Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

tarjayann iva vighnaughān namitonnamitena yaḥ |
muhur vibhāti śirasā sa pāyād vo gajānanaḥ || 1 ||
[Analyze grammar]

namaḥ kāmāya yadbāṇapātair iva nirantaram |
bhāti kaṇṭakitaṃ śaṃbhor apy umāliṅgitaṃ vapuḥ || 2 ||
[Analyze grammar]

ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat |
prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau || 3 ||
[Analyze grammar]

naravāhanadatto 'tra sapatnīkair maharṣibhiḥ |
pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā || 4 ||
[Analyze grammar]

atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ |
naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ || 5 ||
[Analyze grammar]

vinīyamāno vidyāsu krīḍann upavaneṣu ca |
saha mantrisutair āsīd rājaputras tadā ca saḥ || 6 ||
[Analyze grammar]

devī vāsavadattā ca rājñī padmāvatī tathā |
āstām ekatamasnehāt tadekāgre divāniśam || 7 ||
[Analyze grammar]

ārohadguṇanamreṇa reje sadvaṃśajanmanā |
śanair āpūryamāṇena vapuṣā dhanuṣā ca saḥ || 8 ||
[Analyze grammar]

pitā vatseśvaraś cāśya vivāhādimanorathaiḥ |
āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam || 9 ||
[Analyze grammar]

atrāntare kathāsaṃdhau yad abhūt tan niśamyatām |
āsīt takṣaśilā nāma vitastāpuline purī || 10 ||
[Analyze grammar]

tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ |
pātālanagarīvādhastacchobhālokanāgatā || 11 ||
[Analyze grammar]

tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ |
abhūt tārāvarasphītajinabhaktākhilaprajaḥ || 12 ||
[Analyze grammar]

rarāja sā purī yasya caityaratnair nirantaraiḥ |
mattulyā nāma nāstīti madaśṛṅgair ivoditaḥ || 13 ||
[Analyze grammar]

prajānāṃ na paraṃ cakre yaḥ pitevānupālanam |
yāvad gurur iva jñānam api svayam upādiśat || 14 ||
[Analyze grammar]

tathā ca tasyāṃ ko 'py āsin nagaryāṃ saugato vaṇik |
dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ || 15 ||
[Analyze grammar]

ratnadattābhidhānaś ca tasyābhūt tanayo yuvā |
sa ca taṃ pitaraṃ śaśvat pāpa ity ājugupsata || 16 ||
[Analyze grammar]

putra nindasi kasmān mām iti pitrā ca tena saḥ |
pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata || 17 ||
[Analyze grammar]

tāta tyaktatrayīdharmas tvam adharmaṃ niṣevase |
yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi || 18 ||
[Analyze grammar]

snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ |
apāstasaśikhāśeṣakeśakaupīnasusthitāḥ || 19 ||
[Analyze grammar]

vihārāspadalābhāya sarve 'py adhamajātayaḥ |
yam āśrayanti kiṃ tena saugatena nayena te || 20 ||
[Analyze grammar]

tac chrutvā sa vaṇik prāha na dharmasyaikarūpatā |
anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ || 21 ||
[Analyze grammar]

brāhmaṇyam api tat prāhur yad rāgādivivarjanam |
satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ || 22 ||
[Analyze grammar]

kiṃ ca darśanam etat tvaṃ sarvasattvābhayapradam |
prāyaḥ puruṣadoṣeṇa na dūṣayitum arhasi || 23 ||
[Analyze grammar]

upakārasya dharmatve vivādo nāsti kasyacit |
bhūteṣv abhayadānena nānyā copakṛtir mama || 24 ||
[Analyze grammar]

tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini |
darśane 'tiratiś cen me tad adharmo mamātra kaḥ || 25 ||
[Analyze grammar]

iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ |
na tathā pratipede tanninindābhyadhikaṃ punaḥ || 26 ||
[Analyze grammar]

tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ |
rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt || 27 ||
[Analyze grammar]

so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam |
mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat || 28 ||
[Analyze grammar]

śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī |
nirvicāraṃ tad eṣo 'dya hanyatāṃ deśadūṣakaḥ || 29 ||
[Analyze grammar]

ity ūcivāṃs tataḥ pitrā kṛtavijñāpanaḥ kila |
nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham || 30 ||
[Analyze grammar]

saṃvidhārya tadante ca punar ānayanāya saḥ |
tasyaiva tatpitur haste nyastavāṃs taṃ vaṇiksutam || 31 ||
[Analyze grammar]

so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ |
kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan || 32 ||
[Analyze grammar]

akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan |
anidro 'pacitāhāraklāntas tasthau divāniśam || 33 ||
[Analyze grammar]

tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ |
punaḥ svapitrā tenāsau vaṇiksūnur anīyata || 34 ||
[Analyze grammar]

rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata |
kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam || 35 ||
[Analyze grammar]

tac chrutvā sa vaṇikputro rājānaṃ tam abhāṣata |
ātmāpi vismṛto bhītyā mama kā tv aśane kathā || 36 ||
[Analyze grammar]

yuṣmadādiṣṭanidhanaśravaṇāt prabhṛti prabho |
mṛtyum āyāntam āyāntam anvahaṃ cintayāmy aham || 37 ||
[Analyze grammar]

ity uktavantaṃ taṃ rājā sa vaṇikputram abravīt |
bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ || 38 ||
[Analyze grammar]

īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet |
tadrakṣaṇopakārāc ca dharmaḥ ko 'bhyadhiko vada || 39 ||
[Analyze grammar]

tad etat tava dharmāya mumukṣāyai ca darśitam |
mṛtyubhīto hi yatate naro mokṣāya buddhimān || 40 ||
[Analyze grammar]

ato na garhaṇīyo 'yam etaddharmā pitā tvayā |
iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ || 41 ||
[Analyze grammar]

dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ |
mokṣāyecchā prajātā me tam apy upadiśa prabho || 42 ||
[Analyze grammar]

tac chrutvā taṃ vaṇikputraṃ prāpte tatra purotsave |
tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ || 43 ||
[Analyze grammar]

idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām |
tailabindunipātaś ca rakṣaṇīyas tvayā suta || 44 ||
[Analyze grammar]

nipatiṣyati yady ekas tailabindur itas tava |
sadyo nipātayiṣyanti tvām ete puruṣās tataḥ || 45 ||
[Analyze grammar]

evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam |
utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ || 46 ||
[Analyze grammar]

vaṇikputro 'pi sa bhayād rakṣaṃs tailalavacyutim |
purīṃ tām abhito bhrāntvā kṛcchrād āgān nṛpāntikam || 47 ||
[Analyze grammar]

nṛpo 'py agalitānītatailaṃ dṛṣṭvā tam abhyadhāt |
kaścit purabhrame 'py adya dṛṣṭo 'tra bhramatā tvayā || 48 ||
[Analyze grammar]

tac chrutvā sa vaṇikputraḥ provāca racitāñjaliḥ |
yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcin na ca śrutam || 49 ||
[Analyze grammar]

ahaṃ hy ekāvadhānena tailaleśaparicyutam |
khaḍgapātabhayād rakṣaṃs tadānīm abhramaṃ purīm || 50 ||
[Analyze grammar]

evaṃ vaṇiksutenokte sa rājā nijagāda tam |
dṛśyatailaikacittena na tvayā kiṃcid īkṣitam || 51 ||
[Analyze grammar]

tat tenaivāvadhānena parānudhyānam ācara |
ekāgro hi bahirvṛttinivṛttas tattvam īkṣate || 52 ||
[Analyze grammar]

dṛṣṭatattvaś ca na punaḥ karmajālena badhyate |
eṣa mokṣopadeśas te saṃkṣepāt kathito mayā || 53 ||
[Analyze grammar]

ity uktvā prahito rājñā patitvā tasya pādayoḥ |
kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau || 54 ||
[Analyze grammar]

evaṃ kaliṅgadattasya prajās tasyānuśāsataḥ |
tārādattābhidhānābhūd rājñī rājñaḥ kulocitā || 55 ||
[Analyze grammar]

yayā sa rājā śuśubhe rītimatyā suvṛttayā |
nānādṛṣṭāntarasiko bhāratyā sukavir yathā || 56 ||
[Analyze grammar]

yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ |
tasyāmṛtamayasyābhūd avibhinnaiva bhūpateḥ || 57 ||
[Analyze grammar]

tayā devyā samaṃ tatra sukhinas tasya tiṣṭhataḥ |
nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ || 58 ||
[Analyze grammar]

atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ |
kuto 'pi hetos tridive vartate sma mahotsavaḥ || 59 ||
[Analyze grammar]

tatrāpsaraḥsu sarvāsu nartituṃ militāsv api |
ekā surabhidattākhyā nādṛśyata varāpsarāḥ || 60 ||
[Analyze grammar]

praṇidhānāt tataḥ śakras tāṃ dadarśa rahaḥsthitām |
vidyādhareṇa kenāpi sahitāṃ nandanāntare || 61 ||
[Analyze grammar]

tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrārir acintayat |
aho etau durācārau madanāndhāv ubhāv api || 62 ||
[Analyze grammar]

ekā yad ācaraty eva vismṛtyāsmān svatantravat |
karoty avinayaṃ cānyo devabhūmau praviśya yat || 63 ||
[Analyze grammar]

athavāsya varākasya doṣo vidyādharasya kaḥ |
ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā || 64 ||
[Analyze grammar]

kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā |
lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ || 65 ||
[Analyze grammar]

cakṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām |
dhātrā gṛhītvā racitām uttamebhyas tilaṃ tilam || 66 ||
[Analyze grammar]

tapaś ca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau |
śarmiṣṭhārūpalobhāc ca yayātir nāptavāñ jarām || 67 ||
[Analyze grammar]

ato vidyādharayuvā naivāyam aparādhyati |
trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ || 68 ||
[Analyze grammar]

iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī |
praveśitaḥ surān hitvā yayāyam iha nandane || 69 ||
[Analyze grammar]

ity ālocya vimucyainaṃ vidyādharakumārakam |
ahalyākāmukaḥ so 'syai śāpam apsarase dadau || 70 ||
[Analyze grammar]

pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām |
divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti || 71 ||
[Analyze grammar]

atrāntare ca sā tasya rājñas takṣaśilāpuri |
rājñī kaliṅgadattasya tārādattā yayāv ṛtum || 72 ||
[Analyze grammar]

tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ |
saṃbabhūvodare devyā dehasaundaryadāyinī || 73 ||
[Analyze grammar]

tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā |
tārādattā kila svapne praviśantīṃ nijodare || 74 ||
[Analyze grammar]

prātaś cāvarṇayat svapnaṃ bhartre taṃ sā savismayā |
rājñe kaliṅgadattāya so 'pi prīto jagāda tām || 75 ||
[Analyze grammar]

devi divyāḥ patanty eva śāpān mānuṣyayoniṣu |
taj jāne devajātīyaḥ ko'pi garbhe tavārpitaḥ || 76 ||
[Analyze grammar]

vicitrasadasatkarmanibaddhāḥ saṃcaranti hi |
jantavas trijagaty asmiñ śubhāśubhaphalāptaye || 77 ||
[Analyze grammar]

ity uktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam |
satyaṃ karmaiva balavad bhogadāyi śubhāśubham || 78 ||
[Analyze grammar]

tathā cedam upodghātaṃ śrutaṃ vacmy atra te śṛṇu |
abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ || 79 ||
[Analyze grammar]

nāgaśrīr iti tasyāsīd rājñī yā patidevatā |
bhūmāv arundhatī khyātā rundhanty api satīdhuram || 80 ||
[Analyze grammar]

kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ |
aham eṣā samutpannā duhitāhitasūdana || 81 ||
[Analyze grammar]

tato mayy atibālāyāṃ deva sā jananī mama |
akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt || 82 ||
[Analyze grammar]

rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā |
aprītyai tad anākhyātam ākhyātaṃ mṛtaye ca me || 83 ||
[Analyze grammar]

aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave |
iti hy āhur ato deva mayy atīva viṣāditā || 84 ||
[Analyze grammar]

ity uktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata |
priye mayāpi prāg janma tvayeva sahasā smṛtam || 85 ||
[Analyze grammar]

tan mamācakṣva tāvat tvaṃ kathayiṣyāmy ahaṃ ca te |
yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām || 86 ||
[Analyze grammar]

iti sā preritā tena bhartrā rājñī jagāda tam |
nirbandho yadi te rājañ śṛṇu tarhi vadāmy aham || 87 ||
[Analyze grammar]

ihaiva deśe viprasya mādhavākhyasya kasyacit |
gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani || 88 ||
[Analyze grammar]

devadāsābhidhānaś ca patir atra mamābhavat |
kasyāpy ekasya vaṇijaḥ sādhuḥ karmakaro gṛhe || 89 ||
[Analyze grammar]

tāv āvām avasāvātra kṛtvā gehaṃ nijocitam |
svasvasvāmigṛhānītapakvānnakṛtavartanau || 90 ||
[Analyze grammar]

vāridhānī ca kumbhaś ca mārjanī mañcakas tathā |
ahaṃ ca matpatiś ceti yugmatritayam eva nau || 91 ||
[Analyze grammar]

akaliprasare gehe saṃtoṣaḥ sukhinor abhūt |
devapitratithiprattaśeṣaṃ pramitam aśnatoḥ || 92 ||
[Analyze grammar]

ekaikato 'dhikaṃ kiṃcid yad ācchādanam apy abhūt |
sudurgatāya kasmaicit tad āvābhyām adīyata || 93 ||
[Analyze grammar]

athātrodabhavat tīvro durbhikṣas tena cāvayoḥ |
bhṛtyannam anvahaṃ prāpyam alpam alpam upānamat || 94 ||
[Analyze grammar]

tataḥ kṣutkṣāmavapuṣoḥ śanair nāv avasīdatoḥ |
kadācid āgād āhārakāle klānto 'tithir dvijaḥ || 95 ||
[Analyze grammar]

tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam |
prāṇasaṃśayakāle 'pi dattaṃ yāvac ca yac ca tat || 96 ||
[Analyze grammar]

bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan |
arthiny asyādaro nāsmāsv iti manyuvaśād iva || 97 ||
[Analyze grammar]

tataś cāhaṃ samādhāya patye samucitāṃ citām |
ārūḍhā cāvarūḍhaś ca vipadbhāro mamātmanaḥ || 98 ||
[Analyze grammar]

atha rājagṛhe jātā jātāhaṃ mahiṣī tava |
acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ || 99 ||
[Analyze grammar]

ity uktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt |
ehi priye sa evāhaṃ pūrvajanmapatis tava || 100 ||
[Analyze grammar]

vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ |
etad eva mayāpy adya prāktanaṃ janma hi smṛtam || 101 ||
[Analyze grammar]

ity uktvā svāny abhijñānāny udīrya sa tayā saha |
devyā viṣaṇṇo hṛṣṭaś ca rājā sadyo divaṃ gataḥ || 102 ||
[Analyze grammar]

evaṃ tayoś ca matpitror lokāntaram upeyuṣoḥ |
mātuḥ svasā vardhayituṃ mām anaiṣīn nijaṃ gṛham || 103 ||
[Analyze grammar]

kanyāyāṃ mayi cābhyāgād ekas tatrātithir muniḥ |
mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat || 104 ||
[Analyze grammar]

sa ca kunty eva durvāsā yatnenārādhito mayā |
tadvarāc ca mayā prāpto dhārmikas tvaṃ patiḥ prabho || 105 ||
[Analyze grammar]

evaṃ bhavanti bhadrāṇi dharmād eva yad ādarāt |
pitṛbhyāṃ saha saṃprāpya rājyaṃ jātir api smṛtā || 106 ||
[Analyze grammar]

etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ |
kaliṅgadatto dharmaikasādaro nijagāda tām || 107 ||
[Analyze grammar]

satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet |
tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu || 108 ||
[Analyze grammar]

kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit |
brāhmaṇasyābhavañ śiṣyāḥ sapta brāhmaṇaputrakāḥ || 109 ||
[Analyze grammar]

sa tāñ śiṣyān upādhyāyo dhenuṃ durbhikṣadoṣataḥ |
gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ || 110 ||
[Analyze grammar]

te ca gatvānyadeśasthaṃ durbhikṣakṣāmakukṣayaḥ |
taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire || 111 ||
[Analyze grammar]

so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat |
kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau || 112 ||
[Analyze grammar]

tatas te tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā |
udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale || 113 ||
[Analyze grammar]

upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam |
durlabhaṃ sarvataś cānnaṃ tat prāṇair gatam eva naḥ || 114 ||
[Analyze grammar]

evaṃ ca dhenur apy eṣā nistoyavanamānuṣe |
araṇye 'smin vipannaiva gurvartho 'lpo 'pi kas tataḥ || 115 ||
[Analyze grammar]

tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api |
saṃbhāvayām astaccheṣair āpatkālo hi vartate || 116 ||
[Analyze grammar]

iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ |
śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te || 117 ||
[Analyze grammar]

iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivac ca tat |
jagmur ādāya taccheṣam upādhyāyasya cāntikam || 118 ||
[Analyze grammar]

tasmai praṇamya sarvaṃ te śasaṃsus tad yathā kṛtam |
sa tebhyaḥ sāparādhebhyo 'py atuṣyat satyabhāṣaṇāt || 119 ||
[Analyze grammar]

dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire |
jātismarāś ca bhūyo 'pi tena satyena jajñire || 120 ||
[Analyze grammar]

itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā |
puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva || 121 ||
[Analyze grammar]

tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā |
phalaty aniṣṭam atredaṃ vacmy anyad api tac chṛṇu || 122 ||
[Analyze grammar]

gaṅgāyāṃ tulyakālau dvau tapasy anaśane janau |
eko vipro dvitīyaś ca caṇḍālas tasthatuḥ purā || 123 ||
[Analyze grammar]

tayor vipraḥ kṣudhākrānto niṣādān vīkṣya tatragān |
matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat || 124 ||
[Analyze grammar]

aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ |
ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam || 125 ||
[Analyze grammar]

dvitīyas tu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān |
acintayad dhigas tv etān kravyādān prāṇighātinaḥ || 126 ||
[Analyze grammar]

tat kim evaṃ sthitasyeha dṛṣṭair eṣāṃ mukhair mama |
iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ || 127 ||
[Analyze grammar]

kramāc cānaśanenobhau vipannau tau dvijāntyajau |
dvijas tatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ || 128 ||
[Analyze grammar]

tato 'kṛtātmā kaivartakula evātra sa dvijaḥ |
abhyajāyata tīrthasya guṇāj jātismaras tv abhūt || 129 ||
[Analyze grammar]

caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ |
gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ || 130 ||
[Analyze grammar]

jātayoś ca tayor evaṃ prāgjanmasmarator dvayoḥ |
eko 'nutepe dāsaḥ san rājā san mumude 'paraḥ || 131 ||
[Analyze grammar]

iti dharmataror mūlam aśuddhaṃ yasya mānasam |
śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ || 132 ||
[Analyze grammar]

ity etad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ |
kaliṅgadattaḥ punar apy uvācaināṃ prasaṅgataḥ || 133 ||
[Analyze grammar]

kiṃ ca sattvādhikaṃ karma devī yan nāma yādṛśam |
phalāya tad yataḥ sattvam anudhāvanti saṃpadaḥ || 134 ||
[Analyze grammar]

tathā ca kathayāmy atra śṛṇu citrām imāṃ kathām |
astīha bhuvanakhyātāvantīṣūjjayinī purī || 135 ||
[Analyze grammar]

rājate sitaharmyair yā mahākālanivāsabhūḥ |
tatsevārasasaṃprāptakailāsaśikharair iva || 136 ||
[Analyze grammar]

saccakravartipānīyaḥ praviśad vāhinīśataḥ |
yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ || 137 ||
[Analyze grammar]

tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā |
rājā vairimṛgā yasya naiva san saṃmukhāḥ kvacit || 138 ||
[Analyze grammar]

sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ |
astreṣu bāhuvīrye ca sāvajño 'ntar atapyata || 139 ||
[Analyze grammar]

atha so 'maraguptena tadabhirpāyavedinā |
kathāntare prasaṅgena mantriṇā jagade nṛpaḥ || 140 ||
[Analyze grammar]

deva dordaṇḍadarpeṇa śastravidyāmadena ca |
āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ || 141 ||
[Analyze grammar]

tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ |
darpād bhujasahasrasya tāvad ārādhya yācitaḥ || 142 ||
[Analyze grammar]

yāvat prāpta tathābhūtatadvaraḥ sa murāriṇā |
devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ || 143 ||
[Analyze grammar]

tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā |
kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana || 144 ||
[Analyze grammar]

śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet |
yogyabhūmāv aṭavyāṃ tanmṛgayāyāṃ ca darśaya || 145 ||
[Analyze grammar]

rājñāṃ cākheṭakam api vyāyāmādikṛte matam |
yuddhādhvani na śasyante rājāno hy akṛtaśramāḥ || 146 ||
[Analyze grammar]

āraṇyāś ca mṛgā duṣṭāḥ śūnyām icchanti medinīm |
tena te nṛpater vadhyā ity apy ākheṭam iṣyate || 147 ||
[Analyze grammar]

na cāti te niṣevyante tatsevāvyasanena hi |
gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam || 148 ||
[Analyze grammar]

ity ukto 'maraguptena mantriṇā sa sumedhasā |
rājā vikramasiṃho 'tra tatheti tad amanyata || 149 ||
[Analyze grammar]

anyedyuś cāśvapādātasārameyamayīṃ bhuvam |
vicitravāgurocchrāyamayīś ca sakalā diśaḥ || 150 ||
[Analyze grammar]

saharṣamṛgayugrāmaninādamayam ambaram |
kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ || 151 ||
[Analyze grammar]

nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye |
puruṣau dvāv apaśyac ca vijane sahitasthitau || 152 ||
[Analyze grammar]

svairaṃ mantrayamāṇau ca mithaḥ kim api tāv ubhau |
dūrāt sa tarkayan rājā jagāma mṛgayāvanam || 153 ||
[Analyze grammar]

tatra protkhātakhaḍgeṣu vṛddhavyāghreṣu ca vyadhāt |
toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca || 154 ||
[Analyze grammar]

tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ |
siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ || 155 ||
[Analyze grammar]

tiryañcas tiryag evāsya petur vakraplutā mṛgaḥ |
laghu nirbhidya tān pūrvaṃ harṣaṃ prāpad avakragaḥ || 156 ||
[Analyze grammar]

kṛtākheṭaś ca suciraṃ rājāsau śrāntasevakaḥ |
āgāc chithilitajyena cāpenojjayinīṃ punaḥ || 157 ||
[Analyze grammar]

tasyāṃ devakule tasmiṃs tāvat kālaṃ tathaiva tau |
sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān || 158 ||
[Analyze grammar]

kāv etau mantrayete ca kiṃ svid evam iyac ciram |
nūnaṃ cārāv imau dīrgharahasyālāpasevinau || 159 ||
[Analyze grammar]

ity ālocya pratīhāraṃ visṛjyānāyayat sa tau |
puruṣau dvāv avaṣṭabhya rājā baddhau cakāra ca || 160 ||
[Analyze grammar]

dvitīye 'hani cāsthānaṃ tāv ānāyya sa pṛṣṭavān |
kau yuvāṃ suciraṃ kaś ca mantrastāvān sa vāmiti || 161 ||
[Analyze grammar]

tatas tayoḥ svayaṃ rājñā tatra paryanuyuktayoḥ |
yācitābhayayor eko yuvā vaktuṃ pracakrame || 162 ||
[Analyze grammar]

śrūyatāṃ varṇayāmy etad yathāvad adhunā prabho |
abhūt karabhako nāma vipro 'syām eva vaḥ puri || 163 ||
[Analyze grammar]

tasya pravīraputrecchakṛtāgnyārādhanodbhavaḥ |
aham eṣa mahārāja vedavidyāvidaḥ sutaḥ || 164 ||
[Analyze grammar]

tasmiṃś ca bhāryānugate pitari svargate śiśuḥ |
adhītavidyo 'py ānāthyāt svamārgaṃ tyaktavān aham || 165 ||
[Analyze grammar]

pravṛttaś cābhavaṃ dyūtaṃ śastravidyāś ca sevitum |
kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam || 166 ||
[Analyze grammar]

tena krameṇa cottīrṇe śaiśave jātadormadaḥ |
aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam || 167 ||
[Analyze grammar]

tāvat tena pathā caikā nagaryā nirgatā vadhūḥ |
āgāt karṇīrathārūḍhā janyair bahubhir anvitā || 168 ||
[Analyze grammar]

akasmāc ca tadaivātra karī troṭitaśṛṅkhalaḥ |
kuto 'py āgatya tām eva vadhūm abhyāpatan madāt || 169 ||
[Analyze grammar]

tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ |
tadbhartrāpi saha klībāḥ palāyyetas tato gatāḥ || 170 ||
[Analyze grammar]

tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam |
hā kathaṃ kātarair ebhis tyaktaikeyaṃ tapasvinī || 171 ||
[Analyze grammar]

tad ahaṃ vāraṇād asmād rakṣyāmy aśaraṇām imām |
āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā || 172 ||
[Analyze grammar]

ity ahaṃ muktanādas taṃ gajendraṃ prati dhāvitaḥ |
gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat || 173 ||
[Analyze grammar]

tato 'haṃ bhītayā nāryā vīkṣyamāṇas tayā nadan |
palāyamānaś ca gajaṃ taṃ dūram apakṛṣṭavān || 174 ||
[Analyze grammar]

kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ |
ātmānaṃ ca tayācchādya tarumadhyamagām aham || 175 ||
[Analyze grammar]

tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt |
palāyito 'haṃ hastī ca sa tāṃ śākhām acūrṇayat || 176 ||
[Analyze grammar]

tato 'haṃ yoṣitas tasyāḥ samīpam agamaṃ drutam |
śarīrakuśalaṃ caitām apṛccham iha bhīṣitām || 177 ||
[Analyze grammar]

sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā |
kiṃ me kuśalametasmai dattā kāpuruṣāya yā || 178 ||
[Analyze grammar]

īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho |
etat tu kuśalaṃ yat tvam akṣataḥ punar īkṣitaḥ || 179 ||
[Analyze grammar]

tan me sa katamo bhartā tvam idānīṃ patir mama |
yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham || 180 ||
[Analyze grammar]

sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama |
ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam || 181 ||
[Analyze grammar]

labdhe 'ntare hi milita yāsyāmo yatrakutracit |
evaṃ tayoktas tad ahaṃ tatheti pratipannavān || 182 ||
[Analyze grammar]

surūpāpy arpitātmāpi parastrīyaṃ kim etayā |
iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ || 183 ||
[Analyze grammar]

kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī |
tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt || 184 ||
[Analyze grammar]

ahaṃ ca gupta taddattapātheyaḥ paravartmanā |
paścād alakṣitas tasya dūram adhvānam abhyagām || 185 ||
[Analyze grammar]

sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam |
pathi mithyā vadantī taṃ patiṃ sparśe 'py avarjayat || 186 ||
[Analyze grammar]

kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā |
tiṣṭhed anapakṛtya strī bhujagīva vikāritā || 187 ||
[Analyze grammar]

kramāc ca lohanagaraṃ prāptāḥ smas te puraṃ vayam |
vaṇijyājīvino yatra bhartus tasya gṛhaṃ striyāḥ || 188 ||
[Analyze grammar]

sthitāḥ smas tad ahaś cātra sarve bāhye surālaye |
tatra saṃmilitaś caiṣa dvitīyo brāhmaṇaḥ sakhā || 189 ||
[Analyze grammar]

nave 'pi darśane 'nyonyam āśvāsaḥ samabhūc ca nau |
cittaṃ jānāti jantūnāṃ prema janmāntarārjitam || 190 ||
[Analyze grammar]

tato rahasyam ātmīyaṃ sarvam asmai mayoditam |
tad buddhvaiva tadā svairaṃ mām evam ayam abravīt || 191 ||
[Analyze grammar]

tuṣṇīṃ bhavāsty upāyo 'tra yatkṛte tvam ihāgataḥ |
etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ || 192 ||
[Analyze grammar]

gṛhītārthā mayā sākam itaḥ sā gantum udyatā |
tat kariṣye tadīyena sāhāyyena tavepsitam || 193 ||
[Analyze grammar]

ity uktvā mām ayaṃ vipro gatvā tasyās tadā rahaḥ |
vaṇigvadhū nanāndus tad yathāvastu nyavedayat || 194 ||
[Analyze grammar]

anyedyuḥ kṛtasaṃvic ca sā nanāndā sametya tām |
prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare || 195 ||
[Analyze grammar]

tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā |
mittraṃ me bhrātṛjāyāyās tasyā veṣam akārayat || 196 ||
[Analyze grammar]

kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram |
bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam || 197 ||
[Analyze grammar]

ahaṃ ca nirgatya tatas tayā puruṣaveṣayā |
vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām || 198 ||
[Analyze grammar]

tan nanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ |
mattasuptajanād gehād anena saha nirgatā || 199 ||
[Analyze grammar]

tataś cāyaṃ gṛhītvā tāṃ vipracchannaiḥ prayāṇakaiḥ |
āgato nagarīm etām athāvāṃ militāv iha || 200 ||
[Analyze grammar]

ity āvābhyām ubhe bhārye prāpte pratyagrayauvane |
nanāndṛbhrātṛjāye te svānurāgasamarpite || 201 ||
[Analyze grammar]

ato nivāse sarvatra deva śaṅkāmahe vayam |
kasyāśvasiti ceto hi vihitasvairasāhasam || 202 ||
[Analyze grammar]

tadavasthānahetoś ca vittārthaṃ ca rahaś ciram |
āvāṃ mantrayamāṇau hy o dṛṣṭau devena dūrataḥ || 203 ||
[Analyze grammar]

dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā |
adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā || 204 ||
[Analyze grammar]

devaḥ prabhavatīdānīm ity anenodite tadā |
rājā vikramasiṃhas tau viprau dvāv apy abhāṣata || 205 ||
[Analyze grammar]

tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam |
aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam || 206 ||
[Analyze grammar]

ity uktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ |
tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham || 207 ||
[Analyze grammar]

itthaṃ kriyāsu nivasanty api yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu |
evaṃ ca sāhasadhaneṣv atha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti || 208 ||
[Analyze grammar]

ity aihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena |
śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ || 209 ||
[Analyze grammar]

tat svapnavṛttanibhato nabhasaś cyutā yā jvālā tvayāntar udaraṃ viśatīha dṛṣṭā |
sā kāpi devi surajātir asaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā || 210 ||
[Analyze grammar]

iti nijabhartur vadanāc chrutvā nṛpateḥ kaliṅgadattasya |
devī tārādattā prāpa sagarbhā paraṃ pramadam || 211 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: