Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 4

tataḥ svasadma yātāyāḥ paścān mārgam avekṣitum |
somaprabhāyāḥ snehena mārgaharmyāgram āsthitām || 1 ||
[Analyze grammar]

kaliṅgasenām ārāt tāṃ dadarśa gaganāgataḥ |
daivān madanavegākhyo yuvā vidyādharādhipaḥ || 2 ||
[Analyze grammar]

sa tāṃ dṛṣṭvaiva rūpeṇa jagattritayamohinīm |
kṣobhaṃ jagāma kāmaindrajālikasyeva picchikām || 3 ||
[Analyze grammar]

alaṃ vidyādharastrībhiḥ kā kathāpsarasām api |
yatredṛg etad etasyā mānuṣyā rūpam adbhutam || 4 ||
[Analyze grammar]

tad eṣā yadi me na syād bhāryā kiṃ jīvitena tat |
kathaṃ ca mānuṣīsaṅgaṃ kuryāṃ vidyādharo 'pi san || 5 ||
[Analyze grammar]

ity ālocya sa dadhyau ca vidyāṃ prajñaptisaṃjñikām |
sā cāvirbhūya sākārā tam evam avadattadā || 6 ||
[Analyze grammar]

tattvato mānuṣī neyam eṣā śāpacyutāpsarāḥ |
jātā kaliṅgadattasya gṛhe subhaga bhūpateḥ || 7 ||
[Analyze grammar]

ity ukte vidyayā so 'tha hṛṣṭo gatvā svadhāmani |
vidyādharo 'nyavimukhaḥ kāmārtaḥ samacintayat || 8 ||
[Analyze grammar]

haṭhād yadi harāmy etāṃ tad etan me na yujyate |
strīṇāṃ haṭhopabhoge hi mama śāpo 'sti mṛtyudaḥ || 9 ||
[Analyze grammar]

tad etatprāptaye śaṃbhur ārādhyas tapasā mayā |
tapo 'dhīnāni hi śreyāṃsy upāyo 'nyo na vidyate || 10 ||
[Analyze grammar]

iti niścitya cānyedyur gatvā ṛṣabhaparvatam |
ekapādasthitas tepe nirāhāras tapāṃsi saḥ || 11 ||
[Analyze grammar]

atha tuṣṭo 'cirāt tīvrais tapobhir dattadarśanaḥ |
evaṃ madanavegaṃ tam ādideśāmbikāpatiḥ || 12 ||
[Analyze grammar]

eṣā kaliṅgasenākhyā khyātā rūpeṇa bhūtale |
kanyā nāsyāś ca bhartāpi sadṛśo rūpasaṃpadā || 13 ||
[Analyze grammar]

ekas tu vatsarājo 'sti sa caitām abhivāñchati |
kiṃ tu vāsavadattāyā bhītyā nārthayate sphuṭam || 14 ||
[Analyze grammar]

eṣāpi rūpalubdhā taṃ śrutvā somaprabhāmukhāt |
svayaṃvarāya vatseśaṃ rājaputry abhivāñchati || 15 ||
[Analyze grammar]

tatra yāvad vivāho 'syā na bhavet tāvad antarā |
kṛtvā kālāsahasyeva rūpaṃ vatseśvarasya tat || 16 ||
[Analyze grammar]

gatvā gāndharvavidhinā bhāryāṃ kuryād bhavān imām |
evaṃ kaliṅgasenāsau tava setsyati sundarī || 17 ||
[Analyze grammar]

ity ādiṣṭaḥ sa śarveṇa praṇipatyātha taṃ yayau |
gṛhaṃ madanavegaḥ svaṃ kālakūṭagires taṭam || 18 ||
[Analyze grammar]

atrāntare pratiniśaṃ gacchantyā nijamandiram |
pratiprabhātam āyāntyā yantreṇa vyomagāminā || 19 ||
[Analyze grammar]

tayā takṣaśilāpuryāṃ sā somaprabhayā saha |
kaliṅgasenā krīḍantī tāṃ jagādaikadā rahaḥ || 20 ||
[Analyze grammar]

sakhi vācyaṃ na kasyāpi tvayā yat te bravīmy aham |
vivāho mama saṃprāpta iti jāne yataḥ śṛṇu || 21 ||
[Analyze grammar]

iha māṃ yācituṃ dūtāḥ preṣitā bahubhir nṛpaiḥ |
te ca tātena saṃvṛtya tathaiva preṣitā itaḥ || 22 ||
[Analyze grammar]

yas tu prasenajinnāma śrāvastyām asti bhūpatiḥ |
tadīyaḥ kevalaṃ dūtaḥ sādaraṃ tena satkṛtaḥ || 23 ||
[Analyze grammar]

mantritaṃ cāmbayāpy etat tan manye madvaro nṛpaḥ |
sa tātasya tathāmbāyāḥ kulīna iti saṃmataḥ || 24 ||
[Analyze grammar]

sa hi tatra kule jāto yatrāmbāmbālikādikāḥ |
pitāmahyaḥ kurūṇāṃ ca pāṇḍavānāṃ ca jajñire || 25 ||
[Analyze grammar]

tat prasenajite tasmai sakhi dattāsmi sāṃpratam |
tātena rājñe śrāvastyāṃ nagaryām iti niścayaḥ || 26 ||
[Analyze grammar]

etat kaliṅgasenātaḥ śrutvā somaprabhā śucā |
sṛjantīvāparaṃ hāraṃ sadyo dhārāśruṇārudat || 27 ||
[Analyze grammar]

jagāda caitāṃ pṛcchantīṃ vayasyām aśrukāraṇam |
dṛṣṭaniḥśeṣabhūloka sā mayāsuraputrikā || 28 ||
[Analyze grammar]

vayo rūpaṃ kulaṃ śīlaṃ vittaṃ ceti varasya yat |
mṛgyate sakhi tatrādyaṃ vayo vaṃśādikaṃ tataḥ || 29 ||
[Analyze grammar]

prasenajic ca pravayāḥ sa dṛṣṭo nṛpatir mayā |
jātīpuṣpasya jātyeva jīrṇasyāsya kulena kim || 30 ||
[Analyze grammar]

himaśubhreṇa tena tvaṃ heman teneva padminī |
parimlānāmbujamukhī yuktā śocyā bhaviṣyasi || 31 ||
[Analyze grammar]

ato jāto viṣādo me praharṣas tu bhaven mama |
yadi syād vatsarājas te kalyāṇy udayanaḥ patiḥ || 32 ||
[Analyze grammar]

tasya nāsti hi rūpeṇa lāvaṇyena kulena ca |
śauryeṇa ca vibhūtyā ca tulyo 'nyo nṛpatir bhuvi || 33 ||
[Analyze grammar]

tena ced yujyase bhartrā sadṛśena kṛśodari |
dhātuḥ phalati lāvaṇyanirmāṇaṃ tad idaṃ tvayi || 34 ||
[Analyze grammar]

iti somaprabhākḷptair vakyair yantrair iveritam |
yayau kaliṅgasenāyā mano vatseśvaraṃ prati || 35 ||
[Analyze grammar]

tataś ca sā tāṃ papraccha rājakanyā mayātmajām |
kathaṃ sa vatsarājākhyaḥ sakhi kiṃvaṃśasaṃbhavaḥ || 36 ||
[Analyze grammar]

kathaṃ codayano nāmnā tvayā me kathyatām iti |
sātha somaprabhāvādīc chṛṇu tat sakhi vacmi te || 37 ||
[Analyze grammar]

vatsa ity asti vikhyāto deśo bhūmer vibhūṣaṇam |
purī tatrāsti kauśāmbī dvitīyevāmarāvatī || 38 ||
[Analyze grammar]

tasyāṃ sa kurute rājyaṃ yato vatseśvaras tataḥ |
vaṃśaṃ ca tasya kalyāṇi kīrtyamānaṃ mayā śṛṇu || 39 ||
[Analyze grammar]

pāṇḍavasyārjunasyābhūd abhimanyuḥ kilātmajaḥ |
cakravyūhabhidā yena nītā kurucamūḥ kṣayam || 40 ||
[Analyze grammar]

tasmāt parīkṣid abhavad rājā bharatavaṃśabhṛt |
sarpasattrapraṇetābhūt tato 'pi janamejayaḥ || 41 ||
[Analyze grammar]

tato 'bhavac chatānīkaḥ kauśāmbīm adhyuvāsa yaḥ |
yaś ca devāsuragaṇe daityān hatvā vyapadyata || 42 ||
[Analyze grammar]

tasmād rājā jagacchlāghyaḥ sahasrānīka ity abhūt |
yaḥ śakrapreṣitaratho divi cakre gatāgatam || 43 ||
[Analyze grammar]

tasya devyāṃ mṛgāvatyām asāv udayano 'jani |
bhūṣaṇaṃ śaśino vaṃśe jagannetrotsavo nṛpaḥ || 44 ||
[Analyze grammar]

nāmno nimittam apy asya śṛṇu sā hi mṛgāvatī |
antarvatnī sati rājño janany asya sujanmanaḥ || 45 ||
[Analyze grammar]

utpannarudhirasnānadohadā pāpabhīruṇā |
bhartrā racitalākṣādirasavāpīkṛtāplavā || 46 ||
[Analyze grammar]

pakṣiṇā tārkṣyavaṃśyena nipatyāmiṣaśaṅkayā |
nītvā vidhivaśāt tyaktā jīvantyevodayācale || 47 ||
[Analyze grammar]

tatra cāśvāsitā bhūyo bhartṛsaṃgamavādinā |
jamadagnyarṣiṇā dṛṣṭā sthitāsau tatra cāśrame || 48 ||
[Analyze grammar]

avajñājaniterṣyāyāḥ kaṃcit kālaṃ hi tādṛśaḥ |
śāpas tilottamāto 'bhūt tadbhartus tadviyogadaḥ || 49 ||
[Analyze grammar]

divasaiḥ sā ca tatraiva jamadagnyāśrame sutam |
udayādrau prasūte sma dyaur indum iva nūtanam || 50 ||
[Analyze grammar]

asāv udayano jātaḥ sārvabhaumo mahīpatiḥ |
janiṣyate ca putro 'sya sarvavidyādharādhipaḥ || 51 ||
[Analyze grammar]

ity uccāryāmbarād vāṇīm aśarīrāṃ tadā kṛtam |
nāgodayana ity asya devair udayajanmataḥ || 52 ||
[Analyze grammar]

so 'pi śāpāntabaddhāśaḥ kālaṃ mātalibodhitaḥ |
kṛcchrāt sahasrānīkas tāṃ vinānaiṣīn mṛgāvatīm || 53 ||
[Analyze grammar]

prāpte śāpāvasāne tu śabarād vidhiyogataḥ |
udayādrer upāyātāt prāpyābhijñānam ātmanaḥ || 54 ||
[Analyze grammar]

āveditārthas tatkālaṃ gaganodgatayā girā |
śabaraṃ taṃ puraskṛtya jagāmaivodayācalam || 55 ||
[Analyze grammar]

tatra vāñchitasaṃsiddhim iva prāpya mṛgāvatīm |
bhāryām udayanaṃ taṃ ca manorājyam ivātmajam || 56 ||
[Analyze grammar]

tau gṛhītvātha kauśāmbīm āgatyaivābhiṣiktavān |
yauvarājye tanūjaṃ taṃ tadguṇotkarṣatoṣitaḥ || 57 ||
[Analyze grammar]

yaugandharāyaṇādīṃś ca tasmai mantrisutān dadau |
tenāttabhāro bubhuje bhogān bhāryāsakhaś ciram || 58 ||
[Analyze grammar]

kālenāropya rājye ca tam evodayanaṃ sutam |
vṛddhaḥ sabhāryāsacivo yayau rājā mahāpatham || 59 ||
[Analyze grammar]

evaṃ sa pitryaṃ rājyaṃ tat prāpya jitvā tato 'khilām |
yaugandharāyaṇasakhaḥ praśāsty udayano mahīm || 60 ||
[Analyze grammar]

ity āśu kathayitvā sā kathāṃ somaprabhā rahaḥ |
sakhīṃ kaliṅgasenāṃ tāṃ punar evam abhāṣata || 61 ||
[Analyze grammar]

evaṃ vatseṣu rājatvād vatsarājaḥ sugātri saḥ |
pāṇḍavān vayasaṃ bhūtyā somavaṃśodbhavas tathā || 62 ||
[Analyze grammar]

nāmnāpy udayanaḥ prokto devair udayajanmanā |
rūpeṇa cātra saṃsāre kaṃdarpo 'pi na tādṛśaḥ || 63 ||
[Analyze grammar]

sa ekas tava tulyo 'sti patis trailokyasundari |
sa ca vāñchati lāvaṇyalubdhas tvāṃ prārthitāṃ dhruvam || 64 ||
[Analyze grammar]

kiṃ tu caṇḍamahāsenamahīpatitanūdbhavā |
asti vāsavadattākhyā tasyāgryamahiṣī sakhi || 65 ||
[Analyze grammar]

tathā sa ca vṛtas tyaktvā bāndhavān atiraktayā |
uṣāśakuntalādīnāṃ kanyānāṃ hṛtalajjayā || 66 ||
[Analyze grammar]

naravāhanadattākhyas tasyāṃ jāto 'sya cātmajaḥ |
ādiṣṭaḥ kila devair yo bhāvī vidyādharādhipaḥ || 67 ||
[Analyze grammar]

atas tasyāḥ sa vatseśo bibhyat tvāṃ neha yācate |
sā ca dṛṣṭā mayā na tvāṃ spardhate rūpasaṃpadā || 68 ||
[Analyze grammar]

evam uktavatīṃ tāṃ ca sakhīṃ somaprabhāṃ tadā |
kaliṅgasenā vatseśa sotsukā nijagāda sā || 69 ||
[Analyze grammar]

jāne 'ham etadvaśyāyāḥ pitroḥ śakyaṃ tu kiṃ mama |
sarvajñā saprabhāvāc ca tattvam evātra me gatiḥ || 70 ||
[Analyze grammar]

daivāyattam idaṃ kāryaṃ tathā cātra kathāṃ śṛṇu |
somaprabhā tām ity uktvā śaśaṃsyāsyai kathām imām || 71 ||
[Analyze grammar]

rājā vikramasenākhya ujjayinyām abhūt purā |
tasya tejasvatīty āsīd rūpeṇāpratimā sutā || 72 ||
[Analyze grammar]

tasyāś cābhimataḥ kaścit prāyo nābhūd varo nṛpaḥ |
ekadā ca dadarśaikaṃ puruṣaṃ sā svaharmyagā || 73 ||
[Analyze grammar]

tena svākṛtinā daivāt saṃgatiṃ vāñchati sma sā |
svābhiprāyaṃ ca saṃdiśya tasmai svāṃ vyasṛjat sakhīm || 74 ||
[Analyze grammar]

sā gatvā tatsakhī tasya puṃsaḥ sāhasaśaṅkinaḥ |
anicchato 'pi prārthyaivaṃ yatnāt saṃketakaṃ vyadhāt || 75 ||
[Analyze grammar]

etad devakulaṃ bhadra viviktaṃ paśyasīha yam |
atra rātrau pratīkṣethā rājaputryās tvam āgamam || 76 ||
[Analyze grammar]

ity uktvā sā tam āmantrya gatvā tasyai tad abhyadhāt |
tejasvatyai tataḥ sāpi tasthau sūryāvalokinī || 77 ||
[Analyze grammar]

pumāṃś ca so 'numānyāpi bhayāt kvāpy anyato yayau |
na bhekaḥ kokanadinīkiṃjalkāsvādakovidaḥ || 78 ||
[Analyze grammar]

atrāntare ca ko 'py atra rājaputraḥ kulodgataḥ |
mṛte pitari tanmittraṃ rājānaṃ draṣṭum āyayau || 79 ||
[Analyze grammar]

sa cātra sāyaṃ saṃprāptaḥ somadattābhidho yuvā |
dāyādahṛtarājyādir ekākī kāntadarśanaḥ || 80 ||
[Analyze grammar]

viveśa daivāt tatraiva netuṃ devakule niśām |
rājaputryāḥ sakhī yatra puṃsaḥ saṃketam ādiśat || 81 ||
[Analyze grammar]

taṃ tatra sthitam abhyetya rājaputry avibhāvya sā |
niśāyām anurāgāndhā svayaṃvarapatiṃ vyadhāt || 82 ||
[Analyze grammar]

so 'py abhyananda tūṣṇīṃ tāṃ prajño vidhisamarpitām |
saṃsūcayantīṃ bhāvinyā rājalakṣmyā samāgamam || 83 ||
[Analyze grammar]

tataḥ kṣaṇād rājasutā sā vilokyaivam eva tam |
kamanīyatamaṃ mene dhātrātmānam avañcitam || 84 ||
[Analyze grammar]

anantaraṃ kathāṃ kṛtvā yathāsvaṃ saṃvidā tayoḥ |
ekā svamandiram agād anyas tatrānayan niśām || 85 ||
[Analyze grammar]

prātar gatvā pratīhāramukhenāvedya nāma saḥ |
rājaputraḥ parijñāto rājñaḥ prāviśad antikam || 86 ||
[Analyze grammar]

tatroktarājyahārādiduḥkhasya sa kṛtādaraḥ |
aṅgīcakre sahāyatvaṃ rājā tasyārimardane || 87 ||
[Analyze grammar]

matiṃ cakre ca tāṃ tasmai dātuṃ prāgditsitāṃ sutām |
mantribhyaś ca tadaivaitam abhiprāyaṃ śaśaṃsa saḥ || 88 ||
[Analyze grammar]

ahai tasmai ca rājñe taṃ sutāvṛttāntam abhyadhāt |
devī svābodhitā pūrvaṃ tayaivāptasakhīmukhaiḥ || 89 ||
[Analyze grammar]

asiddhān iṣṭasiddheṣṭakākatālīyavismitam |
tatas taṃ tatra rājānam eko mantrī tadābravīt || 90 ||
[Analyze grammar]

vidhir eva hi jāgarti bhavyānām arthasiddhiṣu |
asaṃcetayamānānāṃ sadbhṛtyaḥ svāminām iva || 91 ||
[Analyze grammar]

tathā ca kathayāmy etāṃ rājann atra kathāṃ śṛṇu |
babhūva hariśarmākhyaḥ ko'pi grāme kvacid dvijaḥ || 92 ||
[Analyze grammar]

sa daridraś ca mūrkhaś ca vṛttyabhāvena duḥsthitaḥ |
pūrvaduṣkṛtabhogāya jāto 'tibahubālakaḥ || 93 ||
[Analyze grammar]

sakuṭumbo bhraman bhikṣāṃ prāpyaikaṃ nagaraṃ kramāt |
śiśriye sthūladattākhyaṃ gṛhasthaṃ sa mahādhanam || 94 ||
[Analyze grammar]

gavādirakṣakān putrān bhāryāṃ karmakarīṃ nijām |
tasya kṛtvā gṛhābhyarṇe praiṣyaṃ kurvann uvāsa saḥ || 95 ||
[Analyze grammar]

ekadā sthūladattasya sutāpariṇayotsavaḥ |
tasyābhūd āgatān ekajanyayātrājanākulaḥ || 96 ||
[Analyze grammar]

tadā ca hariśarmātra tadgṛhe sakuṭumbakaḥ |
ākaṇṭhaghṛtamāṃsādibhojanāsthāṃ babandha saḥ || 97 ||
[Analyze grammar]

tadvelāṃ vīkṣamāṇo 'tha smṛtaḥ kenāpi nātra saḥ |
tato 'nāhāranirviṇṇo bhāryām ity abravīn niśi || 98 ||
[Analyze grammar]

dāridryād iha maurkhyāc ca mamedṛśam agauravam |
tad atra kṛtrimaṃ yuktyā vijñānaṃ prayunajmy aham || 99 ||
[Analyze grammar]

yenāsya sthūladattasya bhaveyaṃ gauravāspadam |
tvaṃ prāpte 'vasare cāsmai jñāninaṃ māṃ nivedaya || 100 ||
[Analyze grammar]

ity uktvā tāṃ vicintyātra dhiyā supte jane hayaḥ |
sthūladattagṛhāt tena jahre jāmātṛvāhanaḥ || 101 ||
[Analyze grammar]

dūre pracchannam etena sthāpitaṃ prātar atra tam |
itas tato vicinvanto 'py aśvaṃ janyā na lebhire || 102 ||
[Analyze grammar]

athāmaṅgalavitrastaṃ hayacauragaveṣiṇam |
hariśarmavadhūr etya sthūladattam uvāca sā || 103 ||
[Analyze grammar]

bhartā madīyo vijñānī jyotirvidyādikovidaḥ |
aśvaṃ vo lambhayaty enaṃ kimarthaṃ sa na pṛcchyate || 104 ||
[Analyze grammar]

tac chrutvā sthūladattas taṃ hariśarmāṇam āhvayat |
hyo vismṛto hṛteśve tu smṛto 'smy adyeti vādinam || 105 ||
[Analyze grammar]

vismṛtaṃ naḥ kṣamasveti prārthitaṃ brāhmaṇaṃ ca saḥ |
papraccha kenāpahṛto hayo naḥ kathyatām iti || 106 ||
[Analyze grammar]

hariśarmā tato mithyā rekhāḥ kurvann uvāca saḥ |
ito dakṣiṇasīmānte cauraiḥ saṃsthāpito hayaḥ || 107 ||
[Analyze grammar]

pracchannastho dinānte ca dūraṃ yāvan na nīyate |
tāvad ānīyatāṃ gatvā tvaritaṃ sa turaṃgamaḥ || 108 ||
[Analyze grammar]

tac chrutvā dhāvitaiḥ prāpya kṣaṇāt sa bahubhir naraiḥ |
āninye 'śvaḥ praśaṃsadbhir vijñānaṃ hariśarmaṇaḥ || 109 ||
[Analyze grammar]

tato jñānīti sarveṇa pūjyamāno janena saḥ |
uvāsa hariśarmātra sthūladattārcitaḥ sukham || 110 ||
[Analyze grammar]

atha gacchatsu divaseṣv atra rājagṛhāntarāt |
hemaratnādi caureṇa bhūri kenāpy anīyata || 111 ||
[Analyze grammar]

nājñāyata yadā cauras tadā jñāniprasiddhitaḥ |
ānāyayām āsa nṛpo hariśarmāṇam āśu tam || 112 ||
[Analyze grammar]

sa cānītaḥ kṣipan kālaṃ vakṣye prātar iti bruvan |
vāsake sthāpito jñānavigno rājñāsurakṣitaḥ || 113 ||
[Analyze grammar]

tatra rājakule cāsīn nāmnā jihveti ceṭikā |
yayā bhrātrā samaṃ tac ca nītam abhyantarād dhanam || 114 ||
[Analyze grammar]

sā gatvā niśi tatrāsya vāsake hariśarmaṇaḥ |
jijñāsayā dadau dvāri karṇaṃ tajjñānaśaṅkitā || 115 ||
[Analyze grammar]

hariśarmā ca tatkālam ekako 'bhyantare sthitaḥ |
nijāṃ jihvāṃ ninindaivaṃ mṛṣāvijñānavādinīm || 116 ||
[Analyze grammar]

bhogalampaṭayā jihve kim idaṃ vihitaṃ tvayā |
durācāre sahasva tvam idānīm iha nigraham || 117 ||
[Analyze grammar]

tac chrutvā jñāninānena jñātāsmīti bhayena sā |
jihvākhyā ceṭikā yuktyā praviveśa tadantikam || 118 ||
[Analyze grammar]

patitvā pādayos tasya jñānivyañjanam abravīt |
brahmann iyaṃ sā jihvāhaṃ tvayā jñātārthahāriṇī || 119 ||
[Analyze grammar]

nītvā tac ca mayāsyaiva mandirasyeha pṛṣṭhataḥ |
udyāne dāḍimasyādho nikhātaṃ bhūtale dhanam || 120 ||
[Analyze grammar]

tad rakṣa māṃ gṛhāṇemaṃ kiṃcin me hema hastagam |
etac chrutvā sagarvaṃ sa hariśarmā jagāda tām || 121 ||
[Analyze grammar]

gaccha jānāmy ahaṃ sarvaṃ bhūtaṃ bhavyaṃ bhavat tathā |
tvāṃ tu nodghāṭayiṣyāmi kṛpaṇāṃ śaraṇāgatām || 122 ||
[Analyze grammar]

yac ca hastagataṃ te 'sti tad dāsyasi punar mama |
ity uktā tena sā ceṭī tathety āśu tato yayau || 123 ||
[Analyze grammar]

hariśarmā ca sa tato vismayād ity acintayat |
asādhyaṃ sādhayaty arthaṃ helayābhimukho vidhiḥ || 124 ||
[Analyze grammar]

yad ihopasthite 'narthe siddho 'rtho 'śaṅkitaṃ mama |
svajihvāṃ nindato jihvā caurī me patitā puraḥ || 125 ||
[Analyze grammar]

śaṅkayaiva prakāśan te bata pracchannapātakāḥ |
ity ādy ākalayan so 'tra hṛṣṭo rātriṃ nināya tām || 126 ||
[Analyze grammar]

prāyaś cālīkavijñānayuktyā nītvā sa taṃ nṛpam |
tatrodyāne nikhātasthaṃ prāpayām āsa tad dhanam || 127 ||
[Analyze grammar]

cauraṃ cāpy apanītāṃśaṃ śaśaṃsa prapalāyitam |
tatas tuṣṭo nṛpas tasmai grāmān dātuṃ pracakrame || 128 ||
[Analyze grammar]

kahaṃ syān mānuṣāgamyaṃ jñānaṃ śāstraṃ vinedṛśam |
tan nūnaṃ caurasaṃketakṛteyaṃ dhūrtajīvikā || 129 ||
[Analyze grammar]

tasmād eṣo 'nyayā yuktyā vāram ekaṃ parīkṣyatām |
deva jñānīti karṇe taṃ mantrī rājānam abhyadhāt || 130 ||
[Analyze grammar]

tato 'ntaḥ kṣiptamaṇḍūkaṃ sapidhānaṃ navaṃ ghaṭam |
svairam ānāyya rājā taṃ hariśarmāṇam abravīt || 131 ||
[Analyze grammar]

brahman yad asmin ghaṭake sthitaṃ jānāsi tad yadi |
tad adya te kariṣyāmi pūjāṃ sumahatīm aham || 132 ||
[Analyze grammar]

tac chrutvā nāśakālaṃ taṃ matvā smṛtvā tato nijam |
pitrā krīḍākṛtaṃ bālye maṇḍūka iti nāma saḥ || 133 ||
[Analyze grammar]

vidhātṛpreritaḥ kurvaṃs tenātra paridevanam |
brāhmaṇo hariśarmātra sahasaivaivam abravīt || 134 ||
[Analyze grammar]

sādhor eva tu maṇḍūka tavākāṇḍe ghaṭo 'dhunā |
avaśasya vināśāya saṃjāto 'yaṃ haṭhād iha || 135 ||
[Analyze grammar]

tac chrutvāho mahājñānī bheko 'pi vidito 'munā |
iti jalpan nanāndātra prastutārthānvayāj janaḥ || 136 ||
[Analyze grammar]

tatas tatprātibhajñānaṃ manvāno hariśarmaṇe |
tuṣṭo rājā dadau grāmān sahemacchatravāhanān || 137 ||
[Analyze grammar]

kṣaṇāc ca hariśarmā sa jajñe sāmantasaṃnibhaḥ |
itthaṃ daivena sādhyante sadarthāḥ śubhakarmaṇām || 138 ||
[Analyze grammar]

tat somadattaṃ sadṛśaṃ daivenaivābhisāritā |
nivāryāsadṛśaṃ rājaṃs tava tejasvatī sutā || 139 ||
[Analyze grammar]

iti mantrimukhāc chrutvā tasmai rājasutāya tām |
rājā vikramaseno 'tha dadau lakṣmīm ivātmajām || 140 ||
[Analyze grammar]

tataḥ śvaśurasainyena gatvā jitvā ripūṃś ca saḥ |
somadattaḥ svarājyasthas tasthau bhāryāsakhaḥ sukham || 141 ||
[Analyze grammar]

evaṃ vidher bhavati sarvam idaṃ viśeṣāt tvām īdṛśīṃ ghaṭayituṃ ka iha kṣameta |
vatseśvareṇa sadṛśena vinaiva daivaṃ kuryām ahaṃ sakhi kim atra kaliṅgasene || 142 ||
[Analyze grammar]

itthaṃ kathāṃ rahasi rājasutā niśamya somaprabhāvadanato 'tra kaliṅgasenā |
tatprārthinī śithilabandhubhayatrapā sā vatseśasaṃgamasamutkamanā babhūva || 143 ||
[Analyze grammar]

athāstam upayāsyati tribhuvanaikadīpe ravau prabhātasamayāgamāvadhi kathaṃcid āmantrya tām |
sakhīm abimatodyamasthitamatiṃ khamārgeṇa sā mayāsurasutā yayau nijagṛhāya somaprabhā || 144 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: