Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

kelikeśagrahavyagragaurīkaranakhāvṛtam |
śivāyānekacandrāḍhyam iva śārvaṃ śiro 'stu vaḥ || 1 ||
[Analyze grammar]

karaṃ dānāmbhasārdraṃ yaḥ kuñcitāgraṃ prasārayan |
dadatsiddhimivābhāti sa pāyādvo gajānanaḥ || 2 ||
[Analyze grammar]

evaṃ sa tatra kauśāmbyāṃ putro vatseśvarasya tām |
pariṇīya yuvā prāṇasamāṃ madanamañcukām || 3 ||
[Analyze grammar]

naravāhanadattaḥ svaiḥ sacivairgomukhādibhiḥ |
samaṃ tasthau yathākāmaṃ paripūrṇamanorathaḥ || 4 ||
[Analyze grammar]

ekadā collasanmattakokilārāvarājite |
pravartitalatālāsyavalganmalayamārute || 5 ||
[Analyze grammar]

pragītabhṛṅgasubhage saṃprāpte ca madhūtsave |
yayau vihartumudyānaṃ rājaputraḥ samantrikaḥ || 6 ||
[Analyze grammar]

tatra bhrāntvāgato 'kasmād upetya nijagāda tam |
praharṣotphullanayanaḥ svavayasyastapantakaḥ || 7 ||
[Analyze grammar]

yuvarāja mayā dṛṣṭā kāpīto nātidūrataḥ |
kanyāvatīrya gaganāt sthitāśokataroradhaḥ || 8 ||
[Analyze grammar]

tay aiva preṣitaścāhamupetya sasakhīkayā |
svakāntidyotitadiśā tvadāhvānāya kanyayā || 9 ||
[Analyze grammar]

tac chrutvā sa svasacivaiḥ sākaṃ taddarśanotsukaḥ |
naravāhanadattastattarumūlamagāddrutam || 10 ||
[Analyze grammar]

dadarśa tatra tāṃ kāntāṃ lolalocanaṣaṭpadām |
śoṇauṣṭhapallavāṃ pīnastanastabakaśobhitām || 11 ||
[Analyze grammar]

parāgapuñjagaurāṅgīṃ chāyayā tāpahāriṇīm |
āttocitākṛtiṃ sākṣādivopavanadevatām || 12 ||
[Analyze grammar]

upāyayau ca praṇatāṃ sa tām abhinananda ca |
divyakanyāṃ nṛpasutastadrūpāpahṛtekṣaṇaḥ || 13 ||
[Analyze grammar]

atha tatsacivaḥ sarveṣūpaviṣṭeṣu gomukhaḥ |
tām apṛcchacchubhe kā tvaṃ kimarthaścāgamo 'tra te || 14 ||
[Analyze grammar]

tac chrutvā sā durullaṅghyamanmathājñojjhitatrapā |
naravāhanadattasya vadanāmbhoruhaṃ muhuḥ || 15 ||
[Analyze grammar]

paśyantī cakṣuṣā tiryagasamapraṇavasrutā |
vistareṇātmavṛttāntakathām evam avarṇayat || 16 ||
[Analyze grammar]

asti trijagati khyāto nagendro himavāniti |
bhūriśṛṅgasya tasyaikaṃ śṛṅgaṃ gaurīpatergiriḥ || 17 ||
[Analyze grammar]

bhāsvanmaṇiprabhāmālī vilasattuhinadyutiḥ |
gaganābhoga iva yaḥ paricchetuṃ na śakyate || 18 ||
[Analyze grammar]

haraprasādalabhyānāṃ jarāmṛtyubhayacchidām |
siddhīnāmoṣadhīnāṃ ca nidhānaṃ yasya sānavaḥ || 19 ||
[Analyze grammar]

yena vidyādharavrātaśarīrarucipiñjaraiḥ |
śikharair amarādrīndraśṛṅgaśobhābhibhūyate || 20 ||
[Analyze grammar]

tatra kāñcanaśṛṅgākhyamasti hemamayaṃ puram |
bhābhiḥ prabhākarasthānam iva yadbhāti bhāsuram || 21 ||
[Analyze grammar]

bahuyojanavistīrṇe tasmin vidyādhareśvaraḥ |
āste hemaprabho nāma dṛḍhabhaktirumāpatau || 22 ||
[Analyze grammar]

tasya cāsti mahādevī patnīṣu bahuṣu priyā |
alaṃkāraprabhā nāma rohiṇīva himatviṣaḥ || 23 ||
[Analyze grammar]

tayā saha sa rājā ca prātar utthāya dhārmikaḥ |
snātvārcayitvā vidhivadgaurīyuktaṃ maheśvaram || 24 ||
[Analyze grammar]

etya mānuṣalokaṃ ca ratnamiśraṃ dine dine |
brāhmaṇebhyo daridrebhyaḥ svarṇalakṣaṃ prayacchati || 25 ||
[Analyze grammar]

tataś cāgatya dharmeṇa rājakṛtyānyavekṣya saḥ |
karotyāhārapānādi munivanniyatavrataḥ || 26 ||
[Analyze grammar]

evaṃ diveṣu gacchatsu tasyodghātavaśātkila |
aputratākṛtā rājñaś cintā jātūdapadyata || 27 ||
[Analyze grammar]

tayātidurmanaskaṃ ca dṛṣṭvā papraccha taṃ priyā |
alaṃkāraprabhā devī daurmanasyasya kāraṇam || 28 ||
[Analyze grammar]

tataḥ sa rājāvādīt tāṃ sarvasaṃpattirasti me |
ekaṃ tu putro nāstīti duḥkhaṃ māṃ devi bādhate || 29 ||
[Analyze grammar]

yā mayā prāgaputrasya puṃsaḥ sattvavataḥ kathā |
śrutā tatsmaraṇodghātāccintaiṣā codgatā mama || 30 ||
[Analyze grammar]

kīdṛśī sā kathā devety ukto devā tayā ca saḥ |
rājā tasyai kathām evaṃ saṃkṣepāttām avarṇayat || 31 ||
[Analyze grammar]

nagare citrakūṭākhye brāhmaṇārcanatatparaḥ |
babhūva brāhmaṇavaro nāmnānvartho mahīpatiḥ || 32 ||
[Analyze grammar]

tasyāsītsattvaśīlākhyo jayī yuddhaikasevakaḥ |
māse māse ca lebhe sa tasmātsvarṇaśataṃ nṛpāt || 33 ||
[Analyze grammar]

paryāptyai tac ca naivābhūttyāginas tasya kāñcanam |
aputratvāc ca dānaikavinodāsaktacetasaḥ || 34 ||
[Analyze grammar]

putro vinodaheturme dattastāvanna vedhasā |
dattaṃ ca dānavyasanaṃ tadapyarthavinākṛtam || 35 ||
[Analyze grammar]

varaṃ jīrṇasya śuṣkasya tarorjanmopalasya vā |
na saṃsāre daridrasya tyāgaikavyasanasya ca || 36 ||
[Analyze grammar]

iti saṃcintayan nityaṃ sattvaśīlaḥ sa jātucit |
udyāne saṃcaran prāpa nidhiṃ daivāt kadācana || 37 ||
[Analyze grammar]

sabhṛtyaś ca tamādāya bhūrikāñcana bhāsvaram |
mahārgharatnaruciraṃ nināya prasabhaṃ gṛham || 38 ||
[Analyze grammar]

tataḥ sa bhogān bhuñjāno brāhmaṇebhyo dadadvasu |
bhṛtyebhyaś ca suhṛdbhyaś ca yāvad āste 'tra sāttvikaḥ || 39 ||
[Analyze grammar]

tāvaddṛṣṭvā tadabhyūhyaṃ nidhilābhaḥ sa gotrajaiḥ |
tasya rājakule gatvā svairaṃ rājñe niveditaḥ || 40 ||
[Analyze grammar]

atha rājñā samāhūtaḥ pratīhāranideśataḥ |
kṣaṇaṃ rājāṅgaṇaikānte sattvaśīlaḥ sa tasthivān || 41 ||
[Analyze grammar]

tatra hastasthayā līlāvajramuṣṭyā khanan kṣitim |
sa lebhe tāmrakumbhīsthaṃ nidhānaṃ cāparaṃ mahat || 42 ||
[Analyze grammar]

dattvedaṃ rañjanīyaste rājeti hṛdayaṃ nijam |
vidhinā sattvatuṣṭena prakāśam iva darśitam || 43 ||
[Analyze grammar]

tathaivācchādayām āsa mṛdā tac ca viveśa ca |
āveditaḥ pratīhāreṇāntikaṃ nṛpates tataḥ || 44 ||
[Analyze grammar]

jñātaṃ mayā nidhirlabdhastvayā taṃ naḥ samarpaya |
iti tatra sa rājñā ca praṇato jagade svayam || 45 ||
[Analyze grammar]

kimarpayāmi devādyaṃ kimadyatanamucyatām |
so 'pi tatreti rājānaṃ sattvaśīlo jagāda tam || 46 ||
[Analyze grammar]

arpayābhinavaprāptam ity uktaś ca sa bhūbhṛtā |
gatvā rājāṅgaṇaikānte nidhiṃ tasmai samarpayat || 47 ||
[Analyze grammar]

ādyaṃ nidhiṃ yathecchaṃ tvaṃ bhuṅkṣveti preṣito 'tha saḥ |
nṛpeṇa nidhituṣṭena sattvaśīlo 'gamadgṛham || 48 ||
[Analyze grammar]

tatrāsīddānabhogābhyāṃ tanvannāmno yathārthatām |
nudaṃścāputratāduḥkhadaurmanasyaṃ kathaṃcana || 49 ||
[Analyze grammar]

ity etatsattvaśīlasya vṛttaṃ pūrvaṃ śrutaṃ mayā |
saṃsmṛtya sthīyate duḥkhaṃ putrāsadbhāvacintayā || 50 ||
[Analyze grammar]

iti vidyādharendreṇa bhāryā hemaprabheṇa sā |
alaṃkāraprabhā devī gaditā nijagāda tam || 51 ||
[Analyze grammar]

satyam evaṃ susattvānāṃ sāhāyyaṃ bhajate vidhiḥ |
kiṃ nāparo nidhirlabdhaḥ sattvaśīlena saṃkaṭe || 52 ||
[Analyze grammar]

tatsvasattvaprabhāveṇa tvam api prāptsyasīpsitam |
śṛṇu vikramatuṅgasya kathāṃ cātra nidarśanam || 53 ||
[Analyze grammar]

asti pāṭaliputrākhyaṃ bhuvo 'laṃkaraṇaṃ puram |
pūrṇavarṇavyavasthānaistaistaiḥ sanmaṇibhiścitam || 54 ||
[Analyze grammar]

tatra vikramatuṅgākhyo rājābhūt sattvavān purā |
yo 'bhūt parāṅmukho dāne nārthināṃ na yudhi dviṣām || 55 ||
[Analyze grammar]

sa jātu mṛgayāhetoḥ praviṣṭo nṛpatirvanam |
bilvairhomaṃ vidadhataṃ tatra brāhmaṇamaikṣata || 56 ||
[Analyze grammar]

taṃ dṛṣṭvā praṣṭukāmo 'pi parihṛtya tadantikam |
yayau sa dūraṃ mṛgayārasena sabalas tataḥ || 57 ||
[Analyze grammar]

utpatadbhiḥ patadbhiś ca hanyamānaiḥ svapāṇinā |
ciraṃ mṛgaiśca siṃhaiś ca krīḍitvā kandukair iva || 58 ||
[Analyze grammar]

āvṛttastaṃ tathaivātra dṛṣṭvā homaparaṃ dvijam |
upetya natvā papraccha nāma homaphalaṃ ca saḥ || 59 ||
[Analyze grammar]

tataḥ sa brāhmaṇo bhūpaṃ kṛtāśīstam abhāṣata |
vipro 'haṃ nāgaśarmākhyo home ca śṛṇu me phalam || 60 ||
[Analyze grammar]

anena bilvahomena prasīdati yadānalaḥ |
hiraṇmayāni bilvāni tadā niryānti kuṇḍataḥ || 61 ||
[Analyze grammar]

tato 'gniḥ prakaṭībhūya varaṃ sākṣātprayacchati |
vartate mama bhūyāṃś ca kālo bilvāni juhvataḥ || 62 ||
[Analyze grammar]

mandapuṇyasya nādyāpi tuṣyatyeva sa pāvakaḥ |
tiyukte tena rājā taṃ dhīrasattvo 'bhyabhāṣata || 63 ||
[Analyze grammar]

tarhi me dehi bilvaṃ tvam ekaṃ yāvajjuhomi tat |
prasādayāmi ca brahmannadhunaiva tavānalam || 64 ||
[Analyze grammar]

kathaṃ prasādayasi taṃ vahnimaprayato 'śuciḥ |
yo mam aivaṃ vratasthasya pūtasyāpi natuṣyati || 65 ||
[Analyze grammar]

ity uktas tena vipreṇa rājā tamavadatpunaḥ |
m aivaṃ prayaccha me bilvaṃ paśyāścaryaṃ kṣaṇād iti || 66 ||
[Analyze grammar]

tataḥ sa rājñe vipro 'smai dadau bilcaṃ sakautukaḥ |
rājā ca sa tadā tatra dṛḍhasattvena cetasā || 67 ||
[Analyze grammar]

hutenānena bilvena na cettuṣyati tacchiraḥ |
tvayyagne svaṃ juhomīti dhyātvā tasmiñjuhāva tat || 68 ||
[Analyze grammar]

āvirāsīc ca saptārciḥ kuṇḍādbilvaṃ hiraṇmayam |
svayamādāya tattasya phalaṃ sattvataror iva || 69 ||
[Analyze grammar]

jagāda ca sa sākṣāttaṃ jātavedā mahīpatim |
sattvenānena tuṣṭo 'smi tadgṛhāṇa varaṃ nṛpa || 70 ||
[Analyze grammar]

tac chrutvā sa mahāsattvo rājā taṃ praṇato 'bravīt |
ko mamānyo varo dehi dvijāyāsmai yathepsitam || 71 ||
[Analyze grammar]

iti rājño vacaḥ śrutvā suprīto 'gnirjagāda tam |
rājanmaghādhanapatirbrāhmaṇo 'yaṃ bhaviṣyati || 72 ||
[Analyze grammar]

tvam apy akṣīṇakoṣaśrīrmatprasādādbhaviṣyasi |
evaṃ dattavaraṃ vahniṃ brāhmaṇaḥ sa vyajijñapat || 73 ||
[Analyze grammar]

āvirbhūto 'si sahasā rājñaḥ svecchāvihāriṇaḥ |
na me saniyamasyāpi kimetadbhagavanniti || 74 ||
[Analyze grammar]

tato 'gnirvaradaḥ prāha nādāsyaṃ darśanaṃ yadi |
ahoṣyadeva svaśirastīvrasatto nṛpo mayi || 75 ||
[Analyze grammar]

tīvrasattvasya nacirādbhavantyeva hi siddhayaḥ |
mandasattvasya tu cirādbrahmanyuṣmādṛśasya tāḥ || 76 ||
[Analyze grammar]

ity uktvāntarhite vahnau nṛpam āmantrya sa dvijaḥ |
nāgaśarmā tato gatvā krameṇābhūn mahādhanaḥ || 77 ||
[Analyze grammar]

nṛpo 'pi dṛṣṭasattvaḥ sa stūyamāno 'nuyāyibhiḥ |
yayau vikramatuṅgaḥ svaṃ puraṃ pāṭaliputrakam || 78 ||
[Analyze grammar]

tatra sthitamakasmāttaṃ praviśya prabhum ekadā |
rahaḥ śatruṃjayo nāma pratīhāro vyajijñapat || 79 ||
[Analyze grammar]

vijane deva vijñaptiṃ cikīrṣurbrāhmaṇo baṭuḥ |
dattaśarmeti nāma svaṃ bruvāṇo dvāri tiṣṭhati || 80 ||
[Analyze grammar]

praveśayeti bhūpena tenādiṣṭe praveśitaḥ |
svastipūrvaṃ sa rājānaṃ praṇamyopāviśadbaṭuḥ || 81 ||
[Analyze grammar]

vyajijñapac ca devāhaṃ cūrṇayuktyā kayācana |
sadyaḥ sāhayituṃ jāne tāmrātkanakamuttamam || 82 ||
[Analyze grammar]

guruṇā hy upadiṣṭā sā yuktirmama mayā ca tat |
dṛṣṭaṃ sākṣāttayā yukyā saṃsiddhaṃ tasya kāñcanam || 83 ||
[Analyze grammar]

ity ukte baṭunā tena tāmramānāyayannṛpaḥ |
vilīne ca kṛte tasmin sa baṭuścūrṇamakṣipat || 84 ||
[Analyze grammar]

kṣipyamāṇaṃ ca taccūrṇamadṛśyaḥ ko 'py apāharat |
yakṣastaṃ ca dadarśaikaḥ sa rājā tuṣṭapāvakaḥ || 85 ||
[Analyze grammar]

aprāptacūrṇaṃ tāmraṃ ca na suvarṇībabhūva tat |
evaṃ triḥ kurvatas tasya baṭormoghaḥ śramo 'bhavat || 86 ||
[Analyze grammar]

tato viṣaṇṇād ādāya rājā tasmād baṭoḥ svayam |
cūrṇaṃ vilīne cikṣepa tāmre tejasvināṃ varaḥ || 87 ||
[Analyze grammar]

tasya tannāharaccūrṇaṃ yakṣaḥ smitvā yayau tu saḥ |
tena taccūrṇasaṃyogāt tāmraṃ kanakatām agāt || 88 ||
[Analyze grammar]

vismitāya tatas tasmai baṭave paripṛcchate |
sa rājā yakṣavṛttāntaṃ yathādṛṣṭaṃ śaśaṃsa tam || 89 ||
[Analyze grammar]

śikṣitvā cūrṇayuktiṃ ca baṭostasmāttadaiva tām |
nṛpaścakre kṛtārthaṃ taṃ kṛtadāraparigraham || 90 ||
[Analyze grammar]

bheje ca pūrṇakoṣaśrīr hemnā tadyuktijanmanā |
sāvarodho 'samān bhogān adaridrīkṛtadvijaḥ || 91 ||
[Analyze grammar]

tadevaṃ bhīta iva vā parituṣṭa ivāthavā |
dadāti tīvrasattvānāmiṣṭamīśvara eva hi || 92 ||
[Analyze grammar]

tvattaś ca dhīrasattvo 'nyaḥ ko 'sti dātā ca deva tat |
dāsyatyārādhitaḥ śaṃbhuḥ putraṃ te mā śucaṃ kṛthāḥ || 93 ||
[Analyze grammar]

ity udāramalaṃkāraprabhādevīmukhādvacaḥ |
śrutvā hemaprabho rājā śraddadhe ca tutoṣa ca || 94 ||
[Analyze grammar]

mene ca tanayaprāptiṃ gaurīśārādhanāddhruvam |
sūcitāṃ hṛdayenaiva nijenotsāhaśālinā || 95 ||
[Analyze grammar]

tato 'nyedyuḥ sadevīkaḥ snāto 'bhyarcitaśaṃkaraḥ |
navakāñcanakoṭīś ca viprebhyaḥ pratipādya saḥ || 96 ||
[Analyze grammar]

tanayārthaṃ tapastepe nirāhāro harāgrataḥ |
dehastyakto mayā śarvastoṣito veti niścitaḥ || 97 ||
[Analyze grammar]

tapasthaś ceti tuṣṭāva varadaṃ girijāpatim |
helāvitīrṇadugdhābdhiṃ prapannāyopamanyave || 98 ||
[Analyze grammar]

namaste 'stu jagatsargasthitisaṃhārahetave |
gaurīśa tattadvyomādibhedabhinnāṣṭamūrtaye || 99 ||
[Analyze grammar]

namaste satatotphullahṛtkuśeśayaśāyine |
viśuddhamānasāvāsakalahaṃsāya śaṃbhave || 100 ||
[Analyze grammar]

namo divyaprakāśāya nirmalāya jalātmane |
prakṣīṇadoṣair dṛśyāya somāyātyadbhutāya te || 101 ||
[Analyze grammar]

dehārdhadhṛtakāntāya kevalabrāhmacāriṇe |
icchānirmitaviśvāya namo viśvamayāya te || 102 ||
[Analyze grammar]

evaṃ kṛtastutiṃ taṃ ca rājānaṃ girijāpatiḥ |
trirātropoṣitaṃ svapne sākṣādbhūyedam abravīt || 103 ||
[Analyze grammar]

uttiṣṭha rājan bhāvī te vīro vaṃśadharaḥ sutaḥ |
gaurīprasādā tkanyāpi bhaviṣyatyuttamā tava || 104 ||
[Analyze grammar]

naravāhanadattasya yuṣmākaṃ cakravartinaḥ |
bhaviṣyato bhavitrī yā mahiṣī mahasāṃ nidheḥ || 105 ||
[Analyze grammar]

ity uktvāntarhite śarve so 'tha vidyādhareśvaraḥ |
hemaprabhaḥ prabubudhe prahṛṣṭo rajanīkṣaye || 106 ||
[Analyze grammar]

ānandayad alaṃkāraprabhāṃ svapnaṃ nivedya saḥ |
gauryā svapne tathaivoktāṃ bhāryāṃ saṃvādaśaṃsinīm || 107 ||
[Analyze grammar]

utthāya ca tataḥ snātaḥ sa rājārcitadhūrjaṭiḥ |
cakāra dattadānaḥ sannutsavaṃ kṛtapāraṇaḥ || 108 ||
[Analyze grammar]

divaseṣv atha yāteṣu devī katipayeṣu sā |
alaṃkāraprabhā tasya rājño garbhamadhārayat || 109 ||
[Analyze grammar]

ānandayām āsa ca taṃ mukhena madhugandhinā |
lolanetrālinā kāntaṃ paṅkajeneva pāṇḍunā || 110 ||
[Analyze grammar]

ākhyātaślāghyajanmānamudārairgarbhadohadaiḥ |
asūta tanayaṃ kāle dyaurarkam iva sā tataḥ || 111 ||
[Analyze grammar]

yena jātena sahajaistejobhiravabhāsitam |
sindūrāruṇatāṃ nītam api tajjātavāsakam || 112 ||
[Analyze grammar]

pitā ca taṃ śiśuṃ rājā śatrugotrabhayāvaham |
divyavāgupadiṣṭena nāmnā vajraprabhaṃ vyadhāt || 113 ||
[Analyze grammar]

tataḥ sa vavṛdhe bālaḥ pārvaṇendur iva kramāt |
kalābhiḥ pūryamāṇaḥ sanvṛddhihetoḥ kulāmbudheḥ || 114 ||
[Analyze grammar]

athācirātpunas tasya rājño hemaprabhasya sā |
alaṃkāraprabhā rājñī sagarbhā samapadyata || 115 ||
[Analyze grammar]

sagarbhā cāśrayodbhūtasaviśeṣadyutistathā |
satyaṃ hemāsanārūḍhā bheje 'ntaḥpuraratnatām || 116 ||
[Analyze grammar]

vidyākalpitasatpadmavimānena nabhastale |
babhrāma ca tathābhūtavilasadgarbhadohadā || 117 ||
[Analyze grammar]

prāpte ca samaye tasyā devyāḥ kanyājaniṣṭa sā |
paryāptaṃ varṇanaṃ yasyā janma gaurīprasādataḥ || 118 ||
[Analyze grammar]

naravāhanadattasya bhāryeyaṃ bhāvinīti vāk |
tadāśrāvi harādeśavacaḥsaṃvādinī divaḥ || 119 ||
[Analyze grammar]

tato rāja sutotpattinirviśeṣakṛtotsavaḥ |
tāṃ sa hemaprabho 'kārṣīnnāmnā ratnaprabhāṃ sutām || 120 ||
[Analyze grammar]

svavidyāsaṃskṛtā sā ca tasya ratnaprabhā pituḥ |
avardhata gṛhe dikṣu prakāśastūdapadyata || 121 ||
[Analyze grammar]

tataḥ sa rājā taṃ varmaharaṃ vajraprabhaṃ sutam |
kṛtadārakriyaṃ kṛtvā yauvarājye 'bhiṣiktavān || 122 ||
[Analyze grammar]

vinyastarājyabhāraś ca tasmin nāsīt sa nirvṛtaḥ |
sutāvivāhacintā tu tasyaikābhūttadā hṛdi || 123 ||
[Analyze grammar]

ekadā so 'ntikāsīnāṃ pradeyāṃ vīkṣya tāṃ sutām |
rājābravīdalaṃkāraprabhāṃ devīṃ samīpagām || 124 ||
[Analyze grammar]

kulālaṃkārabhūtāpi paśya devi jagattraye |
kanyā nāma mahadduḥkhaṃ dhigaho mahatām api || 125 ||
[Analyze grammar]

vinītāpyāptavidyāpi rūpayauvanavatyapi |
ratnaprabhā varaprāptyā vinaiṣā yaddunoti mām || 126 ||
[Analyze grammar]

nāravāhanadattasya bhāryoktā daivatairiyam |
tatkiṃ na diyate tasmai bhāvyasmaccakravartine || 127 ||
[Analyze grammar]

iti coktastayā devyā sa rājā punarabravīt |
bāḍhaṃ sā kanyakā dhanyā yā taṃ varamavāpnuyāt || 128 ||
[Analyze grammar]

sa hi kāmāvatāro 'tra kiṃ tu nādyāpi divyatām |
prāptas tena mayā tasya vidyāprāptiḥ pratīkṣyate || 129 ||
[Analyze grammar]

ity evaṃ vadatas tasya sadyastair vacanaiḥ pituḥ |
karṇapraviṣṭaiḥ kaṃdarpamohamantrapadopamaiḥ || 130 ||
[Analyze grammar]

bhrāntevāviṣṭacitteva supteva lihiteva ca |
abhūd ratnaprabhā tena hṛtacittā vareṇa sā || 131 ||
[Analyze grammar]

tataḥ kathaṃcitpitarau praṇamyāntaḥpuraṃ nijam |
gatvā cintāturā nidrāṃ cireṇa katham apy agāt || 132 ||
[Analyze grammar]

prātaḥ śubhaṃ dinaṃ putri tatsa vatseśvarātmajaḥ |
draṣṭavyaḥ svavaro gatvā kauśāmbīṃ nagarīṃ tvayā || 133 ||
[Analyze grammar]

tataśva svapure 'muṣminnānīya tvatpitā svayam |
tava tasya ca kalyāṇi vivāhaṃ saṃvidhāsyati || 134 ||
[Analyze grammar]

iti svapne 'tha taṃ gaurī sānukampā samādiśat |
prabudhya sā ca taṃ svapnaṃ prātarmātre nyavedayat || 135 ||
[Analyze grammar]

tataḥ sā tadanujñātā buddhvā vidyāprabhāvataḥ |
udyānasthaṃ varaṃ draṣṭuṃ prāvartata nijātpurāt || 136 ||
[Analyze grammar]

tāmāryaputra māmetāṃ vettha ratnaprabhāmiti |
prāptāmutkāṃ kṣaṇenādya vittha yūyamataḥ param || 137 ||
[Analyze grammar]

etattasyā vacaḥ śrutvā mādhuryanyakkatāmṛtam |
vilokya netrapīyūṣaṃ vidyādharyā vapuś ca tat || 138 ||
[Analyze grammar]

naravāhanadatto 'ntarvidhātāraṃ nininda saḥ |
śrotranetramayaṃ kṛtsnamakarotkiṃ na māmiti || 139 ||
[Analyze grammar]

jagāda tāṃ ca dhanyo 'haṃ janmādya saphalaṃ mama |
yo 'ham evaṃ svayaṃ tanvi snehādabhisṛtastvayā || 140 ||
[Analyze grammar]

ity anyonyanavapremakṛtasaṃlāpayostayoḥ |
akasmāddadṛśe tatra vidyādharabalaṃ divi || 141 ||
[Analyze grammar]

tāto 'yam āgato 'treti drāgratnaprabhayodite |
rājā hemaprabho vyomnaḥ saputro 'vatatāra saḥ || 142 ||
[Analyze grammar]

upāyayau ca putreṇa saha vajraprabheṇa saḥ |
naravāhanadattaṃ taṃ vihitasvāgatādaram || 143 ||
[Analyze grammar]

anyonyaracitācārā yāvattiṣṭhanti te kṣaṇāt |
tāvattatrāyayau buddhvā vatsarājaḥ samantrikaḥ || 144 ||
[Analyze grammar]

kṛtātithyanidhiṃ taṃ ca nṛpaṃ hemaprabho 'tha saḥ |
yathā ratnaprabhoktaṃ taṃ vṛttāntaṃ samabodhayat || 145 ||
[Analyze grammar]

jagāda ca mayā ceyaṃ jñātā vidyāprabhāvataḥ |
ihāgatā sutā sarvaṃ vṛttāntaṃ cātra vedmy aham || 146 ||
[Analyze grammar]

anumanyasva taddrakṣyasyacirādetamātmajam |
ratnaprabhāvadhūyuktaṃ yuvarājam ihāgatam || 147 ||
[Analyze grammar]

evaṃ vatseśamabhyarthya tenānumatavāñchitaḥ |
saputraḥ kalpayitvā tadvimānaṃ nijavidyayā || 148 ||
[Analyze grammar]

tatrāropya trapānamramukhaṃ ratnaprabhāyutam |
naravāhanadattaṃ taṃ sahitaṃ gomukhādibiḥ || 149 ||
[Analyze grammar]

yaugandharāyaṇenāpi pitrānupreṣitena saḥ |
hemaprabho nināya svaṃ puraṃ kāñcanaśṛṅgakam || 150 ||
[Analyze grammar]

naravāhanadattaś ca dadarśa prāpya tatpuram |
śvāśuraṃ kāñcanamayaṃ hemaprākārabhāsuram || 151 ||
[Analyze grammar]

raśmipratānair niryadbhir alaṃkṛtam ivābhitaḥ |
prasāritānekabhujaṃ jāmātṛprītisaṃbhramāt || 152 ||
[Analyze grammar]

tatra tāṃ vidhivattasmai rājā hemaprabho dadau |
ratnaprabhāṃ mahārambho haraye 'bdhir iva śriyam || 153 ||
[Analyze grammar]

prāyacchadratnarāśīṃś ca tadā tasmai sa bhāsvarān |
pradīptānekavīvāhavahnivibhramaśālinaḥ || 154 ||
[Analyze grammar]

sotsavasya pure cāsya rājño vittāni varṣataḥ |
labdhavastrā iva babhuḥ sapatākā gṛhā api || 155 ||
[Analyze grammar]

naravāhanadattaś ca nirvyūḍhodvāhamaṅgalaḥ |
divyabhogabhugatrāsta sa ratnaprabhayā samam || 156 ||
[Analyze grammar]

reme ca divyānyudyānavāpīdevakulāni saḥ |
paśyaṃstayā samāruhya tadvidyābalato nabhaḥ || 157 ||
[Analyze grammar]

evaṃ ca tatra katiciddivasānuṣitvā vidyādharādhipapure sa vadhūsahāyaḥ |
vatseśvarasya tanayaḥ svapurīṃ prayātuṃ yaugandharāyaṇamatena matiṃ cakāra || 158 ||
[Analyze grammar]

śvaśrvā tato racitamaṅgalasaṃvidhānaḥ saṃpūjitaḥ sasacivaḥ śvaśureṇa bhūyaḥ |
tenaiva putrasahitena saha pratasthe kāntāsakhastadadhiruhya punarvimānam || 159 ||
[Analyze grammar]

prāpyāśu tāṃ pramadanirbhara vatsarāja baddhotsavāṃ sa jananīnayanāmṛtaughaḥ |
ratnaprabhāṃ dadhad atha svapurīṃ viveśa hemaprabheṇa sasutena sahānugaiśca || 160 ||
[Analyze grammar]

vatseśvaro 'pi saha vāsavadattayā taṃ pādānataṃ samabhinandya sutaṃ vadhūṃ ca |
hemaprabhaṃ satanayaṃ vibhavānurūpaṃ saṃbandhinaṃ navamapūjayadūrjitaśrīḥ || 161 ||
[Analyze grammar]

atha vidyādhararāje tasminn āpṛcchya vatsarājādīn |
utpatya nabhaḥ sasute gatavati hemaprabhe svapuram || 162 ||
[Analyze grammar]

naravāhanadatto 'sau ratnaprabhayā samadanamañcukayā |
saha sukhitas tadanaiṣīd divasaṃ sakhibhir nijair yuktaḥ || 163 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: