Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

tataḥ kaliṅgadattasya rājño garbhabharālasā |
rājñī takṣaśilāyāṃ sā tārādattā śanair abhūt || 1 ||
[Analyze grammar]

udeṣyac candralekhāṃ ca prācīm anucakāra sā |
āsannaprasavā pāṇḍumukhī taralatārakā || 2 ||
[Analyze grammar]

jajñe ca tasyā nacirād ananyasadṛśī sutā |
vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā || 3 ||
[Analyze grammar]

īdṛk putro na kiṃ jāta itīva snehaśālinaḥ |
rakṣāpradīpās tatkrāntijitā vicchāyatāṃ yayuḥ || 4 ||
[Analyze grammar]

pitā kaliṅgadattaś ca jātāṃ tāṃ tādṛśīm api |
dṛṣṭvā tadrūpaputrāśāvaiphalyavimanā abhūt || 5 ||
[Analyze grammar]

divyāṃ tām api saṃbhāvya sa putrecchur adūyata |
śokakandaḥ ka kanyā hi kānandaḥ kāyavān sutaḥ || 6 ||
[Analyze grammar]

tataś cetovinodāya khinno nirgatya mandirāt |
yayau nānājinākāraṃ vihāraṃ sa mahīpatiḥ || 7 ||
[Analyze grammar]

tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā |
janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ || 8 ||
[Analyze grammar]

arthapradānam evāhuḥ saṃsāre sumahattapaḥ |
arthadaḥ prāṇadaḥ proktaḥ prāṇā hy artheṣu kīlitāḥ || 9 ||
[Analyze grammar]

buddhena ca parasyārthe karuṇākulacetasā |
ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā || 10 ||
[Analyze grammar]

tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ |
saṃprāptadivyavijñāno buddho buddhatvam āgataḥ || 11 ||
[Analyze grammar]

ā śarīram ataḥ sarveṣv iṣṭeṣv āśānivartanāt |
prājñaḥ sattvahitaṃ kuryāt samyaksaṃbodhalabdhaye || 12 ||
[Analyze grammar]

tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ |
ajāyantātisubhagaḥ kramāt sapta kumārikāḥ || 13 ||
[Analyze grammar]

bālā eva ca tās tyaktvā vairāgyeṇa pitur gṛham |
śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduś ca paricchadam || 14 ||
[Analyze grammar]

asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam |
tatrāpy abhīṣṭasaṃyogasukhādi svapnavibhramaḥ || 15 ||
[Analyze grammar]

ekaṃ parihitaṃ tv atra saṃsāre sāram ucyate |
tadenenāpi dehena kurmaḥ sattvahitaṃ vayam || 16 ||
[Analyze grammar]

kṣipāmo jīvadevaitaccharīraṃ pitṛkānane |
kravyād gaṇopayogāya kāntenāpi hy anena kim || 17 ||
[Analyze grammar]

tathā ca rājaputro 'tra viraktaḥ ko 'py abhūt purā |
sa yuvāpi sukānto 'pi parivrajyām aśiśriyat || 18 ||
[Analyze grammar]

sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham |
dṛṣṭas taruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ || 19 ||
[Analyze grammar]

sā tallocanalāvaṇyahṛtacittā tam abravīt |
katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam || 20 ||
[Analyze grammar]

sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate |
pratyuktaḥ sa tayā bhikṣuś cakṣur ekam apāṭayat || 21 ||
[Analyze grammar]

ūce ca haste kṛtvā tanmātaḥ paśyed amīdṛśam |
jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate || 22 ||
[Analyze grammar]

īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ |
ity uktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ || 23 ||
[Analyze grammar]

uvāca ca hahā pāpaṃ mayā kṛtam abhavyayā |
yad ahaṃ hetutāṃ prāptā locanotpāṭane tava || 24 ||
[Analyze grammar]

tac chrutvā bhikṣur avadan mā bhūd amba tava vyathā |
mama tvayā hy upakṛtaṃ yataḥ śṛṇu nidarśanam || 25 ||
[Analyze grammar]

āsīt ko'pi purā kānte kutrāpy upavane yatiḥ |
anujāhnavi vairāgyaniḥśeṣanikaṣecchayā || 26 ||
[Analyze grammar]

tapasyataś ca ko 'py asya rājā tatraiva daivataḥ |
vihartum āgataḥ sākam avarodhavadhūjanaiḥ || 27 ||
[Analyze grammar]

vihṛtya pānasuptasya pārśvād utthāya tasya ca |
nṛpasya cāpalād rājñyas tadudyāne kilābhraman || 28 ||
[Analyze grammar]

dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim |
atiṣṭhan parivāryainaṃ kim etad iti kautukāt || 29 ||
[Analyze grammar]

cirasthitāsu tāsv atra prabuddhaḥ so 'tha bhūpatiḥ |
apaśyan dayitāḥ pārśve tata babhrāma sarvataḥ || 30 ||
[Analyze grammar]

dadarśa cātra rājñīs tāḥ parivārya muniṃ sthitāḥ |
kupitaś cerṣyayā tasmin khaḍgena prāharan munau || 31 ||
[Analyze grammar]

aiśvaryam īrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekitā |
ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā || 32 ||
[Analyze grammar]

tato gate nṛpe tasmin kṛttāṅgam api taṃ munim |
akruddhaṃ prakaṭībhūya kāpy uvācātra devatā || 33 ||
[Analyze grammar]

mahātman yena pāpena krodhenaitat kṛtaṃ tvayi |
svaśaktyā tam ahaṃ hanmi manyate yadi tad bhavān || 34 ||
[Analyze grammar]

tac chrutvā sa jagādarṣidevi mā smaivam ādiśaḥ |
sa hi dharmasahāyo me na viprīyakaraḥ punaḥ || 35 ||
[Analyze grammar]

tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam |
kasya kṣameya kiṃ devi naivaṃ cet sa samācaret || 36 ||
[Analyze grammar]

kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ |
priyāpriyeṣu sāmyena kṣamā hi brahmaṇaḥ padam || 37 ||
[Analyze grammar]

ity uktā muninā sātha tapasā tasya toṣitā |
aṅgāni devatā kṛtvā nirvraṇāni tirodadhe || 38 ||
[Analyze grammar]

tad yathā so 'pi tasyarṣer upakārī mato nṛpaḥ |
netrotkhananahetos tvaṃ tapovṛddhyā tathāmba me || 39 ||
[Analyze grammar]

ity uktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm |
kānte 'pi vapuṣi svasminn anāsthaḥ siddhaye yayau || 40 ||
[Analyze grammar]

tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ |
sattvopakāras tv etasmād ekaḥ prājñasya śasyate || 41 ||
[Analyze grammar]

tad imā vayam etasmin nisargasukhasadmani |
śmaśāne prāṇinām arthe vinyasyama śarīrakam || 42 ||
[Analyze grammar]

ity uktvā parivāraṃ vāḥ sapta rājakumārikāḥ |
tathaiva cakruḥ prāpuś ca saṃsiddhiṃ paramāṃ tataḥ || 43 ||
[Analyze grammar]

evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām |
kiṃ punaḥ sutadārādiparigrahatṛṇotkare || 44 ||
[Analyze grammar]

ity ādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt |
kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram || 45 ||
[Analyze grammar]

tatrānubādhyamānaś ca kanyājanmaśucā punaḥ |
sa rājā gṛhavṛddhena kenāpy ūce dvijanmanā || 46 ||
[Analyze grammar]

rājan kiṃ kanyakāratnajanmanā paritapyase |
putre 'bhyo 'py uttamāḥ kanyāḥ śivāś ceha paratra ca || 47 ||
[Analyze grammar]

rājyalubdheṣu kā teṣu putreṣv āsthā mahībhujām |
ye bhakṣayanti janakaṃ bata markaṭakā iva || 48 ||
[Analyze grammar]

nṛpās tu kuntibhojād yaḥ kuntyāditanayāguṇaiḥ |
tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam || 49 ||
[Analyze grammar]

phalaṃ yac ca sutādānāt kutaḥ putrāt paratra tat |
sulocanākathām atra kiṃ ca vacmi niśamyatām || 50 ||
[Analyze grammar]

āsīd rājā suṣeṇākhyaś citrakūṭācale yuvā |
kāmo 'nya iva yo dhātrā nirmitas tryambakerṣyayā || 51 ||
[Analyze grammar]

sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ |
suraṇāṃ nandanodyānavāsavairasyadāyinam || 52 ||
[Analyze grammar]

tanmadhye ca cakāraikāṃ vāpīm utphallapaṅkajām |
lakṣmīlīlāravindānāṃ navākaramahīm iva || 53 ||
[Analyze grammar]

tasyās tasthau ca sadratnasopānāyās taṭe sadā |
patnīnaṃ svānurūpāṇām abhāvād avadhūsakhaḥ || 54 ||
[Analyze grammar]

ekadā tena mārgeṇa nabhasā surasundarī |
rambhā jambhāribhavanād ājagāma yadṛcchayā || 55 ||
[Analyze grammar]

sā taṃ dadarśa rājānaṃ tatrodyāne vihāriṇam |
sākṣān madhum ivotphullapuṣpakānanamadhyagam || 56 ||
[Analyze grammar]

vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam |
candraḥ kim eṣa naitad vā śrīr asya hy anapāyinī || 57 ||
[Analyze grammar]

nūnaṃ puṣpeṣur udyānaṃ puṣpecchuḥ so 'yam āgataḥ |
kiṃ tu sā ratir etasya kva gatā sahacāriṇī || 58 ||
[Analyze grammar]

ity autsukyakṛtollekhā sāvatīrya nabhontarāt |
rambhā mānuṣarūpeṇa rājānaṃ tam upāgamat || 59 ||
[Analyze grammar]

upetāṃ tāṃ ca sahasa dṛṣṭvā rājā savismayaḥ |
acintayad aho keyam asaṃbhavyavapur bhavet || 60 ||
[Analyze grammar]

na tāvan mānuṣī yena pādau nāsya rajaḥspṛśau |
na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpy asau || 61 ||
[Analyze grammar]

praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit |
ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ || 62 ||
[Analyze grammar]

iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇas tayā |
tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān || 63 ||
[Analyze grammar]

cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā |
divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ || 64 ||
[Analyze grammar]

tatsakhīyakṣiṇīvṛṣṭair apūri svarṇarāśibhiḥ |
sāsya bhūmir narendrasya dyaur meruśikharair iva || 65 ||
[Analyze grammar]

kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ |
asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām || 66 ||
[Analyze grammar]

prasūtamātraiva ca sā jagādainaṃ mahīpatim |
rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā || 67 ||
[Analyze grammar]

ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī |
jāte ca garbhe muktvā taṃ gacchāmas tatkṣaṇaṃ vayam || 68 ||
[Analyze grammar]

samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām |
etadvivāhān nāke nau bhūyo bhāvī samāgamaḥ || 69 ||
[Analyze grammar]

evam uktvāpsarā rambhā vivaśā sā tirodadhe |
tadduḥkhāc ca sa rājābhūt tadā prāṇavyayodyataḥ || 70 ||
[Analyze grammar]

nirāsthenāpi kiṃ tyaktaṃ viśvāmitreṇa jīvitam |
menakāyāṃ prayātāyāṃ prasūyaiva śakuntalām || 71 ||
[Analyze grammar]

ity ādi sacivair ukto jñātārthaḥ sa nṛpo dhṛtim |
śanair ādatta kanyāṃ ca punaḥ saṃgamakāraṇam || 72 ||
[Analyze grammar]

tāṃ ca bālāṃ tadekāgraḥ pitā sarvāṅgasundarīm |
so 'tilocanasaundaryān nāmnā cakre sulocanām || 73 ||
[Analyze grammar]

kālena yauvanaprāptām udyānasthaṃ dadarśa tām |
yuvā yadṛcchayā bhrāmyan vatsākhyaḥ kāśyapo muniḥ || 74 ||
[Analyze grammar]

sa taporāśirūpo 'pi dṛṣṭvaivaitāṃ nṛpātmajām |
anurāgarasajño 'bhūd iti cātra vyacintayat || 75 ||
[Analyze grammar]

aho rūpaṃ kim apy asyāḥ kanyāyāḥ paramādbhutam |
nemāṃ prāpnoti ced bhāryāṃ kim anyat tapasaḥ phalam || 76 ||
[Analyze grammar]

iti dhyāyan muniyuvā sa sulocanayā tayā |
adarśi prajvalattejā vidhūma iva pāvakaḥ || 77 ||
[Analyze grammar]

taṃ vīkṣya sāpi sapremā sākṣasūtrakamaṇḍalum |
śāntaś ca kamanīyaś ca ko 'yaṃ syād ity acintayat || 78 ||
[Analyze grammar]

varaṇāyeva copetya nayanotpalamālikām |
kṣipantī tasya vapuṣi praṇāmam akaron muneḥ || 79 ||
[Analyze grammar]

patiṃ samāpnuhīty āśīs tasyās tenābhyadhīyata |
surāsuradurullaṅghyamanmathājñāvaśātmanā || 80 ||
[Analyze grammar]

tato 'sāmānyatadrūpalobhaluṇṭhitalajjayā |
tayāpy ūce sa vinamadvaktrayā munipuṃgavaḥ || 81 ||
[Analyze grammar]

eṣā yadīcchā bhavato nirmālāpo na ced ayam |
tad deva dātā nṛpatiḥ pitā me yacyatām iti || 82 ||
[Analyze grammar]

athānvayaṃ parijanān munis tasyā niśamya saḥ |
gatvā nṛpaṃ tatpitaraṃ suṣeṇaṃ tām ayācata || 83 ||
[Analyze grammar]

so 'pi taṃ vīkṣya tapasā vapuṣā cātibhūmigam |
uvāca racitātithyo rājā munikumārakam || 84 ||
[Analyze grammar]

jātāpsarasi rambhāyāṃ kanyaiṣā bhagavan mama |
asyā vivāhān nāke me tayā bhāvī samāgamaḥ || 85 ||
[Analyze grammar]

evaṃ tayā vrajantyā dyāṃ rambhayaiva mamoditam |
etat kathaṃ mahābhāga bhaved iti nirūpyatām || 86 ||
[Analyze grammar]

tac chrutvā muniputro 'sau kṣaṇam evam acintayat |
kiṃ purā menakodbhūtā sarpadaṣṭā pramadvarā || 87 ||
[Analyze grammar]

dattvāyuṣo 'rdhaṃ muninā na bhāryā ruruṇā kṛtā |
triśaṅkuḥ kiṃ na nīto dyāṃ viśvāmitreṇa lubdhakaḥ || 88 ||
[Analyze grammar]

tad idaṃ svatapobhāgavyayāt kiṃ na karomy aham |
ity alocya na bhāro 'yam ity uktvā so 'bravīn muniḥ || 89 ||
[Analyze grammar]

he devatās tapoṃśena madīyenaiṣa bhūpatiḥ |
saśarīro divaṃ yātu rambhāsaṃbhogasiddhaye || 90 ||
[Analyze grammar]

ity ukte tena muninā śṛṇvantyāṃ rājasaṃsadi |
evam astv iti suvyaktā divyā vāg udabhūt tataḥ || 91 ||
[Analyze grammar]

tataḥ sulocanāṃ tasmai munaye kāśyapāya tām |
vatsāya dattvā tanayāṃ sa rājā divam udyayau || 92 ||
[Analyze grammar]

tatra divyatvam āsādya tayā śakraniyuktayā |
sa reme rambhayā sākaṃ bhūyo divyānubhāvayā || 93 ||
[Analyze grammar]

itthaṃ kṛtārthatāṃ deva suṣeṇaḥ prāpa kanyayā |
kanyā yuṣmādṛśāṃ geheṣv īdṛśyo 'vataranti hi || 94 ||
[Analyze grammar]

tad eṣā kāpi divyā te jāta śāpacyutā gṛhe |
kanyā nūnam ato mā gāḥ śucaṃ taj janmanā vibho || 95 ||
[Analyze grammar]

iti śrutvā kathāṃ rājā gṛhavṛddhād dvijanmanaḥ |
kaliṅgadatto nṛpatir jahau cintāṃ tutoṣa ca || 96 ||
[Analyze grammar]

tāṃ ca cakre nijasutāṃ nayanānandadāyinīm |
nāmnā kaliṅgaseneti bālām indukalopamām || 97 ||
[Analyze grammar]

sāpi tasya pitur gehe rājaputrī tataḥ kramāt |
kaliṅgasenā vavṛdhe vayasyāmadhyavartinī || 98 ||
[Analyze grammar]

vijahāra ca harmyeṣu sā gṛheṣu vaneṣu ca |
krīḍārasamayasyeva laharī śaiśavāmbudheḥ || 99 ||
[Analyze grammar]

kadācid atha harmyasthāṃ kelisaktāṃ dadarśa tām |
māyāsurasutā yāntī vyomnā somaprabhābhidhā || 100 ||
[Analyze grammar]

sā tām ālokya rūpeṇa munimānasamohinīm |
somaprabhā nabhaḥsthaiva jātaprītir acintayat || 101 ||
[Analyze grammar]

keyaṃ kim aindavī mūrtiḥ kāntis tasyā divā kutaḥ |
ratir vā yadi kāmaḥ kva kanyakā tad avaimy aham || 102 ||
[Analyze grammar]

atra rājagṛhe kāpi divyā śāpacyutā bhavet |
jāne janmāntare cābhūn nūnaṃ sakhyaṃ mamaitayā || 103 ||
[Analyze grammar]

etad dhi me vadaty asyām atisnehākulaṃ manaḥ |
tadyuktaṃ kartum etāṃ me svayaṃ varasakhīṃ punaḥ || 104 ||
[Analyze grammar]

iti saṃcintya bālāyās tasyāḥ saṃtrāsaśaṅkayā |
somaprabhā sā aganādalakṣitam avātarat || 105 ||
[Analyze grammar]

manuṣyakanyakābhāvam āśrityāśvāsakāraṇam |
sāsyāḥ kaliṅgasenāyāḥ śanair upasasarpa ca || 106 ||
[Analyze grammar]

diṣṭyā rājasutā kāpi svayam atyadbhutākṛtiḥ |
asau samāgatā pārśvam uciteyaṃ sakhī mama || 107 ||
[Analyze grammar]

iti taddarśanād eva vicintyotthāya cādarāt |
kaliṅgasenāpy āliṅgat sā tāṃ somaprabhāṃ tadā || 108 ||
[Analyze grammar]

upaveśya ca papraccha kṣaṇād anvayanāmanī |
vakṣyāmi sarvaṃ tiṣṭheti tāṃ ca somaprabhābravīt || 109 ||
[Analyze grammar]

tataḥ kathākrameṇaiva vācā sakhyam abadhyata |
tābhyām ubhābhyam anyonyahastagrahapuraḥsaram || 110 ||
[Analyze grammar]

atha somaprabhāvādīt sakhi tvaṃ rājakanyakā |
rājaputraiḥ samaṃ sakhyaṃ kṛcchrād apy ativāhyate || 111 ||
[Analyze grammar]

alpenāpy aparādhena te hi kupyanty amātrayā |
rājaputravaṇikputrakathāṃ śṛṇv atra vacmi te || 112 ||
[Analyze grammar]

nagaryāṃ puṣkarāvatyāṃ gūḍhasenābhidho nṛpaḥ |
āsīt tasya ca jāto 'bhūd eka eva kilātmajaḥ || 113 ||
[Analyze grammar]

sa rājaputro dṛptaḥ sann ekaputratayā śubham |
aśubhaṃ vāpi yac cakre pitā tasyāsahiṣṭa tat || 114 ||
[Analyze grammar]

bhrāmyatopavane jātu dṛṣṭas tenaikaputrakaḥ |
vaṇijo brahmadattasya svatulyavibhavākṛtiḥ || 115 ||
[Analyze grammar]

dṛṣṭvā ca sadyaḥ so 'nena svayaṃvarasuhṛtkṛtaḥ |
tadaiva caikarūpau tau jātau rājavaṇiksutau || 116 ||
[Analyze grammar]

sthātuṃ na śekatuḥ kṣipraṃ tāv anyonyam adarśanam |
āśu badhnāti hi prema prāgjanmāntarasaṃstavaḥ || 117 ||
[Analyze grammar]

nopabhuṅkte sma taṃ bhogaṃ rājaputraḥ kadācana |
vaṇikputrasya yas tasya nādāv evopakalpitaḥ || 118 ||
[Analyze grammar]

ekadā suhṛdas tasya niścityodvāham āditaḥ |
ahicchatraṃ vivāhāya sa pratasthe nṛpātmajaḥ || 119 ||
[Analyze grammar]

mittreṇa tena sākaṃ ca gajārūḍhaḥ sasainikaḥ |
gacchann ikṣumatītīraṃ prāpya sāyaṃ samāvasat || 120 ||
[Analyze grammar]

tatra candrodaye pānam āsevya śayanaṃ śritaḥ |
arthito nijayā dhātryā kathāṃ vaktuṃ pracakrame || 121 ||
[Analyze grammar]

upakrāntakatho jahre śrānto mattaś ca nidrayā |
dhātrī ca tadvat so 'py āsīt snehāj jāgradvaṇiksutaḥ || 122 ||
[Analyze grammar]

tataḥ supteṣu cānyeṣu strīṇām iva mithaḥ kathā |
gagane śuśruve tena vaṇikputreṇa jāgratā || 123 ||
[Analyze grammar]

anākhyāya kathāṃ suptaḥ pāpo 'yaṃ tac chapāmy aham |
paridrakṣyaty asau hāraṃ prātastaṃ ced grahīṣyati || 124 ||
[Analyze grammar]

kaṇṭhalagnena tenaiṣa tatkṣaṇaṃ mṛtyum āpsyati |
ity uktvā virarāmaikā dvitīyā ca tato 'bravīt || 125 ||
[Analyze grammar]

ato yady ayam uttīrṇas tad drakṣyaty āmrapādapam |
viyokṣyate phalāny asya tataḥ prāṇair vimokṣyate || 126 ||
[Analyze grammar]

ity uktvā vyaramat sāpi tṛtīyābhidhadhe tataḥ |
yady etad api tīrṇo 'yaṃ tadvivāhakṛte gṛham || 127 ||
[Analyze grammar]

praviṣṭaś cet tad evāsya hantuṃ pṛṣṭhe patiṣyati |
uktveti nyavṛtat sāpi caturthī vyāharat tataḥ || 128 ||
[Analyze grammar]

ato 'pi yadi nistīrṇas tan naktaṃ vāsaveśmani |
praviṣṭaḥ śatakṛtvo 'yaṃ kṣutaṃ sadyaḥ kariṣyati || 129 ||
[Analyze grammar]

śatakṛtvo 'pi yady asya jīveti na vadiṣyati |
kaścid atra tataś caiṣa mṛtyor vaśam upaiṣyati || 130 ||
[Analyze grammar]

yena cedaṃ śrutaṃ so 'sya rakṣārthaṃ yadi vakṣyati |
tasyāpi bhavitā mṛtyur ity uktvā sā nyavartata || 131 ||
[Analyze grammar]

vaṇiksutaś ca tat sarvaṃ śrutvā nirghātadāruṇam |
sa tasya rājaputrasya snehodvigno vyacintayat || 132 ||
[Analyze grammar]

upakrantām anākhyātāṃ dhik kathāṃ yady alakṣitāḥ |
devataḥ śrotum āyātāḥ śapantyas tu kutūhalāt || 133 ||
[Analyze grammar]

tad etasmin mṛte rājasute ko 'rtho mamāsubhiḥ |
ato 'yaṃ rakṣaṇīyo mety uktyā prāṇasamaḥ suhṛt || 134 ||
[Analyze grammar]

vṛttānto 'pi na vācyo 'sya mā bhūd doṣo mamāpy ataḥ |
ity ālocya niśāṃ ninye sa kṛcchreṇa vaṇiksutaḥ || 135 ||
[Analyze grammar]

rājaputro 'pi sa prātaḥ prasthitas tatsakhaḥ pathi |
dadarśa purato hāraṃ tam ādātum iyeṣa ca || 136 ||
[Analyze grammar]

tato 'bravīd vaṇikputro hāraṃ mā sma grahīḥ sakhe |
māyeyam anyathā naite paśyeyuḥ sainikāḥ katham || 137 ||
[Analyze grammar]

tac chrutvā taṃ parityajya gacchann agre dadarśa saḥ |
āmravṛkṣaṃ phalāny asya bhoktuṃ caicchan nṛpātmajaḥ || 138 ||
[Analyze grammar]

vaṇikputreṇa ca prāgvat tato 'pi sa nivāritaḥ |
sāntaḥkhedaḥ śanair gacchan prāpa śvaśuraveśma tat || 139 ||
[Analyze grammar]

tatrodvāhakṛte veśma viśan dvārān nivartitaḥ |
tenaiva sakhyā yāvac ca tāvat tatpatitaṃ gṛham || 140 ||
[Analyze grammar]

tataḥ kathaṃcid uttīrṇaḥ kiṃcit sapratyayo niśi |
nivāsakaṃ viveśānyaṃ rājaputro vadhūsakhaḥ || 141 ||
[Analyze grammar]

tatra tasmin vaṇikputre praviśyālakṣitasthite |
śatakṛtvaḥ kṣutaṃ cakre śayanīyāśrito 'tha saḥ || 142 ||
[Analyze grammar]

śatakṛtvo 'pi tasyātra nīcair jīvety udīrya saḥ |
kṛtakāryo vaṇikputro hṛṣṭaḥ svairaṃ bahir yayau || 143 ||
[Analyze grammar]

niryāntaṃ tam apaśyac ca rājaputro vadhūsakhaḥ |
īrṣyāvismṛtatatsnehaḥ kruddho dvāḥsthān uvāca ca || 144 ||
[Analyze grammar]

pāpātmāyaṃ rahaḥsthasya praviṣṭo 'ntaḥpuraṃ mama |
tad baddhvā sthāpyatāṃ yāvat prabhāte 'sau nigṛhyate || 145 ||
[Analyze grammar]

tad buddhvā rakṣibhir baddho niśāṃ ninye vaṇiksutaḥ |
prātar vadhyabhuvaṃ taiś ca nīyamāno 'bravītsa tān || 146 ||
[Analyze grammar]

ādau nayata māṃ tāvad rājaputrāntikaṃ yataḥ |
vakṣyāmi kāraṇaṃ kiṃcit tataḥ kuruta me vadham || 147 ||
[Analyze grammar]

ity uktais tena tair gatvā vijñaptaḥ sa nṛpātmajaḥ |
sacivair bodhitaś cānyais tasyānayanam ādiśat || 148 ||
[Analyze grammar]

ānītaḥ so 'bravīt tasmai vṛttāntaṃ rājasūnave |
pratyayād gṛhapātotthān mene satyaṃ ca so 'pi tat || 149 ||
[Analyze grammar]

tatas tuṣṭaḥ samaṃ sakhya vadhamuktena tena saḥ |
āyayau rājatanayaḥ kṛtadāro nijāṃ purīm || 150 ||
[Analyze grammar]

tatra so 'pi suhṛt tasya kṛtadāro vaṇiksutaḥ |
stūyamānaguṇaḥ sarvair janair āsīd yathāsukham || 151 ||
[Analyze grammar]

evam ucchṛṅkhalā bhūtvā svaniyantṛpramāthinaḥ |
rājaputrā na manyante hitaṃ mattā gajā iva || 152 ||
[Analyze grammar]

vetālais taiś ca kā maittrī ye vihasya haranty asūn |
tad rājaputri sakhyaṃ me ma sma vyabhicaraḥ sadā || 153 ||
[Analyze grammar]

iti śrutvā kathām etāṃ harmye somaprabhāmukhāt |
kaliṅgasenā sasnehaṃ tāṃ sakhīṃ pratyabhāṣata || 154 ||
[Analyze grammar]

ete piśācā na tv ete rājaputrā matāḥ sakhi |
piśācadurgrahakathām aham ākhyāmi te śṛṇu || 155 ||
[Analyze grammar]

yajñasthalākhye ko 'py āsīd agrahāre purā dvijaḥ |
sa jātu durgataḥ kāṣṭhāny āhartum aṭavīṃ yayau || 156 ||
[Analyze grammar]

tatra kāṣṭhaṃ kuṭhāreṇa pāṭyamānaṃ vidher vaśāt |
āpatya tasya jaṅghāyāṃ bhittvāntaḥ praviveśa tat || 157 ||
[Analyze grammar]

tataḥ sa prasravadrakto dṛṣṭvā kenāpi mūrcchitaḥ |
utkṣipyānīyata gṛhaṃ puṃsāṃ pratyabhijānatā || 158 ||
[Analyze grammar]

tatra vihvalayā patnyā tasya prakṣālya śoṇitam |
āśvāsya tasya jaṅghāyāṃ nibaddho vraṇapaṭṭakaḥ || 159 ||
[Analyze grammar]

tataś cikitsyamānaḥ san vraṇas tasya dine dine |
na paraṃ na rurohaiva yāvan nāḍītvam āyayau || 160 ||
[Analyze grammar]

tato nāḍīvraṇāt khinno daridro maraṇodyataḥ |
abhyetya sakhyā vipreṇa kenāpi jagade rahaḥ || 161 ||
[Analyze grammar]

sakhā me yajñadattākhyaś ciraṃ bhūtvātidurgataḥ |
piśācasādhanaṃ kṛtvā dhanaṃ prāpya sukhī sthitaḥ || 162 ||
[Analyze grammar]

tac ca tatsādhanaṃ tena mamāpy uktaṃ tvam apy ataḥ |
piśācaṃ sādhaya sakhe sa te ropayitā vraṇam || 163 ||
[Analyze grammar]

ity uktvākhyātamantro 'sāv uvācāsya kriyām imām |
utthāya paścime yāme muktakeśo digambaraḥ || 164 ||
[Analyze grammar]

anācāntaś ca muṣṭī dvau taṇḍulānāṃ yathākṣamam |
dvābhyām ādāya hastābhyāṃ japan gaccheś catuṣpatham || 165 ||
[Analyze grammar]

tatra taṇḍulamuṣṭī dvau sthāpayitvā tataḥ sakhe |
maunenaiva tvam āgaccher mā vīkṣiṣṭhāś ca pṛṣṭhataḥ || 166 ||
[Analyze grammar]

evaṃ kuru sadā yāvat piśāco vyaktatāṃ gataḥ |
ahaṃ hi hanmi te vyādhim iti tvāṃ vakṣyati svayam || 167 ||
[Analyze grammar]

tato 'bhinandes taṃ so 'tha tava rogaṃ hariṣyati |
ity uktas tena mittreṇa sa dvijas tat tathākarot || 168 ||
[Analyze grammar]

tataḥ siddhaḥ piśācaḥ sa tasyārtasya mahauṣadhīḥ |
himācalendrād ānīya ropayām āsa taṃ vraṇam || 169 ||
[Analyze grammar]

jagāda ca prahṛṣṭaṃ taṃ so 'tha lagnagraho dvijam |
dehi vraṇaṃ dvitīyaṃ me yāvat taṃ ropayāmy aham || 170 ||
[Analyze grammar]

na cet sṛjāmy anarthaṃ te śarīraṃ saṃharāmi vā |
tac chrutvā sa dvijo bhītaḥ sadyo muktyai tam abhyadhāt || 171 ||
[Analyze grammar]

vraṇaṃ dvitīyaṃ dāsyāmi saptabhis te dinair iti |
tatas tenojjhitaḥ so 'bhūn nirāśo jīvite dvijaḥ || 172 ||
[Analyze grammar]

ity uktvā viratā madhyād aślīlākhyānalajjayā |
kaliṅgasenā bhūyaḥ sāvādīt somaprabhām idam || 173 ||
[Analyze grammar]

tato vraṇāntarālābhād ārtaṃ vipram uvāca tam |
dṛṣṭvā pṛṣṭvā ca duhitā vidagdhā mṛtabhartṛkā || 174 ||
[Analyze grammar]

vañcaye 'haṃ piśācaṃ taṃ gaccha tvaṃ brūhi taṃ punaḥ |
nāḍīvraṇo madduhitur bhavatā ropyatām iti || 175 ||
[Analyze grammar]

tac chrutvā mudito gatvā tathaivoktvā ca sa dvijaḥ |
anaiṣīd duhitus tasyāḥ piśācaṃ taṃ tato 'ntikam || 176 ||
[Analyze grammar]

sā ca tasya piśācasya varāṅgaṃ svam adarśayat |
ropayemaṃ vraṇaṃ bhadra mameti bruvatī rahaḥ || 177 ||
[Analyze grammar]

sa ca mūḍhaḥ piśāco 'syā varāṅge satataṃ dadau |
piṇḍīlepādi na tv āsīt sa taṃ ropayituṃ kṣamaḥ || 178 ||
[Analyze grammar]

dinaiś ca khinnas tasyāḥ sa kṛtvā jaṅghe nijāṃsayoḥ |
kiṃsvin na rohatīty evaṃ tadvarāṅgaṃ vyalokayat || 179 ||
[Analyze grammar]

yāvad dvitīyaṃ tasyādhaḥ sa payuvraṇam aikṣata |
taṃ dṛṣṭvaiva ca saṃbhrāntaḥ sa piśāco vyacintayat || 180 ||
[Analyze grammar]

eko na ropito yāvad utpanno 'yaṃ vraṇo 'paraḥ |
satyaḥ pravādo yacchidreṣv anarthā yānti bhūritām || 181 ||
[Analyze grammar]

prabhavanti yato lokāḥ pralayaṃ yānti yena ca |
saṃsāravartma vivṛtaṃ kaḥ pidhātuṃ tad īśvaraḥ || 182 ||
[Analyze grammar]

ity ālocya viruddhārthasiddhyā bandhanaśaṅkayā |
sa piśācas tato mūrkhaḥ palāyyādarśanaṃ yayau || 183 ||
[Analyze grammar]

evaṃ ca vañcayitvā taṃ piśācaṃ mocitas tayā |
duhitrā sa dvijas tasthau rogottīrṇo yathāsukham || 184 ||
[Analyze grammar]

itthaṃ piśācās tat tulyā bālā rājasutāś ca ye |
te siddhā apy anarthāya sakhi rakṣyās tu buddhibhiḥ || 185 ||
[Analyze grammar]

rājaputryaḥ kulīnās tu naitādṛśyaḥ śrutāḥ kvacit |
ato 'nyathā na bhāvyaṃ te sakhi matsaṃgataṃ prati || 186 ||
[Analyze grammar]

evaṃ kaliṅgasenāyā mukhāc chrutvā yathākramam |
sahāsacitramadhuraṃ toṣaṃ somaprabhā yayau || 187 ||
[Analyze grammar]

ito me ṣaṣṭiyojanyāṃ gṛhaṃ yāti ca vāsaraḥ |
ciraṃ sthitāsmi tat tanvi yāmīty etām uvāca ca || 188 ||
[Analyze grammar]

tato 'stagiriśekharaṃ vrajati vāsareśe śanaiḥ sakhīṃ punar upāgamat praṇayinīṃ samāpṛcchya tām |
kṣaṇaṃ janitavismayā gaganamārgam utpatya sā jagāma vasatiṃ nijāṃ prasabham eva somaprabhā || 189 ||
[Analyze grammar]

vilokya ca tad adbhutaṃ bahuvitarkam atyadbhutaṃ praviśya samacintayat kila kaliṅgasenā ca sā |
na vedmi kim asāv aho mama sakhī hi siddhāṅganā bhavet kim athavāpsarāḥ kim athavāpi vidyādharī || 190 ||
[Analyze grammar]

divyā tāvad iyaṃ bhavaty avitathaṃ vyomāgrasaṃcāriṇī divyā yānti ca mānuṣībhir asamasnehāhṛtāḥ saṃgatim |
bheje kiṃ nṛpateḥ pṛthos tanayayā sakhyaṃ na sārundhatī tatprītyā pṛthur ānināya surabhiṃ svargān na kiṃ bhūtale || 191 ||
[Analyze grammar]

tatkṣīrāśanato na kiṃ punar asau bhraṣṭo 'pi yāto divaṃ saṃbhūtāś ca tataḥ prabhṛty avikalā gāvo na kiṃ bhūtale |
tad dhanyāsmi śubhodayād upanatā divyā sakhīyaṃ mama prātaś cānvayanāmanī sunipuṇaṃ prakṣyāmi tām āgatām || 192 ||
[Analyze grammar]

ity ādi rājatanayā hṛdi cintayantī tāṃ yāminīm anayad atra kaliṅgasenā |
somaprabhā ca nijaveśmani bhūya eva taddarśanotsukamanā rajanīṃ nināya || 193 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: