Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tataḥ somaprabhā prātas tadvinodopapādinīm |
nyastadārumayānekam āyasadyantraputrikām || 1 ||
[Analyze grammar]

karaṇḍināṃ samādāya sā nabhastalacāriṇī |
tasyāḥ kaliṅgasenāyā nikaṭaṃ punar āyayau || 2 ||
[Analyze grammar]

kaliṅgasenāpy ālokya tām ānandāśrunirbharā |
utthāya kaṇṭhe jagrāha pārśvāsīnām uvāca ca || 3 ||
[Analyze grammar]

tvadīyamukhapūrṇendudarśanena vinā sakhi |
tamomayī triyāmādya śatayām eva me gatā || 4 ||
[Analyze grammar]

tajjanmāntarasaṃbandhaḥ kīdṛśaḥ syāt tvayā mama |
yasyāyaṃ pariṇāmo 'dya tvaṃ devī vetsi ced vada || 5 ||
[Analyze grammar]

tac chrutvā rājaputrīṃ tām evaṃ somaprabhābravīt |
īdṛṅ me nāsti vijñānaṃ na hi jātiṃ smarāmy aham || 6 ||
[Analyze grammar]

na cātra munayo 'bhijñāḥ ke cit tu yadi jānate |
taiḥ kṛtaṃ tādṛśaṃ pūrvaṃ paratattvavidaś ca te || 7 ||
[Analyze grammar]

evam uktavatīṃ bhūyaḥ premaviśrambhapeśalam |
kaliṅgasenā papraccha vijane tāṃ sakautukā || 8 ||
[Analyze grammar]

brūhi me sakhi kasyeha devajāteḥ pitus tvayā |
janmanālaṃkṛto vaṃśo muktayeva suvṛttayā || 9 ||
[Analyze grammar]

jagatkarṇāmṛtaṃ kiṃ ca tava nāma sulakṣaṇe |
karaṇḍikā kimartheyam asyām asti ca vastu kim || 10 ||
[Analyze grammar]

evaṃ kaliṅgasenāyāḥ śrutvā sapraṇayaṃ vacaḥ |
somaprabhā sā sarvaṃ tat kramād vaktuṃ pracakrame || 11 ||
[Analyze grammar]

asti trijagati khyāto mayo nāma mahāsuraḥ |
āsuraṃ bhāvam utsṛjya śauriṃ sa śaraṇaṃ śritaḥ || 12 ||
[Analyze grammar]

tena dattābhayaś cakre sa ca vajrabhṛtaḥ sabhām |
daityāś ca devapakṣo 'yam iti taṃ prati cukrudhuḥ || 13 ||
[Analyze grammar]

tadbhayāt tena vindhyādrau māyāvivaramandiram |
agamyam asurendrāṇāṃ bahvāścaryamayaṃ kṛtam || 14 ||
[Analyze grammar]

tasyāvāṃ dve duhitarau mayasya brahmacāriṇī |
jyeṣṭhā svayaṃprabhā nāma kumārī tadgṛhasthitā || 15 ||
[Analyze grammar]

ahaṃ somaprabhā nāma kaniṣṭhā sā tv ahaṃ sakhi |
nalakūbarasaṃjñāya dattā dhanadasūnave || 16 ||
[Analyze grammar]

pitrā ca śikṣitāsmīha māyāyantrāṇy anekadhā |
tvatprītyā ceyam ānītā pūrṇā tava karaṇḍikā || 17 ||
[Analyze grammar]

ity uktvādarśayat tasyāḥ prodghāṭya bahukautukāḥ |
somaprabhā kāṣṭhamayīḥ svamāyāyantraputrikāḥ || 18 ||
[Analyze grammar]

kīlikāhatimātreṇa kācid gatvā vihāyasā |
tadājñayā puṣpamālām ādāya drutam āyayau || 19 ||
[Analyze grammar]

kācit tathaiva pānīyam ānināya yadṛcchayā |
kācinn anarta kācic ca kathālāpam athākarot || 20 ||
[Analyze grammar]

ity ādibhir mahāścaryaiḥ kaṃcit kālaṃ vinodya tām |
surakṣitāṃ sthāpayitvā tāṃ ca yantrakaraṇḍikām || 21 ||
[Analyze grammar]

kaliṅgasenām āmantrya sotkāṃ somaprabhā tataḥ |
yayau bhartṛparāyattā nabhasā nijamandiram || 22 ||
[Analyze grammar]

kaliṅgasenāpy āścaryadarśanadhvastayā kṣudhā |
prahṛṣṭā tad ahas tasthau sarvāhāraparāṅmukhī || 23 ||
[Analyze grammar]

tad dṛṣṭvā ca tatas tasyā jananī rogaśaṅkinī |
ānandākhyena bhiṣajā nirūpyāvikaloditā || 24 ||
[Analyze grammar]

kuto 'pi hetor harṣeṇa naṣṭāsyāḥ kṣun na rogataḥ |
utphullanetraṃ vakty etad asyā hasad ivānanam || 25 ||
[Analyze grammar]

ity uktā bhiṣajā harṣahetuṃ tajjananī ca sā |
papraccha tāṃ yathāvṛttaṃ sāpi tasyai tad abravīt || 26 ||
[Analyze grammar]

tataḥ ślāghyasakhī saṅgahṛṣṭāṃ matvābhinandya ca |
āhāraṃ kārayām āsa jananī tāṃ yathocitam || 27 ||
[Analyze grammar]

athānyedyur upāgatya viditārthā krameṇa sā |
kaliṅgasenāṃ tām eva rahaḥ somaprabhābhyadhāt || 28 ||
[Analyze grammar]

mayā tvatsakhyam āvedya tvatpārśvāgamane 'nvaham |
anujñā jñānino bhartur gṛhītā viditārthataḥ || 29 ||
[Analyze grammar]

tasmāt tvam apy anujñātā pitṛbhyāṃ bhava sāṃpratam |
yena svairaṃ mayā sākaṃ niḥśaṅkā vihariṣyasi || 30 ||
[Analyze grammar]

evam uktavatīṃ haste tāṃ gṛhītvaiva tatkṣaṇam |
kaliṅgasenā svapitur mātuś ca nikaṭaṃ yayau || 31 ||
[Analyze grammar]

tatra nāmānvayākhyānapūrvaṃ caitām adarśayat |
pitre kaliṅgadattāya rājñe somaprabhāṃ sakhīm || 32 ||
[Analyze grammar]

mātre ca tārādattāyai tathaivaitām adarśayat |
tau ca dṛṣṭvā yathākhyānam enām abhinanandatuḥ || 33 ||
[Analyze grammar]

ūcatuś cākṛtiprītau daṃpatī tāv ubhau tataḥ |
satkṛtya duhitṛsnehāt tāṃ mahāsurasundarīm || 34 ||
[Analyze grammar]

vatse kaliṅgaseneyaṃ haste tava samarpitā |
tad idānīṃ yathakāmam ubhe viharatāṃ yuvām || 35 ||
[Analyze grammar]

etat tayor vaco dve cāpy abhinandya nirīyatuḥ |
samaṃ kaliṅgasenā ca sā ca somaprabhā tataḥ || 36 ||
[Analyze grammar]

jagmatuś ca vihārāya vihāraṃ rājanirmitam |
āninyatuś ca tāṃ tatra māyāyantrakaraṇḍikām || 37 ||
[Analyze grammar]

tato yantramayaṃ yakṣaṃ gṛhītvā prāhiṇot tadā |
somaprabhā svaprayogād buddhārcānayanāya sā || 38 ||
[Analyze grammar]

sa yakṣo nabhasā gatvā dūram adhvānam āyayau |
ādāya muktāsadratnahemāmburuhasaṃcayam || 39 ||
[Analyze grammar]

tenābhipūjya sugatān bhasayām āsa tatra sā |
somaprabhā sanilayān sarvāścaryapradāyinā || 40 ||
[Analyze grammar]

tad buddhvāgatya dṛṣṭvā ca vismito mahiṣīsakhaḥ |
rājā kaliṅgadattas tām apṛcchad yantraceṣṭitam || 41 ||
[Analyze grammar]

tataḥ somaprabhāvādīd rājann etāny anekadhā |
māyāyantrādiśilpāni pitrā sṛṣṭāni me purā || 42 ||
[Analyze grammar]

yathā cedaṃ jagadyantraṃ pañcabhūtātmakaṃ tathā |
yantrāṇy etāni sarvāṇi śṛṇu tāni pṛthak pṛthak || 43 ||
[Analyze grammar]

pṛthvīpradhānaṃ yantraṃ yad dvārādi pidadhāti tat |
pihitaṃ tena śaknoti na codghāṭayituṃ paraḥ || 44 ||
[Analyze grammar]

ākāras toyayantrotthaḥ sajīva iva dṛśyate |
tejomayaṃ tu yad yantraṃ taj jvalāḥ parimuñcati || 45 ||
[Analyze grammar]

vātayantraṃ ca kurute ceṣṭā gatyāgamādikāḥ |
vyaktīkaroti cālāpaṃ yantram ākāśasaṃbhavam || 46 ||
[Analyze grammar]

mayā caitāny avāptāni tātāt kiṃ tvam ṛtasya yat |
rakṣakaṃ cakrayantraṃ tat tāto jānāti nāparaḥ || 47 ||
[Analyze grammar]

iti tasyā vadantyās tadvacaḥ śraddadhatām iva |
madhyāhne pūryamāṇānāṃ śaṅkhānām udabhūd dhvaniḥ || 48 ||
[Analyze grammar]

tataḥ svocitam āhāraṃ dātuṃ vijñāpya taṃ nṛpam |
prāpy anujñāṃ vimāne tāṃ sānugāṃ yantranirmite || 49 ||
[Analyze grammar]

kaliṅgasenām ādāya pratasthe gaganena sā |
somaprabhā pitṛgṛhaṃ jyeṣṭhāyāḥ svasur antikam || 50 ||
[Analyze grammar]

kṣaṇāc ca prāpya vindhyādrivarti tatpitṛmandiram |
tasyāḥ svayaṃprabhāyāś ca pārśvaṃ tām anayat svasuḥ || 51 ||
[Analyze grammar]

tatrāpaśyaj jaṭājūṭamālinīṃ tāṃ svayaṃprabhām |
kaliṅgasenā lambākṣamālāṃ sā brahmacāriṇīm || 52 ||
[Analyze grammar]

susitāmbarasaṃvītāṃ hasantīm iva pārvatīm |
kāmabhogamahābhogagṛhītogratapaḥkriyām || 53 ||
[Analyze grammar]

sāpi somaprabhākhyātāṃ praṇatāṃ tāṃ nṛpātmajām |
svayaṃprabhā kṛtātithyā saṃvibheje phalāśanaiḥ || 54 ||
[Analyze grammar]

sakhi bhuktaiḥ phalair etair jarā te na bhaviṣyati |
vināśinyasya rūpasya padmasyeva himāhatiḥ || 55 ||
[Analyze grammar]

etadartham iha snehād ānītā bhavatī mayā |
iti somaprabhā caitāṃ rājaputrīm abhāṣata || 56 ||
[Analyze grammar]

tataḥ kaliṅgasenātra tāny abhuṅkta phalāni sā |
sadyo 'mṛtarasāsārasiktāṅgīva babhūva ca || 57 ||
[Analyze grammar]

dadarśa ca purodyānaṃ bhramantī tatra kautukāt |
sasuvarṇābjavāpīkaṃ sudhāsvāduphaladrumam || 58 ||
[Analyze grammar]

haimacitrakhagākīrṇaṃ san maṇistambhavibhramam |
bhittibuddhikaraṃ śūnye bhittau śūnyapratītidam || 59 ||
[Analyze grammar]

jale sthaladhiyaṃ kurvat sthale ca jalabuddhikṛt |
lokāntaram ivāpūrvaṃ mayamāyāvinirmitam || 60 ||
[Analyze grammar]

praviṣṭapūrvaṃ plavagaiḥ purā sītāgaveṣibhiḥ |
svayaṃprabhāprasādena cirāt saṃprāptanirgamaiḥ || 61 ||
[Analyze grammar]

tatas tadadbhutapuraprakāmālokavismitām |
ajarābhājanībhūtāṃ tām āpṛcchya svayaṃprabhām || 62 ||
[Analyze grammar]

kaliṅgasenām āropya yantre bhūyo vihāyasā |
somaprabhā takṣaśilām ānināya svamandiram || 63 ||
[Analyze grammar]

tatra sā tad yathāvastu pitroḥ sarvam avarṇayat |
kaliṅgasenā tau cāpi paraṃ saṃtoṣam īyatuḥ || 64 ||
[Analyze grammar]

itthaṃ tayor dvayoḥ sakhyor gacchatsu divaseṣv atha |
ūce kaliṅgasenāṃ tām evaṃ somaprabhaikadā || 65 ||
[Analyze grammar]

yāvan na pariṇīta tvaṃ tāvat sakhyaṃ mama tvayā |
tvadbhartṛbhavane paścān mama syād āgamaḥ kutaḥ || 66 ||
[Analyze grammar]

na dṛśyo hi sakhībhartā nāṅgīkāryaḥ kathaṃcana |
avervṛkīva snuṣāyāḥ śvaśrūr māṃsāni khādati || 67 ||
[Analyze grammar]

pure pāṭaliputrākhye dhuryo dhanavatāṃ vaṇik |
nāmnā yathārthena purā dhanapālita ity abhūt || 68 ||
[Analyze grammar]

kīrtisenābhidhānā ca tasyājāyata kanyakā |
rūpeṇānanyasadṛśī prāṇebhyo 'py adhikapriyā || 69 ||
[Analyze grammar]

sā ca tena samānāya magadheṣu maharddhaye |
devasenābhidhānāya dattābhūd vaṇije sutā || 70 ||
[Analyze grammar]

tasya cātisuvṛttasya devasenasya durjanī |
vipannajanakasyāsīj jananī svāminī gṛhe || 71 ||
[Analyze grammar]

sā snuṣāṃ kīrtisenāṃ tāṃ paśyantī patisaṃmatām |
krudhā jvalantī putrasya parokṣam akadarthayat || 72 ||
[Analyze grammar]

kīrtisenā ca sā patyur vaktuṃ naiva śaśāka tat |
kaṣṭā hi kuṭilaśvaśrūparatantravadhūsthitiḥ || 73 ||
[Analyze grammar]

ekadā sa patis tasyā devaseno vaṇijyayā |
gantuṃ pravavṛte bandhuprerito valabhīṃ purīm || 74 ||
[Analyze grammar]

tataḥ sā kīrtisenā taṃ patim evam abhāṣata |
iyac ciraṃ mayā naitad āryaputra tavoditam || 75 ||
[Analyze grammar]

kadarthayati mām eṣā tavāmbā tvayy api sthite |
tvayi tu proṣite kiṃ me kuryād iti na vedmy aham || 76 ||
[Analyze grammar]

tac chrutvā sa samudbhrāntas tatsnehāt sabhayaḥ śanaiḥ |
devasenas tadā gatvā mātaraṃ praṇato 'bravīt || 77 ||
[Analyze grammar]

kīrtisenādhunā haste tavāmba prasthitasya me |
nāsyā niḥsnehatā kāryā kulīnatanayā hy asau || 78 ||
[Analyze grammar]

tac chrutvā kīrtisenāṃ tām āhūyodvartitekṣaṇā |
taṃ devasenaṃ mātā sā tatkālaṃ samabhāṣata || 79 ||
[Analyze grammar]

kṛtaṃ mayā kiṃ pṛcchaitām evaṃ tvāṃ prerayatyasu |
gṛhabhedakarī putra mama tu dvau yuvāṃ samau || 80 ||
[Analyze grammar]

śrutvaitac chāntacitto 'bhūt tatkṛte sa vaṇigvaraḥ |
vyājasapraṇayair vākyair jananyā yo na vañcyate || 81 ||
[Analyze grammar]

kīrtisenā tu sā tūṣṇīm āsīd udvegasasmitā |
devasenas tu so 'nyedyuḥ pratasthe valabhīṃ vaṇik || 82 ||
[Analyze grammar]

tatas tadvirahakleśajuṣas tasyāḥ krameṇa sā |
tanmātā kīrtisenāyā dāsīḥ pārśvān nyavārayat || 83 ||
[Analyze grammar]

kṛtvā ca gṛhacāriṇyā svaceṭyā saha saṃvidam |
ānāyyābhyantaraṃ guptaṃ tāṃ vivastraṃ cakāra sā || 84 ||
[Analyze grammar]

pāpe harasi me putram ity uktvā sakacagraham |
pādair dantair nakhaiś caitāṃ ceṭyā samam apāṭayat || 85 ||
[Analyze grammar]

cikṣepa caināṃ bhūgehe sapidhāne dṛḍhārgale |
tatratye 'bhyuddhṛtāśeṣapūrvajātārthasaṃcaye || 86 ||
[Analyze grammar]

nyadhāc ca tasyās tatrāntaḥ pratyahaṃ sā dinātyaye |
pāpā tādṛgavasthāyā bhaktasyārdhaśarāvakam || 87 ||
[Analyze grammar]

acintayac ca dūrasthe patyāv evaṃ mṛtā svayam |
imāṃ vyutthāpya yāteti vakṣyāmi divasair iti || 88 ||
[Analyze grammar]

itthaṃ bhūmigṛhe kṣiptā śvaśrvā pāpakṛtā tayā |
sukhārhā rudatī tatra kīrtisenā vyacintayat || 89 ||
[Analyze grammar]

āḍhyaḥ patiḥ kule janma saubhāgyaṃ sādhuvṛttatā |
tad apy aho mama śvaśrūprasādād īdṛśī vipat || 90 ||
[Analyze grammar]

etadarthaṃ ca nindanti kanyānāṃ janma bāndhavāḥ |
śvaśrūn anandṛsaṃtrāsam asaubhāgyādidūṣitam || 91 ||
[Analyze grammar]

iti śocanty akasmāt sā kīrtisenā khanitrakam |
lebhe 'smād bhūgṛhād dhātrā manaḥ śalyam ivoddhṛtam || 92 ||
[Analyze grammar]

ayomayena tenātra suruṅgāṃ nicakhāna sā |
tāvad yāvat tayottasthe daivāt svād vāsaveśmanaḥ || 93 ||
[Analyze grammar]

dadarśa ca pradīpena prāktanenātha tadgṛham |
akṣīṇena kṛtālokā dharmeṇaiva nijena sā || 94 ||
[Analyze grammar]

ādāyātaś ca vastrāṇi svaṃ varṇaṃ ca niśākṣaye |
nirgatyaiva tato guptaṃ jagāma nagarād bahiḥ || 95 ||
[Analyze grammar]

evaṃvidhāyā gantuṃ me na yuktaṃ pitṛveśmani |
kiṃ vakṣye tatra lokaś ca pratyeṣyati kathaṃ mama || 96 ||
[Analyze grammar]

ataḥ svayuktyā gantavyaṃ patyur evāntikaṃ mayā |
ihāmutra ca sādhvīnāṃ patir ekā gatir yataḥ || 97 ||
[Analyze grammar]

ity ālocya cakārātra taḍāgāmbukṛtāplavā |
rājaputrasya veṣaṃ sā kīrtisenā subṛṃhitam || 98 ||
[Analyze grammar]

tato gatvāpaṇe dattvā kiṃcin mūlyena kāñcanam |
kasyāpi vaṇijo gehe dine tasminn uvāsa sā || 99 ||
[Analyze grammar]

anyedyus tatra cakre ca valabhīṃ gantum icchatā |
samudrasenanāmnā sā vaṇijā saha saṃstavam || 100 ||
[Analyze grammar]

tena sākaṃ sabhṛtyena prāptuṃ prākprasthitaṃ patim |
sadrājaputraveṣā sā pratasthe valabhīṃ prati || 101 ||
[Analyze grammar]

jagāda taṃ ca vaṇijaṃ gotrajair asmi bādhitaḥ |
tat tvayā saha gacchāmi valabhīṃ svajanāntikam || 102 ||
[Analyze grammar]

tac chrutvā sa vaṇikputro mārge paryacarac ca tām |
rājaputro dhruvaṃ bhavyaḥ ko 'py asāv iti gauravāt || 103 ||
[Analyze grammar]

yayau ca sa vaṇiksārthaḥ puraskṛtyāṭavīpatham |
bahuśulkabhayatyaktamārgāntarajanāśritam || 104 ||
[Analyze grammar]

dinaiḥ prāpyāṭavīdvāraṃ sāyaṃ sārthe kṛtasthitau |
cakre kṛtāntadūtīva śabdaṃ bhayakaraṃ śivā || 105 ||
[Analyze grammar]

tadabhijñe vaṇigloke cauradyāpātaśaṅkini |
haste gṛhītaśastreṣu sarvato ripur akṣiṣu || 106 ||
[Analyze grammar]

dhvānte dhāvati dasyūnām agrayāyibalopame |
kīrtisenā tad ālokya puṃveṣā sā vyacintayat || 107 ||
[Analyze grammar]

aho duṣkṛtināṃ karma saṃtānenaiva vardhate |
paśya śvaśrūkṛtā vyāpad ihāpi phalitā mama || 108 ||
[Analyze grammar]

prathamaṃ mṛtyunevāhaṃ śvaśrūkopena bhakṣitā |
praviṣṭā bhūgṛhaṃ paścād garbhavāsam ivāparam || 109 ||
[Analyze grammar]

daivāt tato 'pi niṣkrāntā jāteva punar apy aham |
ihādyāgatya saṃprāptā bhūyo jīvitasaṃśayam || 110 ||
[Analyze grammar]

caurair yadi hatāsmīha tacchvaśrūr mama vairiṇī |
anyāsaktā gatā kvāpīty abhidhāsyati te patim || 111 ||
[Analyze grammar]

strīti jñātāsmi kenāpi hṛtavastrāntarā yadi |
tato mṛtyur mama śreyān na punaḥ śīlaviplavaḥ || 112 ||
[Analyze grammar]

tena cātmaiva me rakṣyo nāpekṣyo 'yaṃ suhṛdvaṇik |
satīdharmo hi sustrīṇāṃ cintyo na suhṛdādayaḥ || 113 ||
[Analyze grammar]

iti niścitya sā prāpa cinvatī tarumadhyagam |
gartaṃ gṛhākṛtiṃ dattaṃ kṛpayevāntaraṃ bhuvā || 114 ||
[Analyze grammar]

tatra praviśya cācchādya tṛṇaparṇādibhis tanum |
tasthau saṃdhāryamāṇā sā patisaṃgamavāñchayā || 115 ||
[Analyze grammar]

tato niśīthe sahasā nipatyaivodyatāyudhā |
caurasenā sumahatī sārthaṃ vaiṣṭayati sma tam || 116 ||
[Analyze grammar]

ninadad dasyukālābhraṃ śastrajvālāciraprabham |
tataḥ sarudhirāsāraṃ tatrābhūd yuddhadurdinam || 117 ||
[Analyze grammar]

hatvā samudrasenaṃ ca sānugaṃ taṃ vaṇikpatim |
balino 'tha yayuś caurā gṛhītadhanasaṃcayāḥ || 118 ||
[Analyze grammar]

tadā ca kīrtisenā sā śrutakolāhalā balāt |
yan na muktāsubhis tatra kāraṇaṃ kevalo vidhiḥ || 119 ||
[Analyze grammar]

tato niśāyāṃ yātāyām udite tigmatejasi |
nirjagāma ca sā tasmād gartād viṭapamadhyataḥ || 120 ||
[Analyze grammar]

kāmaṃ bhartrekabhaktānām aviskhalitatejasām |
devatā eva sādhvīnāṃ trāṇam āpadi kurvate || 121 ||
[Analyze grammar]

yat tatra nirjane 'raṇye siṃho dṛṣṭvāpi tāṃ jahau |
na paraṃ yāvad abhyetya kutaścit ko'pi tāpasaḥ || 122 ||
[Analyze grammar]

pṛṣṭodantāṃ samāśvāsya jalapānaṃ kamaṇḍaloḥ |
dattvopadiśya panthānaṃ tasyāḥ kvāpi tirodhadhe || 123 ||
[Analyze grammar]

tatas tṛptāmṛteneva kṣutpipāsāvinākṛtā |
tāpasoktena mārgeṇa pratasthe sā pativrata || 124 ||
[Analyze grammar]

athāstaśikharārūḍhaṃ prasāritakaraṃ ravim |
rātrim ekāṃ kṣamasveti vadantam iva vīkṣya sā || 125 ||
[Analyze grammar]

mahato 'raṇyavṛkṣasya gṛhābhaṃ mūlakoṭaram |
viveśa pidadhe cāsya dvāram anyena dāruṇā || 126 ||
[Analyze grammar]

pradoṣe ca dadarśātra dvāracchindrāntareṇa sā |
rākṣasīm āgatāṃ ghorāṃ bālakair anvitāṃ sutaiḥ || 127 ||
[Analyze grammar]

tīrṇāny avipad adyāham anayā bhakṣiteti sā |
trastā yāvat tarau tāvad ārūḍhā tatra rākṣasī || 128 ||
[Analyze grammar]

anvārūḍhāś ca tatputrās tatra tāṃ kila rākṣasīm |
abruvann amba naḥ kiṃcid bhakṣyaṃ dehīti tatkṣaṇam || 129 ||
[Analyze grammar]

tataḥ sā rākṣasī bālāṃs tān uvācādya putrakāḥ |
mahāśmaśānaṃ gatvāpi bhakṣyaṃ nāsāditaṃ mayā || 130 ||
[Analyze grammar]

yācito ḍākinīsaṃgho 'py atra bhāgam adān na me |
tatkhedād atha vijñapya yācito bhairavo mayā || 131 ||
[Analyze grammar]

sa ca nāmānvayau pṛṣṭvā devo mām evam ādiśat |
bhayaṃkari kulīnāsi kharadūṣaṇavaṃśajā || 132 ||
[Analyze grammar]

tad ito nātidūrasthaṃ masudattapuraṃ vraja |
tatrāste vasudattākhyo rājā dharmaparo mahān || 133 ||
[Analyze grammar]

yaḥ kṛtsnām aṭavīm etāṃ paryantastho 'bhirakṣati |
svayaṃ gṛhṇāti śulkaṃ ca nigṛhṇāti ca taskarān || 134 ||
[Analyze grammar]

tasyāṭavyāṃ ca mṛgayāśramasuptasya bhūpateḥ |
ajñātaiva praviṣṭāntaḥ karṇe śatapadī laghu || 135 ||
[Analyze grammar]

sā ca kālena bahuśaḥ prasutāsya śirontare |
tena rogeṇa rājāsau snāyuśeṣo 'dya vartate || 136 ||
[Analyze grammar]

vaidyāś cāsya na taṃ vyādhiṃ vidanty anyo 'pi ko'pi cet |
na jñāsyati tataś caiṣa dinair alpair vipatsyate || 137 ||
[Analyze grammar]

tasya māṃsāni bhuñjīthā vipannasya svamāyayā |
bhakṣitais tarhi ṣaṇmāsān paritṛptā bhaviṣyasi || 138 ||
[Analyze grammar]

itthaṃ me bhairaveṇāpi saṃvibhāgaḥ sasaṃśayaḥ |
kālavāṃś cādya vihitas tatputrāḥ kiṃ karomy aham || 139 ||
[Analyze grammar]

evaṃ tayoktā rākṣasyā putrās te tām athābruvan |
jñātāpanīte roge 'smin kiṃ sa rājāmba jīvati || 140 ||
[Analyze grammar]

kathaṃ ca tādṛśo rogo vada tasyāpanīyate |
evam uktavatas tān sā tanayān rākṣasī jagau || 141 ||
[Analyze grammar]

jñātāpanīte roge 'smiñ jīvaty eva sa bhūpatiḥ |
śrūyatāṃ ca yathā so 'sya mahārogo 'panīyate || 142 ||
[Analyze grammar]

śiraḥ pūrvaṃ ghṛtābhyaktaṃ tasya nyastoṣṇasarpiṣā |
kṛtvā madhyāhnakaṭhine sthāpitasyātape ciram || 143 ||
[Analyze grammar]

niveśya karṇakuhare suṣirāṃ vaṃśanāḍikām |
śītāmbughaṭapṛṣṭhasthaśarāvacchidrasaṅginīm || 144 ||
[Analyze grammar]

tena svedātapaklāntā nirgatyāsya śirontarāt |
karṇarandhreṇa tenaiva vaṃśanāḍīṃ praviśya tām || 145 ||
[Analyze grammar]

ghaṭe śītābhilāṣiṇyaḥ śatapadyaḥ patanti tāḥ |
evaṃ sa nṛpatis tasmān mahārogād vimucyate || 146 ||
[Analyze grammar]

ity uktvā rākṣasīṃ putrān vṛkṣasthān virarāma sā |
kīrtisenā ca tat sarvam aśṛṇot koṭarasthitā || 147 ||
[Analyze grammar]

śrutvā ca cintayām āsa nistariṣyāmi ced itaḥ |
tad gatvaivaitayā yuktyā jīvayiṣyāmi taṃ nṛpam || 148 ||
[Analyze grammar]

etām aivāṭavīṃ so 'lpaśulkaḥ prāntasthito 'vati |
tatsaukaryāc ca vaṇijaḥ sarve yānty amunā pathā || 149 ||
[Analyze grammar]

etat samudraseno 'pi svargāmī so 'bravīd vaṇik |
tad etenaiva mārgeṇa sa me bhartāgamiṣyati || 150 ||
[Analyze grammar]

ato gatvāṭavīprānte vasudattapure nṛpam |
rogād uttārya tatrasthā pratīkṣe bhartur āgamam || 151 ||
[Analyze grammar]

eyaṃ vicintayantī sā kṛcchrāt tām anayan niśām |
prātar naṣṭeṣu rakṣaḥsu niragāt koṭarāt tataḥ || 152 ||
[Analyze grammar]

kramāt tato 'ṭavīmadhye yāntī puruṣaveṣabhṛt |
prāpte 'parāhṇe gopālam ekaṃ sādhuṃ dadarśa sā || 153 ||
[Analyze grammar]

tatsaukumāryadūrādhvadarśanārdrīkṛtaṃ ca tam |
papracchopetya sā ko 'yaṃ pradeśaḥ kathyatām iti || 154 ||
[Analyze grammar]

so 'pi gopālako 'vādīd vasudattasya bhūpateḥ |
vasudattapuraṃ nāma puram etatpuraḥ sthitam || 155 ||
[Analyze grammar]

rājāpi sa mahātmātra mumūrṣur vyādhitaḥ sthitaḥ |
tac chrutvā kīrtisenā taṃ gopālakam abhāṣata || 156 ||
[Analyze grammar]

yadi māṃ nayate kaścid rājñas tasyāntikaṃ tataḥ |
ahaṃ taṃ tasya jānāmi nivārayitum āmayam || 157 ||
[Analyze grammar]

tac chrutvaivāvadad gopaḥ pure 'traiva vrajāmy aham |
tad āyāhi mayā sākaṃ yāvad yatnaṃ karomi te || 158 ||
[Analyze grammar]

tathety uktavatīṃ tāṃ ca kīrtisenāṃ tadaiva saḥ |
vasudattapuraṃ gopaḥ puṃveṣāṃ nayati sma tām || 159 ||
[Analyze grammar]

tac ca tatra tathā vastu nivedyātārya tatkṣaṇāt |
pratīhārāya kalyāṇalakṣaṇāṃ tāṃ samarpayat || 160 ||
[Analyze grammar]

pratīhāro 'pi rājānaṃ vijñapyaiva tadājñayā |
praveśayām āsa sa tāṃ tasyāntikam aninditām || 161 ||
[Analyze grammar]

rājā ca so 'tra rogārtas tāṃ dṛṣṭvaivādbhutākṛtim |
āśvasto vasudatto 'bhūd vetty ātmaiva hitāhitam || 162 ||
[Analyze grammar]

uvāca caitāṃ puṃveṣāṃ yadīmām apaneṣyasi |
rujam etat pradāsyāmi rājyārdhaṃ te sulakṣaṇa || 163 ||
[Analyze grammar]

jāne jahāra pṛṣṭhān me svapne strī kṛṣṇakambalam |
tan niścitam imaṃ rogaṃ hariṣyati bhavān mama || 164 ||
[Analyze grammar]

tac chrutvā kīrtisenā taṃ jagādādya dinaṃ gatam |
deva śvaste 'paneṣyāmi rogaṃ mā smādhṛtiṃ kathāḥ || 165 ||
[Analyze grammar]

ity uktvā mūrdhni rājño 'sya gavyaṃ ghṛtam adāpayat |
tena tasyāyayau nidrā yayau sā cātivedanā || 166 ||
[Analyze grammar]

bhiṣagrūpeṇa devo 'yaṃ puṇyair naḥ ko 'py upāgataḥ |
iti tatra ca tāṃ sarve kīrtisenāṃ tato 'stuvan || 167 ||
[Analyze grammar]

mahādevī ca tais tais tām upacārair upācarat |
naktaṃ veśma pṛthak cāsyāḥ sadāsīkam akalpayat || 168 ||
[Analyze grammar]

athāparedyur madhyāhne mantriṣv antaḥpureṣu ca |
paśyatsu tasya bhūpasya kīrtisenā cakarṣa sā || 169 ||
[Analyze grammar]

śirasaḥ karṇamārgeṇa sārdhaṃ śatapadīśatam |
rākṣasyuditayā pūrvaṃ yuktyātyadbhutayā tayā || 170 ||
[Analyze grammar]

sthāpayitvā ca ghaṭake sā tāḥ śatapadīs tataḥ |
ghṛtakṣīrādisekena taṃ nṛpaṃ samatarpayat || 171 ||
[Analyze grammar]

kramāt tasmin samāśvaste rogamukte mahīpatau |
ghaṭe tān prāṇino dṛṣṭvā ko na tatra visismiye || 172 ||
[Analyze grammar]

rājā ca sa vilokyaitān kukīṭān mūrdhanirgatān |
tatrāsa dadhyau mumude mene janma nijaṃ punaḥ || 173 ||
[Analyze grammar]

kṛtotsavaś ca sa snātaḥ kīrtisenām apūjayat |
tām anādṛtarājyārdhāṃ grāmahastyaśvakāñcanaiḥ || 174 ||
[Analyze grammar]

devī ca mantriṇaś caitāṃ hemnā vastrair apūrayan |
prabhuprāṇaprado 'smākaṃ pūjyo bhiṣag asāv iti || 175 ||
[Analyze grammar]

sā ca tasyaiva rājñas tān haste 'rthān saṃprati nyadhāt |
kaṃcit kālaṃ vratastho 'ham ity uktvā bhartrapekṣiṇī || 176 ||
[Analyze grammar]

tataḥ saṃmānyamānātra sarvaiḥ kāny apy ahāni sā |
yāvat puruṣaveṣeṇa kīrtisenāvatiṣṭhate || 177 ||
[Analyze grammar]

tavāc chuśrāva lokāt taṃ valabhītaḥ samāgatam |
sārthavāhaṃ pathā tena devasenaṃ nijaṃ patim || 178 ||
[Analyze grammar]

puri tatrātha taṃ sārthaṃ prāptaṃ buddhvaiva sābhyagāt |
bhartāraṃ tam apaśyac ca mayūrīva navāmbudam || 179 ||
[Analyze grammar]

citteneva cirautsukyasaṃtāpapravilāyinā |
dattārghānandabāṣpeṇa pādayos tasya cāpatat || 180 ||
[Analyze grammar]

so 'pi pratyabhyajānāc ca veṣacchannāṃ nirūpya tām |
bhartā bhāsvatkarālakṣmyāṃ divā mūrtim ivaindavīm || 181 ||
[Analyze grammar]

tasya tadvadanenduṃ ca candrakāntasya paśyataḥ |
devasenasya hṛdayaṃ citraṃ na galati sma yat || 182 ||
[Analyze grammar]

athāsyāṃ kīrtisenāyām evaṃ prakaṭitātmani |
kim etad iti sāścaryaṃ sthite tasmiṃś ca tatpatau || 183 ||
[Analyze grammar]

vismite ca vaṇiggrāme tad buddhvaiva savismayaḥ |
sa rājā vasudatto 'tra svayam eva kilāyayau || 184 ||
[Analyze grammar]

tena pṛṣṭā ca sā kīrtisenā patyuḥ puro 'khilam |
śvaśrūduścaritotpannaṃ svavṛttāntam avarṇayat || 185 ||
[Analyze grammar]

devasenaś ca tac chrutvā tadbhartā sa svamātari |
parāṅmukho 'bhavat kopakṣamāvismayaharṣavān || 186 ||
[Analyze grammar]

bhartṛbhaktir athārūḍhāḥ śīlasaṃnāharakṣitāḥ |
dharmasārathayaḥ sādhvyo jayanti matihetayaḥ || 187 ||
[Analyze grammar]

iti tatra sthito 'vādīd ākarṇyaiva tad adbhutam |
caritaṃ kīrtisenāyāḥ sānandaḥ sakalo janaḥ || 188 ||
[Analyze grammar]

rājāpy uvāca patyartham āśritakleśayānayā |
sītādevy api rāmasya parikleśavahā jitā || 189 ||
[Analyze grammar]

tad eṣā dharmabhaginī mama prāṇapradāyinī |
ity uktavantaṃ taṃ bhūpaṃ kīrtisenātha sābravīt || 190 ||
[Analyze grammar]

deva tvatprītidāyo yas tava haste mama sthitaḥ |
grāmahastyaśvaratnādiḥ sa me bhartre samarpyatām || 191 ||
[Analyze grammar]

evam uktas tayā rājā dattvā grāmādi tasya tat |
tadbhartur devasenasya prītaḥ paṭṭaṃ babandha saḥ || 192 ||
[Analyze grammar]

atha narapatidattais tair vaṇijyārjitaiś ca prasabhabharitakoṣo devaseno dhanoghaiḥ |
parihṛtajananīkaḥ saṃstuvan kīrtisenāṃ kṛtavasatir amuṣminn eva tasthau pure saḥ || 193 ||
[Analyze grammar]

sukham apagatapāpaśvaśrukaṃ kīrtisenāpy asamacaritalabdhakhyātir āsādya tatra |
nyavasad akhilabhogaiśvaryabhāgāntikasthā sukṛtaphalasamṛddhir dehabaddhveva bhartuḥ || 194 ||
[Analyze grammar]

evaṃ viṣahya vidhurasya vidher niyogam āpatsu rakṣitacaritradhanā hi sādhvyaḥ |
guptāḥ svasattvavibhavena mahattamena kalyāṇam ādadhati patyur athātmanaś ca || 195 ||
[Analyze grammar]

itthaṃ ca pārthivakumāri bhavanti doṣāḥ śvaśrūn anāndṛvihitā bahavo vadhūnām |
tadbhartṛveśma tava tādṛśam arthaye 'haṃ śvaśrūr na yatra na ca yatra śaṭhā nanāndā || 196 ||
[Analyze grammar]

itīdam ānandikathādbhutaṃ sā mukhān niśamyāsurarājaputryāḥ |
somaprabhāyā manujendraputrī kaliṅgasenā parituṣyati sma || 197 ||
[Analyze grammar]

tato vicitrārthakathāvasānaṃ dṛṣṭveva gantuṃ m ihire pravṛtte |
sotkāṃ samāliṅgya kaliṅgasenāṃ somaprabhā svaṃ bhavanaṃ jagāma || 198 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: