Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 1
tarjayann iva vighnaughān namitonnamitena yaḥ |
muhur vibhāti śirasā sa pāyād vo gajānanaḥ || 1 ||
[Analyze grammar]
namaḥ kāmāya yadbāṇapātair iva nirantaram |
bhāti kaṇṭakitaṃ śaṃbhor apy umāliṅgitaṃ vapuḥ || 2 ||
[Analyze grammar]
ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat |
prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau || 3 ||
[Analyze grammar]
naravāhanadatto 'tra sapatnīkair maharṣibhiḥ |
pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā || 4 ||
[Analyze grammar]
atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ |
naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ || 5 ||
[Analyze grammar]
vinīyamāno vidyāsu krīḍann upavaneṣu ca |
saha mantrisutair āsīd rājaputras tadā ca saḥ || 6 ||
[Analyze grammar]
devī vāsavadattā ca rājñī padmāvatī tathā |
āstām ekatamasnehāt tadekāgre divāniśam || 7 ||
[Analyze grammar]
ārohadguṇanamreṇa reje sadvaṃśajanmanā |
śanair āpūryamāṇena vapuṣā dhanuṣā ca saḥ || 8 ||
[Analyze grammar]
pitā vatseśvaraś cāśya vivāhādimanorathaiḥ |
āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam || 9 ||
[Analyze grammar]
atrāntare kathāsaṃdhau yad abhūt tan niśamyatām |
āsīt takṣaśilā nāma vitastāpuline purī || 10 ||
[Analyze grammar]
tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ |
pātālanagarīvādhastacchobhālokanāgatā || 11 ||
[Analyze grammar]
tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ |
abhūt tārāvarasphītajinabhaktākhilaprajaḥ || 12 ||
[Analyze grammar]
rarāja sā purī yasya caityaratnair nirantaraiḥ |
mattulyā nāma nāstīti madaśṛṅgair ivoditaḥ || 13 ||
[Analyze grammar]
prajānāṃ na paraṃ cakre yaḥ pitevānupālanam |
yāvad gurur iva jñānam api svayam upādiśat || 14 ||
[Analyze grammar]
tathā ca tasyāṃ ko 'py āsin nagaryāṃ saugato vaṇik |
dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ || 15 ||
[Analyze grammar]
ratnadattābhidhānaś ca tasyābhūt tanayo yuvā |
sa ca taṃ pitaraṃ śaśvat pāpa ity ājugupsata || 16 ||
[Analyze grammar]
putra nindasi kasmān mām iti pitrā ca tena saḥ |
pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata || 17 ||
[Analyze grammar]
tāta tyaktatrayīdharmas tvam adharmaṃ niṣevase |
yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi || 18 ||
[Analyze grammar]
snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ |
apāstasaśikhāśeṣakeśakaupīnasusthitāḥ || 19 ||
[Analyze grammar]
vihārāspadalābhāya sarve 'py adhamajātayaḥ |
yam āśrayanti kiṃ tena saugatena nayena te || 20 ||
[Analyze grammar]
tac chrutvā sa vaṇik prāha na dharmasyaikarūpatā |
anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ || 21 ||
[Analyze grammar]
brāhmaṇyam api tat prāhur yad rāgādivivarjanam |
satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ || 22 ||
[Analyze grammar]
kiṃ ca darśanam etat tvaṃ sarvasattvābhayapradam |
prāyaḥ puruṣadoṣeṇa na dūṣayitum arhasi || 23 ||
[Analyze grammar]
upakārasya dharmatve vivādo nāsti kasyacit |
bhūteṣv abhayadānena nānyā copakṛtir mama || 24 ||
[Analyze grammar]
tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini |
darśane 'tiratiś cen me tad adharmo mamātra kaḥ || 25 ||
[Analyze grammar]
iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ |
na tathā pratipede tanninindābhyadhikaṃ punaḥ || 26 ||
[Analyze grammar]
tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ |
rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt || 27 ||
[Analyze grammar]
so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam |
mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat || 28 ||
[Analyze grammar]
śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī |
nirvicāraṃ tad eṣo 'dya hanyatāṃ deśadūṣakaḥ || 29 ||
[Analyze grammar]
ity ūcivāṃs tataḥ pitrā kṛtavijñāpanaḥ kila |
nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham || 30 ||
[Analyze grammar]
saṃvidhārya tadante ca punar ānayanāya saḥ |
tasyaiva tatpitur haste nyastavāṃs taṃ vaṇiksutam || 31 ||
[Analyze grammar]
so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ |
kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan || 32 ||
[Analyze grammar]
akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan |
anidro 'pacitāhāraklāntas tasthau divāniśam || 33 ||
[Analyze grammar]
tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ |
punaḥ svapitrā tenāsau vaṇiksūnur anīyata || 34 ||
[Analyze grammar]
rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata |
kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam || 35 ||
[Analyze grammar]
tac chrutvā sa vaṇikputro rājānaṃ tam abhāṣata |
ātmāpi vismṛto bhītyā mama kā tv aśane kathā || 36 ||
[Analyze grammar]
yuṣmadādiṣṭanidhanaśravaṇāt prabhṛti prabho |
mṛtyum āyāntam āyāntam anvahaṃ cintayāmy aham || 37 ||
[Analyze grammar]
ity uktavantaṃ taṃ rājā sa vaṇikputram abravīt |
bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ || 38 ||
[Analyze grammar]
īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet |
tadrakṣaṇopakārāc ca dharmaḥ ko 'bhyadhiko vada || 39 ||
[Analyze grammar]
tad etat tava dharmāya mumukṣāyai ca darśitam |
mṛtyubhīto hi yatate naro mokṣāya buddhimān || 40 ||
[Analyze grammar]
ato na garhaṇīyo 'yam etaddharmā pitā tvayā |
iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ || 41 ||
[Analyze grammar]
dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ |
mokṣāyecchā prajātā me tam apy upadiśa prabho || 42 ||
[Analyze grammar]
tac chrutvā taṃ vaṇikputraṃ prāpte tatra purotsave |
tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ || 43 ||
[Analyze grammar]
idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām |
tailabindunipātaś ca rakṣaṇīyas tvayā suta || 44 ||
[Analyze grammar]
nipatiṣyati yady ekas tailabindur itas tava |
sadyo nipātayiṣyanti tvām ete puruṣās tataḥ || 45 ||
[Analyze grammar]
evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam |
utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ || 46 ||
[Analyze grammar]
vaṇikputro 'pi sa bhayād rakṣaṃs tailalavacyutim |
purīṃ tām abhito bhrāntvā kṛcchrād āgān nṛpāntikam || 47 ||
[Analyze grammar]
nṛpo 'py agalitānītatailaṃ dṛṣṭvā tam abhyadhāt |
kaścit purabhrame 'py adya dṛṣṭo 'tra bhramatā tvayā || 48 ||
[Analyze grammar]
tac chrutvā sa vaṇikputraḥ provāca racitāñjaliḥ |
yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcin na ca śrutam || 49 ||
[Analyze grammar]
ahaṃ hy ekāvadhānena tailaleśaparicyutam |
khaḍgapātabhayād rakṣaṃs tadānīm abhramaṃ purīm || 50 ||
[Analyze grammar]
evaṃ vaṇiksutenokte sa rājā nijagāda tam |
dṛśyatailaikacittena na tvayā kiṃcid īkṣitam || 51 ||
[Analyze grammar]
tat tenaivāvadhānena parānudhyānam ācara |
ekāgro hi bahirvṛttinivṛttas tattvam īkṣate || 52 ||
[Analyze grammar]
dṛṣṭatattvaś ca na punaḥ karmajālena badhyate |
eṣa mokṣopadeśas te saṃkṣepāt kathito mayā || 53 ||
[Analyze grammar]
ity uktvā prahito rājñā patitvā tasya pādayoḥ |
kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau || 54 ||
[Analyze grammar]
evaṃ kaliṅgadattasya prajās tasyānuśāsataḥ |
tārādattābhidhānābhūd rājñī rājñaḥ kulocitā || 55 ||
[Analyze grammar]
yayā sa rājā śuśubhe rītimatyā suvṛttayā |
nānādṛṣṭāntarasiko bhāratyā sukavir yathā || 56 ||
[Analyze grammar]
yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ |
tasyāmṛtamayasyābhūd avibhinnaiva bhūpateḥ || 57 ||
[Analyze grammar]
tayā devyā samaṃ tatra sukhinas tasya tiṣṭhataḥ |
nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ || 58 ||
[Analyze grammar]
atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ |
kuto 'pi hetos tridive vartate sma mahotsavaḥ || 59 ||
[Analyze grammar]
tatrāpsaraḥsu sarvāsu nartituṃ militāsv api |
ekā surabhidattākhyā nādṛśyata varāpsarāḥ || 60 ||
[Analyze grammar]
praṇidhānāt tataḥ śakras tāṃ dadarśa rahaḥsthitām |
vidyādhareṇa kenāpi sahitāṃ nandanāntare || 61 ||
[Analyze grammar]
tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrārir acintayat |
aho etau durācārau madanāndhāv ubhāv api || 62 ||
[Analyze grammar]
ekā yad ācaraty eva vismṛtyāsmān svatantravat |
karoty avinayaṃ cānyo devabhūmau praviśya yat || 63 ||
[Analyze grammar]
athavāsya varākasya doṣo vidyādharasya kaḥ |
ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā || 64 ||
[Analyze grammar]
kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā |
lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ || 65 ||
[Analyze grammar]
cakṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām |
dhātrā gṛhītvā racitām uttamebhyas tilaṃ tilam || 66 ||
[Analyze grammar]
tapaś ca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau |
śarmiṣṭhārūpalobhāc ca yayātir nāptavāñ jarām || 67 ||
[Analyze grammar]
ato vidyādharayuvā naivāyam aparādhyati |
trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ || 68 ||
[Analyze grammar]
iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī |
praveśitaḥ surān hitvā yayāyam iha nandane || 69 ||
[Analyze grammar]
ity ālocya vimucyainaṃ vidyādharakumārakam |
ahalyākāmukaḥ so 'syai śāpam apsarase dadau || 70 ||
[Analyze grammar]
pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām |
divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti || 71 ||
[Analyze grammar]
atrāntare ca sā tasya rājñas takṣaśilāpuri |
rājñī kaliṅgadattasya tārādattā yayāv ṛtum || 72 ||
[Analyze grammar]
tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ |
saṃbabhūvodare devyā dehasaundaryadāyinī || 73 ||
[Analyze grammar]
tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā |
tārādattā kila svapne praviśantīṃ nijodare || 74 ||
[Analyze grammar]
prātaś cāvarṇayat svapnaṃ bhartre taṃ sā savismayā |
rājñe kaliṅgadattāya so 'pi prīto jagāda tām || 75 ||
[Analyze grammar]
devi divyāḥ patanty eva śāpān mānuṣyayoniṣu |
taj jāne devajātīyaḥ ko'pi garbhe tavārpitaḥ || 76 ||
[Analyze grammar]
vicitrasadasatkarmanibaddhāḥ saṃcaranti hi |
jantavas trijagaty asmiñ śubhāśubhaphalāptaye || 77 ||
[Analyze grammar]
ity uktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam |
satyaṃ karmaiva balavad bhogadāyi śubhāśubham || 78 ||
[Analyze grammar]
tathā cedam upodghātaṃ śrutaṃ vacmy atra te śṛṇu |
abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ || 79 ||
[Analyze grammar]
nāgaśrīr iti tasyāsīd rājñī yā patidevatā |
bhūmāv arundhatī khyātā rundhanty api satīdhuram || 80 ||
[Analyze grammar]
kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ |
aham eṣā samutpannā duhitāhitasūdana || 81 ||
[Analyze grammar]
tato mayy atibālāyāṃ deva sā jananī mama |
akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt || 82 ||
[Analyze grammar]
rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā |
aprītyai tad anākhyātam ākhyātaṃ mṛtaye ca me || 83 ||
[Analyze grammar]
aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave |
iti hy āhur ato deva mayy atīva viṣāditā || 84 ||
[Analyze grammar]
ity uktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata |
priye mayāpi prāg janma tvayeva sahasā smṛtam || 85 ||
[Analyze grammar]
tan mamācakṣva tāvat tvaṃ kathayiṣyāmy ahaṃ ca te |
yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām || 86 ||
[Analyze grammar]
iti sā preritā tena bhartrā rājñī jagāda tam |
nirbandho yadi te rājañ śṛṇu tarhi vadāmy aham || 87 ||
[Analyze grammar]
ihaiva deśe viprasya mādhavākhyasya kasyacit |
gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani || 88 ||
[Analyze grammar]
devadāsābhidhānaś ca patir atra mamābhavat |
kasyāpy ekasya vaṇijaḥ sādhuḥ karmakaro gṛhe || 89 ||
[Analyze grammar]
tāv āvām avasāvātra kṛtvā gehaṃ nijocitam |
svasvasvāmigṛhānītapakvānnakṛtavartanau || 90 ||
[Analyze grammar]
vāridhānī ca kumbhaś ca mārjanī mañcakas tathā |
ahaṃ ca matpatiś ceti yugmatritayam eva nau || 91 ||
[Analyze grammar]
akaliprasare gehe saṃtoṣaḥ sukhinor abhūt |
devapitratithiprattaśeṣaṃ pramitam aśnatoḥ || 92 ||
[Analyze grammar]
ekaikato 'dhikaṃ kiṃcid yad ācchādanam apy abhūt |
sudurgatāya kasmaicit tad āvābhyām adīyata || 93 ||
[Analyze grammar]
athātrodabhavat tīvro durbhikṣas tena cāvayoḥ |
bhṛtyannam anvahaṃ prāpyam alpam alpam upānamat || 94 ||
[Analyze grammar]
tataḥ kṣutkṣāmavapuṣoḥ śanair nāv avasīdatoḥ |
kadācid āgād āhārakāle klānto 'tithir dvijaḥ || 95 ||
[Analyze grammar]
tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam |
prāṇasaṃśayakāle 'pi dattaṃ yāvac ca yac ca tat || 96 ||
[Analyze grammar]
bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan |
arthiny asyādaro nāsmāsv iti manyuvaśād iva || 97 ||
[Analyze grammar]
tataś cāhaṃ samādhāya patye samucitāṃ citām |
ārūḍhā cāvarūḍhaś ca vipadbhāro mamātmanaḥ || 98 ||
[Analyze grammar]
atha rājagṛhe jātā jātāhaṃ mahiṣī tava |
acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ || 99 ||
[Analyze grammar]
ity uktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt |
ehi priye sa evāhaṃ pūrvajanmapatis tava || 100 ||
[Analyze grammar]
vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ |
etad eva mayāpy adya prāktanaṃ janma hi smṛtam || 101 ||
[Analyze grammar]
ity uktvā svāny abhijñānāny udīrya sa tayā saha |
devyā viṣaṇṇo hṛṣṭaś ca rājā sadyo divaṃ gataḥ || 102 ||
[Analyze grammar]
evaṃ tayoś ca matpitror lokāntaram upeyuṣoḥ |
mātuḥ svasā vardhayituṃ mām anaiṣīn nijaṃ gṛham || 103 ||
[Analyze grammar]
kanyāyāṃ mayi cābhyāgād ekas tatrātithir muniḥ |
mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat || 104 ||
[Analyze grammar]
sa ca kunty eva durvāsā yatnenārādhito mayā |
tadvarāc ca mayā prāpto dhārmikas tvaṃ patiḥ prabho || 105 ||
[Analyze grammar]
evaṃ bhavanti bhadrāṇi dharmād eva yad ādarāt |
pitṛbhyāṃ saha saṃprāpya rājyaṃ jātir api smṛtā || 106 ||
[Analyze grammar]
etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ |
kaliṅgadatto dharmaikasādaro nijagāda tām || 107 ||
[Analyze grammar]
satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet |
tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu || 108 ||
[Analyze grammar]
kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit |
brāhmaṇasyābhavañ śiṣyāḥ sapta brāhmaṇaputrakāḥ || 109 ||
[Analyze grammar]
sa tāñ śiṣyān upādhyāyo dhenuṃ durbhikṣadoṣataḥ |
gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ || 110 ||
[Analyze grammar]
te ca gatvānyadeśasthaṃ durbhikṣakṣāmakukṣayaḥ |
taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire || 111 ||
[Analyze grammar]
so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat |
kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau || 112 ||
[Analyze grammar]
tatas te tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā |
udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale || 113 ||
[Analyze grammar]
upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam |
durlabhaṃ sarvataś cānnaṃ tat prāṇair gatam eva naḥ || 114 ||
[Analyze grammar]
evaṃ ca dhenur apy eṣā nistoyavanamānuṣe |
araṇye 'smin vipannaiva gurvartho 'lpo 'pi kas tataḥ || 115 ||
[Analyze grammar]
tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api |
saṃbhāvayām astaccheṣair āpatkālo hi vartate || 116 ||
[Analyze grammar]
iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ |
śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te || 117 ||
[Analyze grammar]
iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivac ca tat |
jagmur ādāya taccheṣam upādhyāyasya cāntikam || 118 ||
[Analyze grammar]
tasmai praṇamya sarvaṃ te śasaṃsus tad yathā kṛtam |
sa tebhyaḥ sāparādhebhyo 'py atuṣyat satyabhāṣaṇāt || 119 ||
[Analyze grammar]
dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire |
jātismarāś ca bhūyo 'pi tena satyena jajñire || 120 ||
[Analyze grammar]
itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā |
puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva || 121 ||
[Analyze grammar]
tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā |
phalaty aniṣṭam atredaṃ vacmy anyad api tac chṛṇu || 122 ||
[Analyze grammar]
gaṅgāyāṃ tulyakālau dvau tapasy anaśane janau |
eko vipro dvitīyaś ca caṇḍālas tasthatuḥ purā || 123 ||
[Analyze grammar]
tayor vipraḥ kṣudhākrānto niṣādān vīkṣya tatragān |
matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat || 124 ||
[Analyze grammar]
aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ |
ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam || 125 ||
[Analyze grammar]
dvitīyas tu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān |
acintayad dhigas tv etān kravyādān prāṇighātinaḥ || 126 ||
[Analyze grammar]
tat kim evaṃ sthitasyeha dṛṣṭair eṣāṃ mukhair mama |
iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ || 127 ||
[Analyze grammar]
kramāc cānaśanenobhau vipannau tau dvijāntyajau |
dvijas tatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ || 128 ||
[Analyze grammar]
tato 'kṛtātmā kaivartakula evātra sa dvijaḥ |
abhyajāyata tīrthasya guṇāj jātismaras tv abhūt || 129 ||
[Analyze grammar]
caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ |
gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ || 130 ||
[Analyze grammar]
jātayoś ca tayor evaṃ prāgjanmasmarator dvayoḥ |
eko 'nutepe dāsaḥ san rājā san mumude 'paraḥ || 131 ||
[Analyze grammar]
iti dharmataror mūlam aśuddhaṃ yasya mānasam |
śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ || 132 ||
[Analyze grammar]
ity etad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ |
kaliṅgadattaḥ punar apy uvācaināṃ prasaṅgataḥ || 133 ||
[Analyze grammar]
kiṃ ca sattvādhikaṃ karma devī yan nāma yādṛśam |
phalāya tad yataḥ sattvam anudhāvanti saṃpadaḥ || 134 ||
[Analyze grammar]
tathā ca kathayāmy atra śṛṇu citrām imāṃ kathām |
astīha bhuvanakhyātāvantīṣūjjayinī purī || 135 ||
[Analyze grammar]
rājate sitaharmyair yā mahākālanivāsabhūḥ |
tatsevārasasaṃprāptakailāsaśikharair iva || 136 ||
[Analyze grammar]
saccakravartipānīyaḥ praviśad vāhinīśataḥ |
yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ || 137 ||
[Analyze grammar]
tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā |
rājā vairimṛgā yasya naiva san saṃmukhāḥ kvacit || 138 ||
[Analyze grammar]
sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ |
astreṣu bāhuvīrye ca sāvajño 'ntar atapyata || 139 ||
[Analyze grammar]
atha so 'maraguptena tadabhirpāyavedinā |
kathāntare prasaṅgena mantriṇā jagade nṛpaḥ || 140 ||
[Analyze grammar]
deva dordaṇḍadarpeṇa śastravidyāmadena ca |
āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ || 141 ||
[Analyze grammar]
tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ |
darpād bhujasahasrasya tāvad ārādhya yācitaḥ || 142 ||
[Analyze grammar]
yāvat prāpta tathābhūtatadvaraḥ sa murāriṇā |
devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ || 143 ||
[Analyze grammar]
tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā |
kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana || 144 ||
[Analyze grammar]
śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet |
yogyabhūmāv aṭavyāṃ tanmṛgayāyāṃ ca darśaya || 145 ||
[Analyze grammar]
rājñāṃ cākheṭakam api vyāyāmādikṛte matam |
yuddhādhvani na śasyante rājāno hy akṛtaśramāḥ || 146 ||
[Analyze grammar]
āraṇyāś ca mṛgā duṣṭāḥ śūnyām icchanti medinīm |
tena te nṛpater vadhyā ity apy ākheṭam iṣyate || 147 ||
[Analyze grammar]
na cāti te niṣevyante tatsevāvyasanena hi |
gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam || 148 ||
[Analyze grammar]
ity ukto 'maraguptena mantriṇā sa sumedhasā |
rājā vikramasiṃho 'tra tatheti tad amanyata || 149 ||
[Analyze grammar]
anyedyuś cāśvapādātasārameyamayīṃ bhuvam |
vicitravāgurocchrāyamayīś ca sakalā diśaḥ || 150 ||
[Analyze grammar]
saharṣamṛgayugrāmaninādamayam ambaram |
kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ || 151 ||
[Analyze grammar]
nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye |
puruṣau dvāv apaśyac ca vijane sahitasthitau || 152 ||
[Analyze grammar]
svairaṃ mantrayamāṇau ca mithaḥ kim api tāv ubhau |
dūrāt sa tarkayan rājā jagāma mṛgayāvanam || 153 ||
[Analyze grammar]
tatra protkhātakhaḍgeṣu vṛddhavyāghreṣu ca vyadhāt |
toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca || 154 ||
[Analyze grammar]
tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ |
siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ || 155 ||
[Analyze grammar]
tiryañcas tiryag evāsya petur vakraplutā mṛgaḥ |
laghu nirbhidya tān pūrvaṃ harṣaṃ prāpad avakragaḥ || 156 ||
[Analyze grammar]
kṛtākheṭaś ca suciraṃ rājāsau śrāntasevakaḥ |
āgāc chithilitajyena cāpenojjayinīṃ punaḥ || 157 ||
[Analyze grammar]
tasyāṃ devakule tasmiṃs tāvat kālaṃ tathaiva tau |
sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān || 158 ||
[Analyze grammar]
kāv etau mantrayete ca kiṃ svid evam iyac ciram |
nūnaṃ cārāv imau dīrgharahasyālāpasevinau || 159 ||
[Analyze grammar]
ity ālocya pratīhāraṃ visṛjyānāyayat sa tau |
puruṣau dvāv avaṣṭabhya rājā baddhau cakāra ca || 160 ||
[Analyze grammar]
dvitīye 'hani cāsthānaṃ tāv ānāyya sa pṛṣṭavān |
kau yuvāṃ suciraṃ kaś ca mantrastāvān sa vāmiti || 161 ||
[Analyze grammar]
tatas tayoḥ svayaṃ rājñā tatra paryanuyuktayoḥ |
yācitābhayayor eko yuvā vaktuṃ pracakrame || 162 ||
[Analyze grammar]
śrūyatāṃ varṇayāmy etad yathāvad adhunā prabho |
abhūt karabhako nāma vipro 'syām eva vaḥ puri || 163 ||
[Analyze grammar]
tasya pravīraputrecchakṛtāgnyārādhanodbhavaḥ |
aham eṣa mahārāja vedavidyāvidaḥ sutaḥ || 164 ||
[Analyze grammar]
tasmiṃś ca bhāryānugate pitari svargate śiśuḥ |
adhītavidyo 'py ānāthyāt svamārgaṃ tyaktavān aham || 165 ||
[Analyze grammar]
pravṛttaś cābhavaṃ dyūtaṃ śastravidyāś ca sevitum |
kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam || 166 ||
[Analyze grammar]
tena krameṇa cottīrṇe śaiśave jātadormadaḥ |
aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam || 167 ||
[Analyze grammar]
tāvat tena pathā caikā nagaryā nirgatā vadhūḥ |
āgāt karṇīrathārūḍhā janyair bahubhir anvitā || 168 ||
[Analyze grammar]
akasmāc ca tadaivātra karī troṭitaśṛṅkhalaḥ |
kuto 'py āgatya tām eva vadhūm abhyāpatan madāt || 169 ||
[Analyze grammar]
tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ |
tadbhartrāpi saha klībāḥ palāyyetas tato gatāḥ || 170 ||
[Analyze grammar]
tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam |
hā kathaṃ kātarair ebhis tyaktaikeyaṃ tapasvinī || 171 ||
[Analyze grammar]
tad ahaṃ vāraṇād asmād rakṣyāmy aśaraṇām imām |
āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā || 172 ||
[Analyze grammar]
ity ahaṃ muktanādas taṃ gajendraṃ prati dhāvitaḥ |
gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat || 173 ||
[Analyze grammar]
tato 'haṃ bhītayā nāryā vīkṣyamāṇas tayā nadan |
palāyamānaś ca gajaṃ taṃ dūram apakṛṣṭavān || 174 ||
[Analyze grammar]
kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ |
ātmānaṃ ca tayācchādya tarumadhyamagām aham || 175 ||
[Analyze grammar]
tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt |
palāyito 'haṃ hastī ca sa tāṃ śākhām acūrṇayat || 176 ||
[Analyze grammar]
tato 'haṃ yoṣitas tasyāḥ samīpam agamaṃ drutam |
śarīrakuśalaṃ caitām apṛccham iha bhīṣitām || 177 ||
[Analyze grammar]
sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā |
kiṃ me kuśalametasmai dattā kāpuruṣāya yā || 178 ||
[Analyze grammar]
īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho |
etat tu kuśalaṃ yat tvam akṣataḥ punar īkṣitaḥ || 179 ||
[Analyze grammar]
tan me sa katamo bhartā tvam idānīṃ patir mama |
yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham || 180 ||
[Analyze grammar]
sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama |
ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam || 181 ||
[Analyze grammar]
labdhe 'ntare hi milita yāsyāmo yatrakutracit |
evaṃ tayoktas tad ahaṃ tatheti pratipannavān || 182 ||
[Analyze grammar]
surūpāpy arpitātmāpi parastrīyaṃ kim etayā |
iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ || 183 ||
[Analyze grammar]
kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī |
tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt || 184 ||
[Analyze grammar]
ahaṃ ca gupta taddattapātheyaḥ paravartmanā |
paścād alakṣitas tasya dūram adhvānam abhyagām || 185 ||
[Analyze grammar]
sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam |
pathi mithyā vadantī taṃ patiṃ sparśe 'py avarjayat || 186 ||
[Analyze grammar]
kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā |
tiṣṭhed anapakṛtya strī bhujagīva vikāritā || 187 ||
[Analyze grammar]
kramāc ca lohanagaraṃ prāptāḥ smas te puraṃ vayam |
vaṇijyājīvino yatra bhartus tasya gṛhaṃ striyāḥ || 188 ||
[Analyze grammar]
sthitāḥ smas tad ahaś cātra sarve bāhye surālaye |
tatra saṃmilitaś caiṣa dvitīyo brāhmaṇaḥ sakhā || 189 ||
[Analyze grammar]
nave 'pi darśane 'nyonyam āśvāsaḥ samabhūc ca nau |
cittaṃ jānāti jantūnāṃ prema janmāntarārjitam || 190 ||
[Analyze grammar]
tato rahasyam ātmīyaṃ sarvam asmai mayoditam |
tad buddhvaiva tadā svairaṃ mām evam ayam abravīt || 191 ||
[Analyze grammar]
tuṣṇīṃ bhavāsty upāyo 'tra yatkṛte tvam ihāgataḥ |
etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ || 192 ||
[Analyze grammar]
gṛhītārthā mayā sākam itaḥ sā gantum udyatā |
tat kariṣye tadīyena sāhāyyena tavepsitam || 193 ||
[Analyze grammar]
ity uktvā mām ayaṃ vipro gatvā tasyās tadā rahaḥ |
vaṇigvadhū nanāndus tad yathāvastu nyavedayat || 194 ||
[Analyze grammar]
anyedyuḥ kṛtasaṃvic ca sā nanāndā sametya tām |
prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare || 195 ||
[Analyze grammar]
tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā |
mittraṃ me bhrātṛjāyāyās tasyā veṣam akārayat || 196 ||
[Analyze grammar]
kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram |
bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam || 197 ||
[Analyze grammar]
ahaṃ ca nirgatya tatas tayā puruṣaveṣayā |
vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām || 198 ||
[Analyze grammar]
tan nanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ |
mattasuptajanād gehād anena saha nirgatā || 199 ||
[Analyze grammar]
tataś cāyaṃ gṛhītvā tāṃ vipracchannaiḥ prayāṇakaiḥ |
āgato nagarīm etām athāvāṃ militāv iha || 200 ||
[Analyze grammar]
ity āvābhyām ubhe bhārye prāpte pratyagrayauvane |
nanāndṛbhrātṛjāye te svānurāgasamarpite || 201 ||
[Analyze grammar]
ato nivāse sarvatra deva śaṅkāmahe vayam |
kasyāśvasiti ceto hi vihitasvairasāhasam || 202 ||
[Analyze grammar]
tadavasthānahetoś ca vittārthaṃ ca rahaś ciram |
āvāṃ mantrayamāṇau hy o dṛṣṭau devena dūrataḥ || 203 ||
[Analyze grammar]
dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā |
adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā || 204 ||
[Analyze grammar]
devaḥ prabhavatīdānīm ity anenodite tadā |
rājā vikramasiṃhas tau viprau dvāv apy abhāṣata || 205 ||
[Analyze grammar]
tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam |
aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam || 206 ||
[Analyze grammar]
ity uktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ |
tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham || 207 ||
[Analyze grammar]
itthaṃ kriyāsu nivasanty api yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu |
evaṃ ca sāhasadhaneṣv atha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti || 208 ||
[Analyze grammar]
ity aihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena |
śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ || 209 ||
[Analyze grammar]
tat svapnavṛttanibhato nabhasaś cyutā yā jvālā tvayāntar udaraṃ viśatīha dṛṣṭā |
sā kāpi devi surajātir asaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā || 210 ||
[Analyze grammar]
iti nijabhartur vadanāc chrutvā nṛpateḥ kaliṅgadattasya |
devī tārādattā prāpa sagarbhā paraṃ pramadam || 211 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!