
[Analyze grammar]
hriyamāṇāś ca nṛtyāmo na majjāmaḥ kathaṃ cana |
athaughaḥ sa parāvṛttaḥ pratikūlena vāyunā || 139 ||
[Analyze grammar]
tataḥ kenāpi puruṣeṇaitya jvalitatejasā |
uddhṛtya vahnau kṣiptāḥ smo na ca dahyamahe 'gninā || 140 ||
[Analyze grammar]
etyātha megho raktaughaṃ pravṛṣṭas tena cāsṛjā |
vyāptā diśas tato nidrā naṣṭā me niśayā saha || 141 ||
[Analyze grammar]
ity uktavantaṃ taṃ smāha sa suvāsakumārakaḥ |
āyāsapūrvo 'bhyudayaḥ svapnenānena sūcitaḥ || 142 ||
[Analyze grammar]
yo jalaughaḥ sa saṅgrāmo dhairyaṃ tad yad amajjanam |
nṛtyatāṃ hriyamāṇānāṃ jalais tatparivartakaḥ || 143 ||
[Analyze grammar]
yo yuṣmākaṃ marut so 'pi śaraṇaḥ ko'pi rakṣitā |
yaś coddhartā jvalattejāḥ pumān sākṣāt sa śaṃkaraḥ || 144 ||
[Analyze grammar]
kṣiptāḥ sthāgnau ca yat tena tan nyastāḥ stha mahāmṛdhe |
meghodayas tato yac ca sa bhūyo 'pi bhayāgamaḥ || 145 ||
[Analyze grammar]
raktaughavarṣaṇaṃ yac ca tad bhayasya vināśanam |
diśāṃ yad raktapūrṇatvam ṛddhiḥ sā mahatī ca vaḥ || 146 ||
[Analyze grammar]
svapnaś cānekadhānyārtho yathārtho 'pārtha eva ca |
yaḥ sadyaḥ sūcayaty artham anyārthaḥ so 'bhidhīyate || 147 ||
[Analyze grammar]
prasannadevatādeśarūpaḥ svapno yathārthakaḥ |
gāḍhānubhavacintādikṛtam āhur apārthakam || 148 ||
[Analyze grammar]
rajomūḍhena manasā bāhyārthavimukhena hi |
jantur nidrāvaśaḥ svapnaṃ tais taiḥ paśyati kāraṇaiḥ || 149 ||
[Analyze grammar]
ciraśīghraphalatvaṃ ca tasya kālaviśeṣataḥ |
eṣa rātryantadṛṣṭas tu svapnaḥ śīghraphalapradaḥ || 150 ||
[Analyze grammar]
etan munikumārāt te śrutvā tasmāt sunirvṛtāḥ |
utthāya dinakartavyaṃ vyadhuḥ sūryaprabhādayaḥ || 151 ||
[Analyze grammar]
tāvat prahastaḥ pratyāgāc chrutaśarmasakāśataḥ |
pṛṣṭo mayādibhiś caivaṃ yathāvṛttam avarṇayat || 152 ||
[Analyze grammar]
ito gato 'haṃ tarasā trikūṭācalavartinīm |
tāṃ trikūṭapatākākhyāṃ nagarīṃ hemanirmitām || 153 ||
[Analyze grammar]
tasyāṃ praviśya cāpaśyam ahaṃ kṣattṛniveditaḥ |
vṛtaṃ taṃ śrutaśarmāṇaṃ tais tair vidyādharādhipaiḥ || 154 ||
[Analyze grammar]
pitrā trikūṭasenena tathā vikramaśaktinā |
dhuraṃdhareṇa cānyaiś ca śūrair dāmodarādibhiḥ || 155 ||
[Analyze grammar]
upaviśyātha tam ahaṃ śrutaśarmāṇam abhyadhām |
śrīmatā prahitaḥ sūryaprabheṇāhaṃ tvadantikam || 156 ||
[Analyze grammar]
saṃdiṣṭaṃ tena cedaṃ te prasādād dhūrjaṭer mayā |
vidyā ratnāni bhāryāś ca sahāyāś caiva sādhitāḥ || 157 ||
[Analyze grammar]
tad ehi mila sainye me sahaitaiḥ khecareśvaraiḥ |
nihantāhaṃ viruddhānāṃ rakṣitā namatāṃ punaḥ || 158 ||
[Analyze grammar]
yā cāgamyā hṛtājñāte sunīthatanayā tvayā |
kāmacūḍāmaṇiḥ kanyā muñca tām aśubhaṃ hi tat || 159 ||
[Analyze grammar]
evaṃ mayokte sarve te kruddhās tatraivam abhyadhuḥ |
ko nāma sa yad asmāsu darpāt saṃdiśatīdṛśam || 160 ||
[Analyze grammar]
martyeṣu saṃdiśatv evaṃ kas tu vidyādhareṣu saḥ |
varāko mānuṣo bhūtvāpy evaṃ dṛpyan vinaṅkṣyati || 161 ||
[Analyze grammar]
tac chrutvoktaṃ mayā kiṃ kiṃ ko nāma sa niśamyatām |
sa hareṇeha yuṣmākaṃ cakravartī vinirmitaḥ || 162 ||
[Analyze grammar]
martyo vā yadi tan martyair devatvam api sādhitam |
vidyādharaiś ca martyasya tasya dṛṣṭaḥ parākramaḥ || 163 ||
[Analyze grammar]
nāśaś cehāgate tasmin kadācid vo hi dṛśyate |
ity evokte mayā kruddhā sā sabhā kṣobham āyayau || 164 ||
[Analyze grammar]
adhāvatāṃ ca hantuṃ māṃ śrutaśarmadhuraṃdharau |
evaṃ paśyāmi śauryaṃ vām ity avocam ahaṃ ca tau || 165 ||
[Analyze grammar]
tato dāmodareṇaitāv utthāya vinivāritau |
śāntaṃ dūtaś ca vipraś ca na vadhya iti jalpatā || 166 ||
[Analyze grammar]
tato vikramaśaktir mām avādīd gaccha dūta bhoḥ |
tvatsvāmīva hi sarve 'pi vayam īśvaranirmitāḥ || 167 ||
[Analyze grammar]
tad āyātu sa paśyāmas tasyātithyakṣamā vayam |
evaṃ sagarvaṃ tenokte vihasann aham abravam || 168 ||
[Analyze grammar]
haṃsāḥ padmavane tāvan nādaṃ kurvanti susthitāḥ |
yāvat paśyanti nāyāntaṃ megham ācchāditāmbaram || 169 ||
[Analyze grammar]
ity uktvotthāya sāvajñaṃ nirgatyāham ihāgataḥ |
etat prahastāc chrutvā tais tuṣṭiḥ prāpi mayādibhiḥ || 170 ||
[Analyze grammar]
niścitya cāhavodyogaṃ sarve senāpatiṃ vyadhuḥ |
prabhāsam atha te sūryaprabhādyā raṇadurmadam || 171 ||
[Analyze grammar]
sarve ca raṇadīkṣāyāṃ te suvāsakumārataḥ |
nideśaṃ prāpya tad ahaḥ prāviśan niyatavratāḥ || 172 ||
[Analyze grammar]
rātrau sūryaprabhaś cātra vrataśayyāgṛhāntaram |
praviṣṭām aikṣatāpūrvām anidro varakanyakām || 173 ||
[Analyze grammar]
sā tasya vyājasuptasya prasuptasacivasya ca |
svairaṃ nikaṭam āgatya sakhīm āha sahasthitām || 174 ||
[Analyze grammar]
yadi suptasya viśrāntavilāsāpīyam īdṛśī |
rūpaśobhāsya tat kīdṛk prabuddhasya bhavet sakhi || 175 ||
[Analyze grammar]
tad astu na prabodhyo 'sau pūritaṃ kautukaṃ dṛśoḥ |
adhikaṃ hi nibaddhena kim atra hṛdayena me || 176 ||
[Analyze grammar]
bhaviṣyaty asya saṅgrāmaḥ samaṃ hi śrutaśarmaṇā |
tat tatra ko vijānāti bhavitā kila kasya kim || 177 ||
[Analyze grammar]
prāṇavyayāya śūrāṇāṃ jāyate hi raṇotsavaḥ |
tatrāsyāstu śivaṃ tāvat tato jñāsyāmahe punaḥ || 178 ||
[Analyze grammar]
kāmacūḍāmaṇir yena kiṃ ca vyomavihāriṇā |
dṛṣṭā tasyāsya hṛdayaṃ mādṛśī kā nu rañjayet || 179 ||
[Analyze grammar]
evaṃ tayokte sāvādīt tatsakhī kiṃ bravīṣy adaḥ |
asaṅgo hṛdayasyāsminn āyattaś caṇḍi kiṃ tava || 180 ||
[Analyze grammar]
yena dṛṣṭena hṛdayaṃ kāmacūḍāmaṇer hṛtam |
so 'nyasyā na haret kasyā yadi sākṣād arundhatī || 181 ||
[Analyze grammar]
vidyāvaśāc ca kalyāṇaṃ vetsi kiṃ nāsya saṃgare |
etasya bhāryāś coktāḥ stha siddhaiḥ saccakravartinaḥ || 182 ||
[Analyze grammar]
kāmacūḍāmaṇis tvaṃ ca suprabhā caikagotrajā |
eṣv eva pariṇītā ca dineṣv etena suprabhā || 183 ||
[Analyze grammar]
tat kim asyāśivaṃ yuddhe na hi siddhavaco mṛṣā |
kiṃ cāhṛtaṃ suprabhayā cittaṃ yasyāsya tasya kim || 184 ||
[Analyze grammar]
nāhared bhavatī tvaṃ hi rūpeṇābhyadhikānaghe |
bāndhavāpekṣayā vā te vikalpo yadi tan na sat || 185 ||
[Analyze grammar]
bhartāraṃ hi vinā nānyaḥ satīnām asti bāndhavaḥ |
etatsakhīvacaḥ śrutvā sāvocad varakanyakā || 186 ||
[Analyze grammar]
satyaṃ sakhi tvayā proktaṃ na kāryaṃ me 'nyabandhubhiḥ |
saṃkhye cāsyāryaputrasya jayaṃ jāne svavidyayā || 187 ||
[Analyze grammar]
siddhāni cāsya ratnāni vidyāś cādyāpi kiṃ punaḥ |
naitasyauṣadhayaḥ siddhās tena me dūyate manaḥ || 188 ||
[Analyze grammar]
candrapādagirau tāś ca sarvāḥ santi guhāntare |
sidhyanti puṇyabhājaś ca cakravartina eva tāḥ || 189 ||
[Analyze grammar]
tad eṣa sādhayed gatvā tatra sarvauṣadhīr yadi |
bhadraṃ tat syād yad āsannaḥ prātar asya mahāhavaḥ || 190 ||
[Analyze grammar]
etac chrutvākhilaṃ tyaktvā vyājanidrāṃ sa utthitaḥ |
sūryaprabhaḥ savinayaṃ tām uvācātra kanyakām || 191 ||
[Analyze grammar]
darśito 'tīva mugdhākṣi pakṣapāto mayi tvayā |
tad eṣa tatra gacchāmi kāsi tvam iti śaṃsa me || 192 ||
[Analyze grammar]
etac chrutvā śrutaṃ sarvam aneneti trapānatā |
tūṣṇīṃ babhūva sā kanyā tatsakhī tu jagāda sā || 193 ||
[Analyze grammar]
eṣā vidyādharendrasya sumeror anujātmajā |
kanyā vilāsinī nāma tvaddarśanasakautukā || 194 ||
[Analyze grammar]
evam uktavatīm eva tāṃ sakhīṃ sā vilāsinī |
ehi saṃprati gacchāva ity uktvā prayayau tataḥ || 195 ||
[Analyze grammar]
tataḥ prabhāsādibhyas tat prabodhya tadudīritam |
sūryaprabhaḥ svamantribhyaḥ śaśaṃsauṣadhisādhanam || 196 ||
[Analyze grammar]
visasarja prahastaṃ ca yogyaṃ tatsādhanāya saḥ |
tad ākhyātuṃ sunīthasya sumeroś ca mayasya ca || 197 ||
[Analyze grammar]
tair āgataiḥ śraddadhānaiḥ samaṃ sa sacivānvitaḥ |
niśi sūryaprabhaḥ prāyāc candrapādācalaṃ prati || 198 ||
[Analyze grammar]
gacchatāṃ ca kramāt teṣām uttasthur mārgarodhinaḥ |
yakṣaguhyakakūṣmāṇḍā vighnā nānāyudhodyatāḥ || 199 ||
[Analyze grammar]
kāṃścid astrair vimohyaitān kāṃścit saṃstabhya vidyayā |
candrapādagiriṃ taṃ te prāpuḥ sūryaprabhādayaḥ || 200 ||
[Analyze grammar]
tatraiṣāṃ tadguhādvāraprāptānāṃ śāṃkarā gaṇāḥ |
etya praveśaṃ rurudhur vicitravikṛtānanāḥ || 201 ||
[Analyze grammar]
etaiḥ saha na yoddhavyaṃ kupyed dhi bhagavān haraḥ |
tannāmāṣṭasahasreṇa tam eva varadaṃ stumaḥ || 202 ||
[Analyze grammar]
tenaiva te prasīdanti tadgaṇā ity avocata |
sa suvāsakumāras tān atha sūryaprabhādikān || 203 ||
[Analyze grammar]
tatas tatheti sarve te tathaiva haram astuvan |
svāmistutiprasannāś ca tān vadanti sma te gaṇāḥ || 204 ||
[Analyze grammar]
mukteyaṃ vo guhāsmābhir gṛhṇītāsyāṃ mahauṣadhīḥ |
sūryaprabheṇa tv etasyāṃ na praveṣṭavyam ātmanā || 205 ||
[Analyze grammar]
prabhāsaḥ praviśatv etām etasya sugamā hy asau |
etad gaṇavacaḥ sarve te tathety anumenire || 206 ||
[Analyze grammar]
tataḥ praviśatas tasya prabhāsasya tadaiva sā |
guhā baddhāndhakārāpi suprakāśā kim apy abhūt || 207 ||
[Analyze grammar]
utthāya ca mahāghorarūpā apy atra rākṣasāḥ |
catvāraḥ kiṃkarā ūcuḥ praṇatāḥ praviśeti tam || 208 ||
[Analyze grammar]
atha praviśya saṃgṛhya divyāḥ saptauṣadhīḥ sa tāḥ |
prabhāso nirgataḥ sūryaprabhāya nikhilā dadau || 209 ||
[Analyze grammar]
mahāprabhāvāḥ saptaitāḥ siddhāḥ sūryaprabhādya te |
oṣadhya iti tatkālaṃ gaganād udagād vacaḥ || 210 ||
[Analyze grammar]
tac chrutvā muditāḥ sūryaprabhādyāḥ sarva eva te |
svasainyam āyayuḥ kṣipraṃ sumervāspadam āśritam || 211 ||
[Analyze grammar]
tatrāpṛcchat sunītho 'tha taṃ suvāsakumārakam |
mune sūryaprabhaṃ hitvā prabhāsaḥ kiṃ praveśitaḥ || 212 ||
[Analyze grammar]
gaṇair guhāyāṃ kiṃ caiṣa kiṃkarair api satkṛtaḥ |
etac chrutvā sa sarveṣu śṛṇvatsu munir abhyadhāt || 213 ||
[Analyze grammar]
śrūyatāṃ kathayāmy etat prabhāso hitakṛt param |
sūryaprabhasyātmabhūto na bhedo 'sty anayor dvayoḥ || 214 ||
[Analyze grammar]
kiṃ ca prabhāsena samo nānyaḥ śauryaprabhāvavān |
asti prāgjanmasukṛtair etadīyā ca sā guhā || 215 ||
[Analyze grammar]
yo 'yaṃ yādṛk purā cābhūt tad idaṃ kathayāmi vaḥ |
babhūva namucir nāma pūrvaṃ dānavasattamaḥ || 216 ||
[Analyze grammar]
yasya dānaprasaktasya mahāvīrasya nābhavat |
adeyam ahitāyāpi yācamānāya kiṃcana || 217 ||
[Analyze grammar]
daśavarṣasahasrāṇi sa taptvā dhūmapas tapaḥ |
lohāśmakāṣṭhāvadhyatvaṃ viriñcāt prāptavān varam || 218 ||
[Analyze grammar]
tato sakṛd vijityendraṃ kāṃdiśīkaṃ sa taṃ vyadhāt |
tat prārthya kaśyaparṣis taṃ devaiḥ saṃdhim akārayat || 219 ||
[Analyze grammar]
atha viśrāntavairās te saṃmantryaiva surāsurāḥ |
dugdhāmbhonidhim abhyetya mamanthur mandarādriṇā || 220 ||
[Analyze grammar]
tato 'cyutādayo bhāgān kamalāprabhṛtīn yathā |
prāpus tathoccaiḥśravasaṃ hayaṃ namucir āptavān || 221 ||
[Analyze grammar]
anye devāsurāś cānyān pradiṣṭān brahmaṇā pṛthak |
lebhire vividhān bhāgān mathyamānārṇavotthitān || 222 ||
[Analyze grammar]
manthaparyantalabdhe ca tridaśair amṛte hṛte |
teṣām athāsurāṇāṃ ca punar vairam ajāyata || 223 ||
[Analyze grammar]
tato devāsuraraṇe jaghne yo yo 'suraḥ suraiḥ |
āghrāyoccaiḥśravās taṃ taṃ jīvāyām āsa tatkṣaṇam || 224 ||
[Analyze grammar]
ajeyā jajñire tena devānāṃ daityadānavāḥ |
tato viṣaṇṇaṃ vakti sma rahaḥ śakraṃ bṛhaspatiḥ || 225 ||
[Analyze grammar]
ekas tavātropāyo 'sti taṃ kuruṣvāvilambitam |
svayaṃ yācasva gatvā tvaṃ namuciṃ taṃ hayottamam || 226 ||
[Analyze grammar]
vipakṣāyāpi tubhyaṃ taṃ sa hayaṃ na na dāṣyati |
khaṇḍayiṣyati nājanmasaṃcitaṃ dātṛtāyaśaḥ || 227 ||
[Analyze grammar]
ity ukto devaguruṇā mahendras tridaśaiḥ saha |
gatvā yayāce namuciṃ tam uccaiḥśravasaṃ hayam || 228 ||
[Analyze grammar]
na me parāṅmukho gacchaty arthī tatrāpi vāsavaḥ |
tad asmai namucir bhūtvā dadyāṃ nāhaṃ kathaṃ hayam || 229 ||
[Analyze grammar]
jagatsu dātṛtākīrtir yā mayā ciram arjitā |
sā cen mlāniṃ gatā tan me kiṃ śriyā jīvitena vā || 230 ||
[Analyze grammar]
iti saṃcintya śakrāya tam uccaiḥśravasaṃ dadau |
vāryamāṇo 'pi śukreṇa namuciḥ sa mahāśayaḥ || 231 ||
[Analyze grammar]
dattāśvam atha viśvāsya taṃ gāṅgena jaghāna saḥ |
śastrādyavadhyaṃ phenena vajranyastena vṛtrahā || 232 ||
[Analyze grammar]
aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ |
anaucityād akīrteś ca devā api na bibhyati || 233 ||
[Analyze grammar]
tad buddhvā tasya namucer danur mātā tapobalāt |
cakāra duḥkhasaṃtaptā saṃkalpaṃ śokaśāntaye || 234 ||
[Analyze grammar]
sa eva me punar garbhe saṃbhūyān namucir balī |
bhūyāc ca sarvadevānām ajeyaḥ saṃyugeṣv iti || 235 ||
[Analyze grammar]
tataḥ sa tasyāḥ saṃbhūya garbhe jāto 'suraḥ punaḥ |
sarvaratnamayo nāmnā prabalo balayogataḥ || 236 ||
[Analyze grammar]
so 'pi taptatapāḥ prīṇan prāṇair apy arthinaḥ kṛtī |
śatakṛtvo jigāyendraṃ prabalo dānaveśvaraḥ || 237 ||
[Analyze grammar]
tataḥ saṃmantrya devās tam upetyaivaṃ yayācire |
dehaṃ puruṣamedhārtham asmabhyaṃ dehi sarvathā || 238 ||
[Analyze grammar]
tac chrutvā sa ripubhyo 'pi tebhyo deham adān nijam |
prāṇān udārā visṛjanty arthino na parāṅmukhān || 239 ||
[Analyze grammar]
tataḥ sa khaṇḍaśo devaiḥ kṛtaḥ prabaladānavaḥ |
manuṣyaloke jāto 'dya prabhāsavapuṣā punaḥ || 240 ||
[Analyze grammar]
tad evam ādau namucis tato 'bhūt prabalaś ca saḥ |
saiṣa prabhāsas tatpuṇyaprabhāvād durjayo 'ribhiḥ || 241 ||
[Analyze grammar]
yā ca saṃbandhinī tasya prabalasyauṣadhīguhā |
tena prabhāsasyātmīyā vaśyā sāsya sakiṃkarā || 242 ||
[Analyze grammar]
tadadhaś cāsti pātāle mandiraṃ prabalasya tat |
yatra dvādaśa santy asya mukhyabhāryāḥ svalaṃkṛtāḥ || 243 ||
[Analyze grammar]
vividhāni ca ratnāni nānāpraharaṇāni ca |
cintāmaṇiś ca lakṣaṃ ca yodhānāṃ turagās tathā || 244 ||
[Analyze grammar]
tat prabhāsasya saṃbandhi sarvam asya purārjitam |
tad īdṛśaḥ prabhāso 'yaṃ nāsyedaṃ kiṃcid adbhutam || 245 ||
[Analyze grammar]
evaṃ tato munikumārakato niśamya sūryaprabhaprabhṛtayaḥ samayaprabhāsāḥ |
ratnādy avāptum atha tat prayayus tadaiva pātālagaṃ prabalaveśmabilapraveśam || 246 ||
[Analyze grammar]
tena praviśya parigṛhya ca pūrvapatnīś cintāmaṇiṃ ca turagān asurāṃś ca yodhān |
nirgatya cāttanikhiladraviṇaḥ sa ekaḥ sūryaprabhaṃ kim api toṣitavān prabhāsaḥ || 247 ||
[Analyze grammar]
atha samayasunīthaḥ saprabhāsaḥ sumeruprabhṛtibhir anuyāto rājabhir mantribhiś ca |
drutam abhimatasiddhiṃ prāpya sūryaprabho 'sau punar api nijasenāsaṃniveśaṃ tam āgāt || 248 ||
[Analyze grammar]
tatra so 'suranarādhipādiṣu svasvavāsakagateṣu teṣu tam |
rātriśeṣam anayat kuśāstare saṃnigṛhya raṇadīkṣitaḥ punaḥ || 249 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!