Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

evaṃ kathitavatyatra marubhūtau camūpatiḥ |
naravāhanadattasya puro hariśikho 'bravīt || 1 ||
[Analyze grammar]

satyam eva na sustrīṇāṃ bharturanyatparāyaṇam |
tathā ca śrūyatāmeṣāpyatra citratarā kathā || 2 ||
[Analyze grammar]

vardhamānapuraṃ nāma yadasti nagaraṃ bhuvi |
tatra vīrabhujākhyo 'bhūd rājā dharmabhṛtāṃ varaḥ || 3 ||
[Analyze grammar]

antaḥpuraśate tasya vidyamāne 'py abhūtprabhoḥ |
ekā guṇavarā nāma rājñī prāṇādhikapriyā || 4 ||
[Analyze grammar]

patnīśatasya madhye ca na tāvadd aivayogataḥ |
ekasyām api kasyāṃcit putras tasyodapadyata || 5 ||
[Analyze grammar]

tena vaidyaṃ sa papraccha śrutavardhanasaṃjñakam |
kaccidastyauṣadhaṃ tādṛgyena syātputrasaṃbhavaḥ || 6 ||
[Analyze grammar]

tac chrutvā so 'bravīdvaidyo devaitatsādhayāmy aham |
vanyacchagalakaḥ kiṃ tu devenānāyyatāṃ mama || 7 ||
[Analyze grammar]

ity ākarṇya bhiṣagvākyaṃ pratīhāraṃ sa bhūpatiḥ |
ādiśyānāyayām āsa tasya cchagalakaṃ vanāt || 8 ||
[Analyze grammar]

taṃ chāgaṃ rājasūdebhyaḥ samarpya sa bhiṣaktataḥ |
tanmāṃsaiḥ sādhayām āsa rājñarthaṃ rasakottamam || 9 ||
[Analyze grammar]

ādiśyaikatra rājñīnāṃ melakaṃ devam arcitum |
gate rājñi milanti sma devya ekatra tatra tāḥ || 10 ||
[Analyze grammar]

ekā tu militā nāsīdrājño guṇavarātra sā |
rājño devārcanasthasya tatkālaṃ nikaṭe sthitā || 11 ||
[Analyze grammar]

militābhyaś ca tābhyastatpānārthaṃ cūrṇamiśritam |
avibhāvy aiva rasakaṃ niḥśeṣaṃ sa dadau bhiṣak || 12 ||
[Analyze grammar]

kṣaṇātkṛtārcanaḥ so 'tra rājāgatya priyāyutaḥ |
vīkṣyāśeṣopayuktaṃ taddravyaṃ vaidyaṃ tam abhyadhāt || 13 ||
[Analyze grammar]

aho na sthāpitaṃ kiṃcittvayā guṇavarākṛte |
yatpradhāno 'yamārambhastadeva tava vismṛtam || 14 ||
[Analyze grammar]

ity uktvā sa vilakṣaṃ taṃ vaidyaṃ sūdānnṛpo 'bravīt |
kiṃ tasya cchagalasyāsti māṃsaśeṣo 'tra kaścana || 15 ||
[Analyze grammar]

śṛṅge pare sta ity ukte sūdair vaidyo 'tha so 'bravīt |
sādhu tarhyuttamaṃ hi syādrasakaṃ śṛṅgagarbhajam || 16 ||
[Analyze grammar]

ity uktvā kārayitvaiva tat tataḥ śṛṅgamāṃsataḥ |
tasyai guṇavarāyai sa cūrṇamiśraṃ bhiṣagdadau || 17 ||
[Analyze grammar]

tatas tasyātha navatirdevyo rājño navādhikāḥ |
āsansagarbhāḥ kāle ca sarvāḥ suṣuvire sutān || 18 ||
[Analyze grammar]

arvāgupāttagarbhā ca sā sarvottamalakṣaṇam |
prāsūta sma mahādevī paścādguṇavarā sutam || 19 ||
[Analyze grammar]

śṛṅgamāṃsarasotpannaṃ nāmnā śṛṅgabhujaṃ ca tam |
pītā vīrabhujaścakre rājā kṛtamahotsavaḥ || 20 ||
[Analyze grammar]

vardhamānaḥ sahānyaistairbhrātṛbhirvayasā param |
kaniṣṭhaḥ so 'bhavatteṣāṃ guṇairjyeṣṭhatamastvabhūt || 21 ||
[Analyze grammar]

kramātsa rājaputraś ca rūpe kāmasamo 'bhavat |
dhanurvede 'rjunasamo bhīmasenasamo bale || 22 ||
[Analyze grammar]

tataḥ saputrāṃ sutarāṃ dṛṣṭvā vīrabhujasya tām |
priyāṃ guṇavarāṃ rājño devyo 'nyā matsaraṃ yayuḥ || 23 ||
[Analyze grammar]

atha tāsvayaśolekhā nāma rājñī durāśayā |
saṃmantrya tābhiranyābhiḥ saha kṛtvā ca saṃvidam || 24 ||
[Analyze grammar]

samastābhiḥ sapatnībhistaṃ rājānaṃ gṛhāgatam |
mṛṣādhṛtamukhaglāniḥ pṛcchantaṃ kṛcchrato 'bravīt || 25 ||
[Analyze grammar]

āryaputra kathaṃ nāma sahase gṛhadūṣaṇam |
parasya rakṣitāvadyaṃ na rakṣasyātmanaḥ katham || 26 ||
[Analyze grammar]

yaḥ surakṣitanāmāyamantaḥpurapatiryuvā |
tatsaktā hi tvadīyaiṣa rājñī guṇavarā kila || 27 ||
[Analyze grammar]

tadanyasya na lābho 'sti sauvidallābhirakṣite |
antaḥpure 'tra puṃso yadato 'sau tena saṃgatā || 28 ||
[Analyze grammar]

sarvatrāntaḥpure caitatprasiddham iha gīyate |
ity uktaḥ sa tayā rājā dadhyau ca vimamarśa ca || 29 ||
[Analyze grammar]

gatvā caikaikaśo rājñīranyāḥ papraccha tāḥ kramāt |
tāś ca tasmai tathaivocuḥ sarvā racitakaitavāḥ || 30 ||
[Analyze grammar]

tataḥ sa matimānrājā jitakrodho vyacintayat |
tayoḥ saṃbhāvyate naitatpravādaścāyamīdṛśaḥ || 31 ||
[Analyze grammar]

tadāniścitya kāryo me pratibhedo na kasyacit |
yuktyā tu parihāryau tau saṃpratyantamavekṣitum || 32 ||
[Analyze grammar]

iti niścitya so 'nyedyur āsthāne 'ntaḥ purādhipam |
surakṣitaṃ tam āhūya kṛtakopaḥ samabhyadhāt || 33 ||
[Analyze grammar]

brāhmahatyā tvayā pāpa kṛtetyavagataṃ mayā |
tattvāmakṛtasattīrthayātraṃ na draṣṭumutsahe || 34 ||
[Analyze grammar]

tac chrutvā taṃ samudbhrāntaṃ brahmahatyā kuto mayā |
kṛtā deveti jalpantaṃ sa rājā punarabravīt || 35 ||
[Analyze grammar]

mā sma dhārṣṭyaṃ kṛthā gaccha kāśmīrān pāpanāśanān |
yatra tadvijayakṣetraṃ nandikṣetraṃ ca pāvanam || 36 ||
[Analyze grammar]

vārāhaṃ yatra ca kṣetraṃ ye pūtāścakrapāṇinā |
dhatte nāma vitasteti vahantī yatra jāhnavī || 37 ||
[Analyze grammar]

yatra tanmaḍavakṣetraṃ yatra cottaramānasam |
tattīrthayātrāpūto māṃ punar drakṣyasi nānyathā || 38 ||
[Analyze grammar]

evam uktvā tamavaśaṃ visasarja surakṣitam |
sa yuktyā tīrthayātrāyāṃ dūraṃ vīrabhujo nṛpaḥ || 39 ||
[Analyze grammar]

tato guṇavarādevyāḥ pūrvaṃ tasyā jagāma saḥ |
sasnehaś ca sakopaś ca savimarśaś ca bhūpatiḥ || 40 ||
[Analyze grammar]

tatra sā khinnamanasaṃ taṃ dṛṣṭvāpṛcchadākulā |
āryaputra kimady aivamakasmaddurmanāyase || 41 ||
[Analyze grammar]

tac chrutvā sa mahībhṛttām evaṃ kṛtakamabhyadhāt |
adyāgatya mahājñānī devī māṃ ko 'py abhāṣata || 42 ||
[Analyze grammar]

rājan guṇavarā devī kālaṃ kaṃcana bhūgṛhe |
sthāpanīyā tvayā bhāvyaṃ svayaṃ ca brahmacāriṇā || 43 ||
[Analyze grammar]

rājyabhraṃśo 'nyathā te syānmṛtyus tasyāś ca niścitam |
ity uktvā sa gato jñānī viṣādo 'yaṃ tato mama || 44 ||
[Analyze grammar]

evaṃ tenodite rājñā rājñī guṇavarā tu sā |
bhayānurāgavibhrāntā taṃ jagāda pativrata || 45 ||
[Analyze grammar]

tarhy āryaputra nādyaiva kiṃ māṃ kṣipasi bhūgṛhe |
dhanyā hy asmi yadi prāṇair api syān me hitaṃ tava || 46 ||
[Analyze grammar]

mama vā mṛtyurastveva tava mā bhūd anirvṛtiḥ |
ihāmutra ca nārīṇāṃ paramā hi gatiḥ patiḥ || 47 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā sāśruḥ so 'cintayatprabhuḥ |
śaṅke na pāpametasyāṃ na ca tasmin surakṣite || 48 ||
[Analyze grammar]

sa hy amlānamukhacchāyo nirāśaṅko mayekṣitaḥ |
kaṣṭaṃ tathāpi jijñāse pravādasyāsya niścayam || 49 ||
[Analyze grammar]

ity ālocya sa tāṃ rājā rājñīmāha sma duḥkhitaḥ |
tadihaiva varaṃ dehi bhūgṛhaṃ kriyatāmiti || 50 ||
[Analyze grammar]

tatheti ca tayā proktas tatraivāntaḥpure sugam |
vidhāya bhūgṛhaṃ rājā devīṃ tāṃ nidadhe 'tha saḥ || 51 ||
[Analyze grammar]

putraṃ śṛṅgabhujaṃ tasyā viṣaṇṇaṃ pṛṣtakāraṇam |
āśvāsayat tad evoktvā rājñīṃ tāṃ sa yad uktavān || 52 ||
[Analyze grammar]

sāpi rājño hitamiti svargaṃ mene dharāgṛham |
svasukhaṃ nāsti sādhvīnāṃ tāsāṃ bhartṛsukhaṃ sukham || 53 ||
[Analyze grammar]

evaṃ kṛte 'yaśolekhā tasya rājñyaparātha sā |
nirvāsabhujanāmānaṃ svairaṃ svasutam abhyadhāt || 54 ||
[Analyze grammar]

rājñāsmadvidhurā tāvatkhāte guṇavarārpitā |
etatputraś ca deśāccedito gacchetsukhaṃ bhavet || 55 ||
[Analyze grammar]

tat sa śṛṅgabhujo deśān nirvāsyetācirād yathā |
tāṃ putra cintayer yuktiṃ tvam anyair bhrātṛbhiḥ saha || 56 ||
[Analyze grammar]

iti mātroditaḥ so 'nyān bhrātṝn uktvā samatsaraḥ |
āste sma nirvāsabhujas tatropāyaṃ vicintayan || 57 ||
[Analyze grammar]

ekadā te mahāstrāṇi prayuñjānāṃ nṛpātmajāḥ |
prāsādāgre mahākāyaṃ sarve 'pi dadṛśurbakam || 58 ||
[Analyze grammar]

vikṛtaṃ pakṣiṇaṃ taṃ ca paśyatastānsavismayān |
jñānī kṣapaṇakaḥ ko'pi pathā tenāgato 'bravīt || 59 ||
[Analyze grammar]

rājaputrā bako nāyaṃ rūpeṇānena rākṣasaḥ |
bhramatyagniśikhākhyo 'yaṃ nagarāṇi vināśayan || 60 ||
[Analyze grammar]

tadvidhyatainaṃ kāṇḍena yāvadgacchatvito hataḥ |
etatkṣapaṇakāc chrutvā navatiste navādhikāḥ || 61 ||
[Analyze grammar]

kāṇḍāni cikṣipur jyeṣṭhā naiko 'py āhatavān bakam |
tato nagnakṣapaṇakaḥ punas tān abravīc ca saḥ || 62 ||
[Analyze grammar]

ayaṃ kanīyān yuṣmākaṃ bhrātā śṛṅgabhujo bakam |
śaknoti hantumetaṃ tadgṛhṇātveṣa kṣamaṃ dhanuḥ || 63 ||
[Analyze grammar]

tac chrutvaiva smaranmātustallabdhāvasaraṃ vacaḥ |
sa nirvāsabhujo jālmastatkṣaṇaṃ samacintayat || 64 ||
[Analyze grammar]

so 'yaṃ śṛṅgabhujasyāsya syādupāyaḥ pravāsane |
tad arpayāmas tātasya saṃbandhyasmai dhanuḥśaram || 65 ||
[Analyze grammar]

sauvarṇaṃ taccharaṃ hṛtvā viddho yāsyati cedbakaḥ |
paścādeṣo 'pi gantāsya mārgastvasmāsu taṃ śaram || 66 ||
[Analyze grammar]

yadā ca lapsyate naitaṃ cinvanrakṣobakaṃ tadā |
sthāsyatītastato bhrāmyannaiṣyatīha śaraṃ vinā || 67 ||
[Analyze grammar]

ity ālocya dadau tasmai pāpaḥ śṛṅgabhujāya saḥ |
bakaghātāya saśaraṃ pitṛsaṃbandhi kārmukam || 68 ||
[Analyze grammar]

sa gṛhītvā tadākṛṣya tena svarṇaśareṇa tam |
ratnapuṅkhena vivyādha bakaṃ śṛṅgabhujo balī || 69 ||
[Analyze grammar]

sa viddhamātras taṃ kāyalagnamādāya sāyakam |
bakaḥ sravadasṛgdhāraḥ palāyy aiva tato yayau || 70 ||
[Analyze grammar]

tataḥ śṛṅgabhujaṃ vīraṃ sa nirvāsabhujaḥ śaṭhaḥ |
tatsaṃjñāpreritāste ca bhrātaro 'nye tamabruvan || 71 ||
[Analyze grammar]

dehi hemamayaṃ taṃ nastātasaṃbandhinaṃ śaram |
anyathādya śarīrāṇi tyakṣyāmaḥ puratastava || 72 ||
[Analyze grammar]

tātas tena vinā hy asmānito irvāsayiṣyati |
na ca kartuṃ grahītuṃ vā śakyaṃ tatpratirūpakam || 73 ||
[Analyze grammar]

tac chrutvaiva sa jihmāṃstānvīraḥ śṛṅgabhujo 'bravīt |
dhīrā bhavata mā bhūd vo bhayaṃ kārpaṇyamujjhata || 74 ||
[Analyze grammar]

āneṣyāmi śaraṃ gatvā hatvā taṃ rākṣasādhamam |
ity uktvā saśaraṃ cāpaṃ nijaṃ śṛṅgabhujo 'grahīt || 75 ||
[Analyze grammar]

yayau ca tāṃ samuddiśya diśaṃ yāṃ sa bako gataḥ |
patitāṃ tadasṛgdhārāṃ bhūmāvanusarañjavāt || 76 ||
[Analyze grammar]

hṛṣṭeṣu teṣu cānyeṣu mātṛpārśvaṃ gateṣv atha |
gacchansa kramaśaḥ prāpa dūrāṃ śṛṅgabhujo 'tavīm || 77 ||
[Analyze grammar]

tasyāṃ dadarśa cinvāno vanasyāntarmahatpuram |
bhogāyopanataṃ kāle phalaṃ puṇyataror iva || 78 ||
[Analyze grammar]

tatrodyānatarormūle sa viśrāntaḥ kṣaṇād iva |
āścaryarūpām āyāntīm atra kanyāmavaikṣata || 79 ||
[Analyze grammar]

virahe jīvitaharāṃ saṃgame prāṇadāyinīm |
vicitrāṃ nirmitāṃ dhārā viṣāmṛtamayīm iva || 80 ||
[Analyze grammar]

śanairupagatāṃ tāṃ ca cakṣuṣā premavarṣiṇā |
paśyantīṃ tadgatamanāḥ sa papraccha nṛpātmajaḥ || 81 ||
[Analyze grammar]

kiṃnāmadheyaṃ kasyedaṃ puraṃ hariṇalocane |
tvaṃ ca kā kiṃ tavehāyamāgamaḥ kahyatāmiti || 82 ||
[Analyze grammar]

tataḥ sācīkṛtamukhī nyastaddṛṣṭirmahītale |
sā taṃ jagāda sudatī madhurasnigdhayā girā || 83 ||
[Analyze grammar]

idaṃ dhūmapuraṃ nāma sarvasaṃpadgṛhaṃ puram |
asminvasatyagniśikho nāma rākṣasapuṃgavaḥ || 84 ||
[Analyze grammar]

tasya rūpaśikhāṃ nāma sadṛśīṃ viddhi māṃ sutām |
ihāgatām asāmānyatvadrūpāhṛtamānasām || 85 ||
[Analyze grammar]

tvaṃ bhrūhi me 'dhunā ko 'si kim ihābhyāgato 'si ca |
evam ukte tayā tasyai sarvaṃ śṛṅgabhujaṃ kṣaṇam || 86 ||
[Analyze grammar]

yo 'sau yannāmadheyaś ca yasya putro mahīpateḥ |
yayā śaranimittena taddhūmapuram āgataḥ || 87 ||
[Analyze grammar]

tato viditavṛttāntā sā taṃ rūpaśikhābhyadhāt |
na tvayā sudṛganyo 'sti trailokye 'pi dhanurdharaḥ || 88 ||
[Analyze grammar]

yena tāto 'py asau viddho bakarūpo maheṣunā |
sa ca hemamayo bāṇaḥ svīkṛtaḥ krīḍayā mayā || 89 ||
[Analyze grammar]

tātastu nirvraṇaḥ sadyo mahādaṃṣṭreṇa mantriṇā |
viśalyakaraṇīmukhyamahauṣadhividā kṛtaḥ || 90 ||
[Analyze grammar]

tadyāmi tātaṃ saṃbodhya nayāmyabhyantaraṃ drutam |
tvāmāryaputra nyasto hi tvayyātmāyaṃ mayādhunā || 91 ||
[Analyze grammar]

ity uktvā tamavasthāpya tatra śṛṅgabhujaṃ kṣaṇam |
yayau rūpaśikhā pārśvaṃ pituragniśikhasya sā || 92 ||
[Analyze grammar]

tāta śṛṅgabhujo nāma rājasūnurihāgataḥ |
ko 'py ananyasamo rūpakulaśīlavayoguṇaiḥ || 93 ||
[Analyze grammar]

jāne ko 'py avatīrṇo 'tra devāṃśo na sa mānuṣaḥ |
sa cedbhartā na me syāttattyajeyaṃ jīvitaṃ dhruvam || 94 ||
[Analyze grammar]

ity uktaḥ sa tayā tatra pitā tāṃ rākṣaso 'bravīt |
mānuṣāḥ putri bhakṣyā nastathāpi yadi te grahaḥ || 95 ||
[Analyze grammar]

tadastu rājaputraṃ tam ihaivānāyya darśaya |
tac chrutvā sā yayau rūpaśikhā śṛṅgabhujāntikam || 96 ||
[Analyze grammar]

uktvā yathā kṛtaṃ tac ca taṃ nināyāntikaṃ pituḥ |
so 'pi taṃ namramādṛtya tatpitāgniśikho 'bravīt || 97 ||
[Analyze grammar]

dadāmi rājaputraitāṃ tubhyaṃ rūpaśikhāmaham |
yadi madvacanaṃ kiṃcinnātikrāmasi jātucit || 98 ||
[Analyze grammar]

ity uktavantaṃ taṃ so 'pi prahvaḥ śṛṅgabhujo 'bravīt |
bāḍhamullaṅghayiṣyāmi naivājñāvacanaṃ tava || 99 ||
[Analyze grammar]

iti śṛṅgabhujenoktastuṣṭaḥ so 'gniśikho 'bhyadhāt |
uttiṣṭha tarhi snātvā tvamāgaccha snānaveśmanaḥ || 100 ||
[Analyze grammar]

tam evam uktvāvādīt tāṃ sutāṃ rūpaśikhāṃ ca saḥ |
tvaṃ gaccha sarvā bhaginīrādāyāgaccha satvaram || 101 ||
[Analyze grammar]

evam agniśikhenoktau tena nirjagmatus tataḥ |
tatheti tāvubhau śṛṅgabhujo rūpaśikhā ca sā || 102 ||
[Analyze grammar]

tatas taṃ sā sudhīḥ śṛṅgabhujaṃ rūpaśikhābhyadhāt |
āryaputra kumārīṇāṃ svasṝṇāmasti me śatam || 103 ||
[Analyze grammar]

sarvā vayaṃ sadṛśyaś ca tulyābharaṇavāsasaḥ |
sarvāsāṃ santi kaṇṭheṣu tuyā hāralatāś ca naḥ || 104 ||
[Analyze grammar]

tattāto melayitvāsmāṃs tvāṃ vimohayituṃ priya |
āsāṃ madhyādabhīṣṭāṃ vaṃ vṛṇīsveti vadiṣyati || 105 ||
[Analyze grammar]

jānāmy etam ahaṃ tasya vyājābhiprāyam īdṛśam |
sarvāḥ saṃghaṭayaty asmān kimartham ayam anyathā || 106 ||
[Analyze grammar]

tadā mūrdhni kariṣye ca kaṇṭhād dhāralatām aham |
tadabhijñānalabdhāyāṃ vanamālāṃ mayi kṣipeḥ || 107 ||
[Analyze grammar]

bhautaprāyaś ca tāto 'yaṃ buddhirnāsya vivekinī |
tathā mayyapi mārgo 'sya jātisiddhaḥ kva gacchati || 108 ||
[Analyze grammar]

tadeṣa vañcanārthaṃ te yadyatkiṃcidvadiṣyati |
aṅgīkṛtya tvayā tattadvācyaṃ me vedmy ahaṃ param || 109 ||
[Analyze grammar]

ity uktvā bhaginīnāṃ sā pārśvaṃ rūpaśikhā yayau |
tathety uktvā ca gatavānsnātuṃ śṛṅgabhujo 'pi saḥ || 110 ||
[Analyze grammar]

athāgāt svasṛbhiḥ sākaṃ pārśva rūpaśikhā pituḥ |
so 'pi śṛṅgabhujaśceṭīsnapito 'trāyayau punaḥ || 111 ||
[Analyze grammar]

āsāṃ madhyānnijeṣṭāyāḥ prayacchaitāmiti bruvan |
vanamālāṃ dadau śṛṅgabhujāyāgniśikho 'tha saḥ || 112 ||
[Analyze grammar]

so 'py ādāyaiva tāṃ rūpaśikhāyāḥ kṣiptavān gale |
prāṅmūrdhanyastasaṃketahārayaṣṭer nṛpātmajaḥ || 113 ||
[Analyze grammar]

tataḥ so 'gniśikho rūpaśikhāṃ śṛṅgabhujānvitām |
nijagāda vidhāsye vāṃ prātar udvāhamaṅgalam || 114 ||
[Analyze grammar]

ity uktvā tau ca tāścānyā visasarja sutā gṛham |
kṣaṇāc ca taṃ śṛṅgabhujaṃ samāhūy aivam abravīt || 115 ||
[Analyze grammar]

gacchedaṃ dāntayugalaṃ samādāya purādbahiḥ |
rāśisthaṃ bhuvi tatrādya tilakhārīśataṃ vapa || 116 ||
[Analyze grammar]

tac chrutvā sa tathety uktvā gatvā śṛṅgabhujo 'bravīt |
vigno rūpaśikhāyāstatsāpyevaṃ nijagāda tam || 117 ||
[Analyze grammar]

āryaputra na kāryaste viṣādo 'tra manāgapi |
gaccha tvaṃ sādhayāmyetadahaṃ kṣipraṃ svamāyayā || 118 ||
[Analyze grammar]

tac chrutvā tatra gatvā sa dṛṣṭvā rājasutastilān |
rāśisthānvihvalo yāvadaptuṃ prakramate kṛṣan || 119 ||
[Analyze grammar]

tāvad dadarśa bhūmiṃ tāṃ kṛṣṭam uptāṃś ca tāṃs tilān |
priyāmāyābalāt sarvān krameṇaiva suvismitaḥ || 120 ||
[Analyze grammar]

gatvā cāgniśikhāyaitatkṛtaṃ kāryaṃ nyavedayat |
tataḥ sa vañcako bhūyastam abhāṣata rākṣasaḥ || 121 ||
[Analyze grammar]

na mamoptaistilaiḥ kāryaṃ gaccha rāśīkuruṣva tān |
tac chrutvopetya tadrūpaśikhāyai so 'bravītpunaḥ || 122 ||
[Analyze grammar]

sā taṃ visṛjya bhūmiṃ tāṃ sṛṣṭvāsaṃkhyāḥ pipīlikāḥ |
tābhiḥ saṃghaṭayām āsa tilāṃstānnijamāyayā || 123 ||
[Analyze grammar]

tad dṛṣṭvaiva punargatvā tasmai so 'gniśikhāya tān |
nyavedayacchṛṅgabhujastilānrāśīkṛtānapi || 124 ||
[Analyze grammar]

tataḥ so 'gniśikho mūrkhaḥ śaṭho bhūyo 'py uvāca tam |
ito dakṣiṇato gatvā yojanadvayamātrakam || 125 ||
[Analyze grammar]

asti devakulaṃ śūnyamaraṇye bhadra śāṃbhavam |
tasmin dhūmaśikho nāma bhrātā vasati me priyaḥ || 126 ||
[Analyze grammar]

tatredānīṃ vrajaivaṃ ca veder devakulāgrataḥ |
bho dhūmaśikha dūtas te sānugasya nimantraṇe || 127 ||
[Analyze grammar]

prahito 'gniśikhenāhaṃ śīghramāgamyatāṃ tvayā |
bhāvī rūpaśikhāyā hi prātaḥ pariṇayotsavaḥ || 128 ||
[Analyze grammar]

etāvad uktvaivātra tvam ihāyāhyadya satvaram |
prātaḥ pariṇayasvaitāṃ sutāṃ rūpaśikhāṃ mama || 129 ||
[Analyze grammar]

ity uktas tena pāpena tathety uktvā tathaiva ca |
gatvā rūpaśikhāyāstatsarvaṃ śṛṅgabhujo 'bravīt || 130 ||
[Analyze grammar]

sā sādhvī mṛttikāṃ toyaṃ kaṇṭakānagnim eva ca |
dattvā tasmai varāśvaṃ ca nijam evaṃ jagāda tam || 131 ||
[Analyze grammar]

etamāruhya turagaṃ natvā devakulaṃ ca tat |
drutaṃ dhūmaśikhasyoktvā tattātoktaṃ nimantraṇam || 132 ||
[Analyze grammar]

āgantavyaṃ tvayā śīghramaśvenānena dhāvatā |
pṛṣṭhato vīkṣitavyaṃ ca muhurvalitakaṃdharam || 133 ||
[Analyze grammar]

paścāttam āgataṃ dhūmaśikhaṃ drakṣyasi cet tataḥ |
tanmārge mṛttikaiṣā te prakṣeptavyātmapṛṣṭhataḥ || 134 ||
[Analyze grammar]

tato 'pi paścād āgacchet sa te dhūmaśikho yadi |
tathaiva pṛṣṭhatastyājyaṃ toyam evaṃ tvayāntarā || 135 ||
[Analyze grammar]

tadapyeṣyati cetkṣepyāstadvadete 'sya kaṇṭakāḥ |
tathāpi cetso 'nupatettanmadhye 'gnimimaṃ kṣipeḥ || 136 ||
[Analyze grammar]

evaṃ kṛte hi nirdainyastvam ihaiṣyasi mā ca te |
vikalpo bhūd vraja drakṣyasyadya vidyābalaṃ mama || 137 ||
[Analyze grammar]

ity uktaḥ sa tayā śṛṅgabhujo dhṛtamṛdādikaḥ |
tatheti taddhayārūḍho 'raṇye devakulaṃ yayau || 138 ||
[Analyze grammar]

tatra vāmasthagaurīkaṃ dakṣiṇasthavināyakam |
dṛṣṭvā natvā ca viśveśamuktaivāgniśikhoditam || 139 ||
[Analyze grammar]

nimantraṇavacas tasya tūrṇaṃ dhūmaśikhasya tat |
tataś cacāla caturaṃ pradhāvitaturaṃgamaḥ || 140 ||
[Analyze grammar]

kṣaṇāc ca pṛṣṭhato yāvadvīkṣate valitānanaḥ |
tāvaddhumaśikhaṃ paścādāgataṃ taṃ dadarśa saḥ || 141 ||
[Analyze grammar]

cikṣepa cāśu mārge 'sya mṛttikāṃ tāṃ svapṛṣṭhataḥ |
kṣiptayātra tayā madhye sadyo 'bhutparvato mahān || 142 ||
[Analyze grammar]

tamullaṅghya kathaṃcittam āgataṃ vīkṣya rākṣasam |
tathaiva pṛṣṭhatastoyaṃ tatsa rājasuto 'kṣipat || 143 ||
[Analyze grammar]

tena tatrāntarā jajñe velladvīcirmahānadī |
tām apy utīrya katham apy āgate 'sminniśācare || 144 ||
[Analyze grammar]

śīghraṃ śṛṅgabhujaḥ paścātkaṇṭakāṃstānavākirat |
tair udbabhūva gahanaṃ vanaṃ madhye sakaṇṭakam || 145 ||
[Analyze grammar]

tato 'pi nirgate tasmin rakṣasyagniṃ svapṛṣṭhataḥ |
jahau tena sa jajvāla mārgaḥ satṛṇakānanaḥ || 146 ||
[Analyze grammar]

taṃ vīkṣya khāṇḍavam iva jvalitaṃ duratikramam |
yayau dhūmaśikhaḥ khinno bhītaś ca sa yathāgatam || 147 ||
[Analyze grammar]

tadā rūpaśikhāmāyāmohitaḥ sa hi rākṣasaḥ |
padbhyāmāgādagāccaiva na sasmāra nabhogatim || 148 ||
[Analyze grammar]

atha praśaṃsann antas tatpriyāmāyāvijṛmbhitam |
gatabhīrāyayau dhūmapuraṃ śṛṅgabhujaḥ sa tat || 149 ||
[Analyze grammar]

tato rūpaśikhāyai taṃ samarpyāśvaṃ nivedya ca |
yathā kṛtaṃ sa hṛṣṭāyai jagāmāgniśikhāntikam || 150 ||
[Analyze grammar]

nimantrito mayā gatvā bhrātā dhūmaśikhastava |
ity uktavantaṃ taṃ so 'tra saṃbhranto gniśikho 'bravīt || 151 ||
[Analyze grammar]

yadi tatra gato 'bhūstvamabhijñānaṃ taducyatām |
iti tenoditaḥ śṛṅgabhujo jihmaṃ jagāda tam || 152 ||
[Analyze grammar]

śṛṇvidaṃ vacmyabhijñānaṃ tatra devakule vibhoḥ |
vāme 'sti pārvatī pārśve dakṣiṇe ca vināyakaḥ || 153 ||
[Analyze grammar]

tac chrutvā vismitaḥ so 'gniśikhaḥ kṣaṇam acintayat |
kathaṃ gato 'pi madbhrātrā śakito naiṣa khāditum || 154 ||
[Analyze grammar]

tajjāne mānuṣo nāyaṃ devo 'yaṃ ko'pi niścitam |
anurūpas tad eṣo 'stu bhartāsyā duhiturmama || 155 ||
[Analyze grammar]

iti saṃcintya taṃ śṛṅgabhujaṃ rūpaśikhāntikam |
kṛtārthaṃ vyasṛjatsvaṃ tu nāṅgabhedaṃ viveda saḥ || 156 ||
[Analyze grammar]

sa ca śṛṅgabhujas tatra gatvā pariṇayotsukaḥ |
bhuktapītastayā sākaṃ kathaṃcidanayanniśām || 157 ||
[Analyze grammar]

prātaś cāgniśikhas tasmai tāṃ sa rūpaśikhāṃ dadau |
ṛddhyā svasiddhyucitayā vidhivadvahnisākṣikam || 158 ||
[Analyze grammar]

kva rākṣasasutā kutra rājaputraḥ kva caitayoḥ |
vivāho bata citraiva gatiḥ prāktanakarmaṇām || 159 ||
[Analyze grammar]

sa reje rājasūnustāṃ prāpya rakṣaḥsutāṃ priyām |
peśalāṃ paṅkasaṃbhūtāṃ rājahaṃso 'bjinīm iva || 160 ||
[Analyze grammar]

tasthau ca sa tayā tatra tadekamanasā saha |
bhuñjāno vividhān bhogān rakṣaḥ siddhyupakalpitān || 161 ||
[Analyze grammar]

gateṣv atha dineṣv atra tāṃ sa rūpaśikhāṃ rahaḥ |
avādīdehi gacchāvo vardhamānapuraṃ priye || 162 ||
[Analyze grammar]

sā hi svā rājadhānī nas tasyāścaivaṃ pravāsanam |
paraiḥ soḍhuṃ na śaknomi mānaprāṇā hi mādṛśāḥ || 163 ||
[Analyze grammar]

tanmuñca janmabhūmiṃ tvamatyājyām api matkṛte |
āvedaya pitustaṃ ca haste hemaśaraṃ kuru || 164 ||
[Analyze grammar]

iti śṛṅgabhujenoktā sā taṃ rūpaśikhābravīt |
yadādiśasi tatkāryamāryaputra mayādhunā || 165 ||
[Analyze grammar]

kā janmabhūḥ kaḥ svajanaḥ sarvametadbhavānmama |
na pativyatirekeṇa sustrīṇāmaparā gatiḥ || 166 ||
[Analyze grammar]

tātasyāvedanīyaṃ tu naitatso 'smān hi na tyajet |
tasmād aviditaṃ tasya gantavyaṃ krodhanasya naḥ || 167 ||
[Analyze grammar]

āgamiṣyati cetpaścādbuddhvā parijanāt tataḥ |
mohayiṣyāmyabuddhiṃ taṃ bhautatulyaṃ svavidyayā || 168 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā prahṛṣṭaḥ so 'pare 'hani |
dattarājyārdhayānargharatnapūrṇasamudgayā || 169 ||
[Analyze grammar]

tayaivānītataccārusuvarṇaśarayā saha |
āruhya śaravegākhyaṃ tadīyaṃ turagottamam || 170 ||
[Analyze grammar]

vañcayitvā parijanaṃ svairodyānabhramacchalāt |
tataḥ śṛṅgabhujaḥ prāyād vardhamānapuraṃ prati || 171 ||
[Analyze grammar]

gatayordūramadhvānaṃ buddhvā so 'gniśikhastayoḥ |
daṃpatyorāyayau paścānnabhasā rākṣasaḥ krudhā || 172 ||
[Analyze grammar]

tasyāgamanavegotthaṃ śabdaṃ śrutvā ca dūrataḥ |
mārge rūpaśikhā sātha taṃ śṛṅgabhujam abravīt || 173 ||
[Analyze grammar]

āryaputrāgatastāto nivartayitumeṣa naḥ |
tattvamāsveha niḥśaṅkaḥ paśyainaṃ vañcaye katham || 174 ||
[Analyze grammar]

naiṣa drakṣyati sāśvaṃ tvāṃ vidyayācchāditaṃ mayā |
ity uktvāśvāvatīrṇā sā puṃrūpaṃ māyayākarot || 175 ||
[Analyze grammar]

ihāyāti mahadrakṣastattvaṃ tūṣṇīṃ kṣaṇaṃ bhava |
ity uktvā kāṣṭhikaṃ cātra dārvarthaṃ vanam āgatam || 176 ||
[Analyze grammar]

tatkuṭhāreṇa kāṣṭhāni pāṭayantī kilāsta sā |
tadā rūpaśikhā śṛṅgabhuje paśyati sasmite || 177 ||
[Analyze grammar]

tāvatso 'gniśikhas tatra prāpyaitāṃ kāṣṭhikākṛtim |
dṛṣṭvāvatīrya gaganānmūḍhaḥ papraccha rākṣasaḥ || 178 ||
[Analyze grammar]

kiṃ bho dṛṣṭau pathānena yāntau strīpuruṣāviti |
tataḥ kathaṃcit khinneva puṃveṣā sā tam abravīt || 179 ||
[Analyze grammar]

na dṛṣṭau kaucidāvābhyāṃ svinnadṛgbhyāṃ pariśramāt |
rakṣaḥpater mṛtasyādya dāhāyāgniśikhasya hi || 180 ||
[Analyze grammar]

āvāṃ kāṣṭhāni bhūyāṃsi pāṭayantāviha sthitau |
tac chrutvā rākṣasaḥ so 'tra mūḍhabuddhirvyacintayat || 181 ||
[Analyze grammar]

aho kathaṃ vipanno 'haṃ tatkiṃ me sutayā tayā |
gacchāmi tāvat pṛcchāmi gṛhe parijanaṃ nijam || 182 ||
[Analyze grammar]

iti saṃcintya sa gṛhaṃ tūrṇam agniśikho yayau |
bhartrā samaṃ hasantī sā prāgvatprāsthita tatsutā || 183 ||
[Analyze grammar]

kṣaṇāc ca punarapyāgāt sāntarhāsātparicchadāt |
pṛṣṭājjīvantamātmānaṃ śrutvā hṛṣṭaḥ sa rākṣasaḥ || 184 ||
[Analyze grammar]

buddhvā ghoreṇa śabdena dūrāttaṃ punarāgatam |
hayāvatīrṇā pracchādya māyayā pūrvavatpatim || 185 ||
[Analyze grammar]

mārgāgatasya kasyāpi lekhahārasya has tataḥ |
lekhamādāya puṃrūpaṃ cakre rūpaśikhā punaḥ || 186 ||
[Analyze grammar]

tāvac ca pūrvavatprāptatadrūpāṃ tāṃ sa rākṣasaḥ |
papraccha pathi sastrīkastvayā dṛṣṭaḥ pumāniti || 187 ||
[Analyze grammar]

tataḥ puruṣarūpā sā śvasantī nijagāda tam |
na tvarāhṛtacittena tādṛkko 'pīkṣito mayā || 188 ||
[Analyze grammar]

ahamagniśikhenādya raṇe śatruhatena hi |
kiṃciccheṣāsunā rājyaṃ svamarpayitumicchatā || 189 ||
[Analyze grammar]

āhvānāya svanagare sthitenocchṛṅkhalasthiteḥ |
bhrāturdhūmaśikhasyeha prahito lekhahārakaḥ || 190 ||
[Analyze grammar]

tac chrutvāgniśikhaḥ so 'tra kiṃ hato 'haṃ parairiti |
saṃbhrāntaḥ prayayau bhūyaḥ svagṛhaṃ tadavekṣitum || 191 ||
[Analyze grammar]

ko hataḥ svastha eṣo 'ham ity abodhi tu naiva saḥ |
ko 'py aho tāmasaś citro mūḍhasargaḥ prajāpateḥ || 192 ||
[Analyze grammar]

gṛhaṃ prāptaśca tadbuddhvāpyasatyaṃ lokahāsanam |
punaḥ sa nāyayau mohaśrānto vismṛtya tāṃ sutām || 193 ||
[Analyze grammar]

sāpi saṃmohya pitaraṃ prāgvadrūpaśikhā patim |
tam abhyagāt patihitādanyatsādhvyo na jānate || 194 ||
[Analyze grammar]

tatas tayā samaṃ śṛṅgabhujaḥ patnyā sa satvaram |
āścaryaturagārūḍho vardhamānapuraṃ yayau || 195 ||
[Analyze grammar]

tatra buddhvā tamāyāntaṃ yuktaṃ śṛṅgabhujaṃ tayā |
pitā vīrabhujas tasya hṛṣṭo 'gre niryayau nṛpaḥ || 196 ||
[Analyze grammar]

sa dṛṣṭvā śobhitaṃ vadhvā taṃ śaurim iva bhāmayā |
prāptāṃ tadā navāṃ mene narendro rājyasaṃpadam || 197 ||
[Analyze grammar]

aśvāvatīrṇamenaṃ ca pādalagnaṃ savallabham |
utthāpyāliṅgya tanayaṃ harṣabāṣpāmbu bibhratā || 198 ||
[Analyze grammar]

cakṣuṣeva kṛtodāranirvicchamanamaṅgalaḥ |
prāveśayad rājadhānīṃ sa tato vihitotsavaḥ || 199 ||
[Analyze grammar]

kva gato 'bhūstvamityatra tena pṛṣṭaḥ suto 'tha saḥ |
nijamāmūlataḥ śṛṅgabhujo vṛttāntam abravīt || 200 ||
[Analyze grammar]

āhūya tatsamakṣaṃ ca bhrātṛbhyastatsamarpayat |
sa nirvāsabhujādibhyastebhyo hemamayaṃ śaram || 201 ||
[Analyze grammar]

tatsa buddhvā ca pṛṣṭvā ca teṣu vīrabhujo nṛpaḥ |
vyarajyadanyeṣu suteṣvekaṃ mene ca taṃ sutam || 202 ||
[Analyze grammar]

tataḥ sa rājā matimān samyag evam acintayat |
jāne yathaiṣa vidveṣād abhūd ebhiḥ pravāsitaḥ || 203 ||
[Analyze grammar]

pāpairniraparādho 'pi śatrubhirbhrātṛnāmabhiḥ |
tathaiva nūnameteṣāṃ jananībhirmama priyā || 204 ||
[Analyze grammar]

mātāsya sā guṇavarā nirdoṣā dūṣitā mṛṣā |
tatkiṃ cireṇa paśyāmi yāvadady aiva niścayam || 205 ||
[Analyze grammar]

ity ālocya yathāvattadīnaṃ nītvābhyagānniśi |
jijñāsurayaśolekhāṃ rājñīṃ tāṃ sa nṛpo 'parām || 206 ||
[Analyze grammar]

tadabhyāgamahṛṣṭā sā madyaṃ tenātipāyitā |
ratāntasuptā vyalapadrājñi tasmin sajāgare || 207 ||
[Analyze grammar]

mithyā guṇavarāyāścennāvadiṣyāma dūṣaṇam |
tatkim evamupāyāsyadayaṃ rājādya mām iha || 208 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā suptāyā duṣṭacetasaḥ |
utpannaniścayo rājā krodhādutthāya niryayau || 209 ||
[Analyze grammar]

gatvā svāvāsamānāyya sa jagāda mahattarān |
uddhṛtya tāṃ guṇavarāṃ snātāmānayata drutam || 210 ||
[Analyze grammar]

ayaṃ kṣaṇo hy adyatano jñānināniṣṭaśāntaye |
tasyā bhūgṛhavāsasya kathito 'bhūtkilāvadhiḥ || 211 ||
[Analyze grammar]

tac chrutvā taistathety uktvā gatvā snātā vibhūṣitā |
rājñī guṇavarā kṣipramāninye sā tadantikam || 212 ||
[Analyze grammar]

tatas tau daṃpatī tīrṇavirahārṇavanirvṛtau |
anyonyāliṅganātṛptau ninyatustāṃ vibhāvarīm || 213 ||
[Analyze grammar]

avarṇayatsa rājātra devyai tasyai mudā tadā |
taṃ śṛṅgabhujavṛttāntaṃ tadeva nijasūnave || 214 ||
[Analyze grammar]

sātha prabuddhā rājānaṃ gataṃ buddhvā savākchalam |
saṃbhāvyaivāyaśolekhā viṣādam agamat param || 215 ||
[Analyze grammar]

prātaś ca sa nṛpo vīrabhujo guṇavarāntikam |
ānāyayacchṛṅgabhujaṃ sutaṃ rūpaśikhāyutam || 216 ||
[Analyze grammar]

so 'bhyetya mātaraṃ dṛṣṭvā hṛṣṭo bhūgṛhanirgatām |
tayorvavande caraṇau pitrornavavadhūyutaḥ || 217 ||
[Analyze grammar]

adhvottīrṇaṃ tamāśliṣya putraṃ guṇavarāpi sā |
tāṃ ca snuṣāṃ tathā prāptāmutsavādutsavaṃ yayau || 218 ||
[Analyze grammar]

tataḥ pitur nideśāt sa tasyai śṛṅgabhujo 'bravīt |
vistareṇa svavṛttāntaṃ yac ca rūpaśikhākṛtam || 219 ||
[Analyze grammar]

tato guṇavarā rājñī sā prahṛṣṭā jagāda tam |
kiṃ kiṃ na rūpaśikhayā kṛtaṃ putra tavānayā || 220 ||
[Analyze grammar]

hitvā svajīvitaṃ bandhundeśaṃ ceha yadetayā |
trīṇyetāni pradattāni tubhyaṃ citracaritrayā || 221 ||
[Analyze grammar]

tvadarthamavatīrṇaiṣā kāpi devī vidhervaśāt |
pativratānāṃ sarvāsāṃ yayā mūrdhni padaṃ kṛtam || 222 ||
[Analyze grammar]

evam ukte tayā rājñā tadvākyamabhinandati |
rājñi rūpaśikhāyāṃ ca vinayānatamūrdhani || 223 ||
[Analyze grammar]

āyayau sa tay aiva prāgayaśolekhayā mṛṣā |
dūṣito 'ntaḥpurādhyakṣo bhrāntatīrthaḥ surakṣitaḥ || 224 ||
[Analyze grammar]

kṣatrā niveditaṃ taṃ ca prahṛṣṭaṃ caraṇānatam |
jñātārtho 'pujayadrājā bhṛśaṃ vīrabhujo 'tha saḥ || 225 ||
[Analyze grammar]

tenaivānāyya cānyāstā rājñīratraiva durjanīḥ |
tamevovāca gacchaitā bhūgṛhe nikhilāḥ kṣipa || 226 ||
[Analyze grammar]

tac chrutvā tāsu bhītāsu kṣiptāsu kṛpayā nṛpam |
taṃ sā guṇavarā devī pādalagnā vyajijñapat || 227 ||
[Analyze grammar]

deva mām eva bhūyo 'pi ciraṃ sthāpaya bhūgṛhe |
prasīda naivametā hi bhītāḥ śaknomi vīkṣitum || 228 ||
[Analyze grammar]

iti prārthya nṛpaṃ tāsāṃ bandhanaṃ sā nyavārayat |
mahatāmanukampā hi viruddheṣu pratikriyā || 229 ||
[Analyze grammar]

tatas tāḥ preṣitā rājñā lajjitāḥ svagṛhānyayuḥ |
aniṣṭam api vāñchantyo dīyamānaṃ bhujāntaram || 230 ||
[Analyze grammar]

tāṃ ca rājā guṇavarāṃ bahu mene mahāśayām |
ātmānaṃ ca tayā patnyā kṛtapuṇyamamanyata || 231 ||
[Analyze grammar]

athānāyya sutānanyānsa nirvāsabhujādikān |
nirvāsayiṣyan yuktyā tān rājā kṛtakamabhyadhāt || 232 ||
[Analyze grammar]

śrutaṃ mayā vaṇikpāpairbhavadbhiḥ pathiko hataḥ |
tadbhrāntuṃ sarvatīrthāni yāta mā smeha tiṣṭhata || 233 ||
[Analyze grammar]

tac chrutvā taṃ na śekuste nṛpaṃ bodhayituṃ nṛpāḥ |
prabhau haṭhapravṛtte hi kasya pratyāyanā bhavet || 234 ||
[Analyze grammar]

tatas tān gacchato dṛṣṭvā bhrātṝñ śṛṅgabhujo 'tha saḥ |
kṛpodbhutāśrupūrṇākṣaḥ pitaraṃ taṃ vyajijñapat || 235 ||
[Analyze grammar]

tātāparādham ekaṃ tvaṃ kṣamasvaiṣāṃ kṛpāṃ kuru |
ity uktvā pādayos tasya nipapāta sa bhūpateḥ || 236 ||
[Analyze grammar]

so 'pi matvā narendras taṃ bhūbhṛtbhārasahaṃ sutam |
yaśodayāśritaṃ bālye 'py avatāraṃ harer iva || 237 ||
[Analyze grammar]

gūḍhāśayo vairarakṣī vacas tasya tathākarot |
te 'pi taṃ bhrātaraṃ sarve prāṇadaṃ menire nijam || 238 ||
[Analyze grammar]

sarvāḥ prakṛtayo 'py atra tasya śṛṅgabhujasya tam |
guṇātiśayamālokya dadhustadanurāgitām || 239 ||
[Analyze grammar]

tato 'nyedyurguṇajyeṣṭhaṃ tajjyeṣṭheṣv api satsu saḥ |
pitā vīrabhujo rājā yauvarājye 'bhiṣiktavān || 240 ||
[Analyze grammar]

sa ca prāptābhiṣekaḥ san digjayāya yayau tataḥ |
vijñapya pitaraṃ sarvair balaiḥ śṛṅgabhujaḥ saha || 241 ||
[Analyze grammar]

bāhuvīryajitāśeṣavasudhādhipamaṇḍalam |
ādāya cāyayau dikṣu pravikīrya yaśaḥśriyam || 242 ||
[Analyze grammar]

tato vahan rājyabhāraṃ praṇatair bhrātṛbhiḥ saha |
niścintabhogasukhitau rañjayan pitarau kṛtī || 243 ||
[Analyze grammar]

dānaṃ dadad brāhmaṇebhyas tasthau śṛṅgabhujaḥ sukhī |
rūpavatyārthasiddhyeva sa rūpaśikhayā saha || 244 ||
[Analyze grammar]

ity ananyāḥ patiṃ sādhvyaḥ sarvākāramupāsate |
ete gunavarārūpaśikhe śvaśrūsnuṣe yathā || 245 ||
[Analyze grammar]

iti naravāhanadatto hariśikhamukhataḥ kathāmimāṃ śrutvā |
ratnaprabhāsametaḥ sādhviti jalpaṃstutoṣa param || 246 ||
[Analyze grammar]

utthāya cāhnikamathāśu vidhāya gatvā vatseśvarasya nikaṭaṃ sa pituḥ sabhāryaḥ |
bhuktvāparāhṇamativāhya ca gītavādyaiḥ svāntaḥpure sadayito rajanīṃ nināya || 247 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: