Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

madaghūrṇitavakrotthaiḥ sindūraiś churayan mahīm |
herambaḥ pātu vo vighnān svatejobhir dahann iva || 1 ||
[Analyze grammar]

evaṃ sa devīsahitas tasthau vatseśvaras tadā |
naravāhanadattaṃ tam ekaputraṃ vivardhayan || 2 ||
[Analyze grammar]

tadrakṣākātaraṃ taṃ ca dṛṣṭvā rājānam ekadā |
yaugandharāyaṇo mantrī vijanasthitam abravīt || 3 ||
[Analyze grammar]

rājan na rājaputrasya kṛte cintādhunā tvayā |
naravāhanadattasya vidhātavyā kadācana || 4 ||
[Analyze grammar]

asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe |
sarvavidyādharādhīśacakravartī vinirmitaḥ || 5 ||
[Analyze grammar]

vidyāprabhāvād etac ca buddhvā vidyādharādhipāḥ |
gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayair asahiṣṇavaḥ || 6 ||
[Analyze grammar]

tad viditvā ca devena rakṣārthaṃ śaśimaulinā |
etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ || 7 ||
[Analyze grammar]

sa ca tiṣṭhaty alakṣyaḥ san rakṣann etaṃ sutaṃ tava |
etac ca kṣipram abhyetya nārado me nyavedayat || 8 ||
[Analyze grammar]

iti tasmin vadaty eva mantriṇi vyomamadhyataḥ |
kirīṭī kuṇḍalī divyaḥ khaḍgī cāvātarat pumān || 9 ||
[Analyze grammar]

praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam |
kas tvaṃ kim iha te kāryam ity apṛcchat sakautukam || 10 ||
[Analyze grammar]

so 'py avādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ |
saṃpannaḥ śaktivegākhyaḥ prabhūtāś ca mamārayaḥ || 11 ||
[Analyze grammar]

so 'haṃ prabhāvād vijñāya bhāvy asmaccakravartinam |
bhavatas tanayaṃ draṣṭum āgato 'smy avanīpate || 12 ||
[Analyze grammar]

ity uktavantaṃ taṃ dṛṣṭabhaviṣyaccakravartinam |
prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt || 13 ||
[Analyze grammar]

vidyādharatvaṃ prāpyeta kathaṃ kīdṛgvidhaṃ ca tat |
tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe || 14 ||
[Analyze grammar]

tac chrutvā vacanaṃ rājñaḥ sa tadā vinayānataḥ |
vidyādharaḥ śaktivegas tam evaṃ pratyavocata || 15 ||
[Analyze grammar]

rājann ihaiva pūrve vā janmany ārādhya śaṃkaram |
vidyādharapadaṃ dhīrā labhante tadanugrahāt || 16 ||
[Analyze grammar]

tac cānekavidhaṃ vidyākhaḍgamālādisādhanam |
mayā ca tad yathā prāptaṃ kathayāmi tathā śṛṇu || 17 ||
[Analyze grammar]

evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau |
devyā vāsavadattāyāḥ kathām ākhyātavān imām || 18 ||
[Analyze grammar]

abhavad vardhamānākhye pure bhūtalabhūṣaṇe |
nāmnā paropakārīti purā rājā paraṃtapaḥ || 19 ||
[Analyze grammar]

tasyonnatimataś cābhūn mahiṣī kanakaprabhā |
vidyuddhārādharasyeva sā tu nirmuktacāpalā || 20 ||
[Analyze grammar]

tasyāṃ tasya ca kālena devyām ajani kanyakā |
rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā || 21 ||
[Analyze grammar]

avardhata śanaiḥ sā ca lokalocanacandrikā |
pitrā kanakarekheti mātṛnāmnā kṛtātmajā || 22 ||
[Analyze grammar]

ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā |
vijanopasthitāṃ devīṃ jagāda kanakaprabhām || 23 ||
[Analyze grammar]

vardhamānā sahaivaitatsamānodvāhacintayā |
eṣā kanakarekhā me hṛdayaṃ devi bādhate || 24 ||
[Analyze grammar]

sthānaprāptivihīnā hi gītivat kulakanyakā |
udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ || 25 ||
[Analyze grammar]

vidyeva kanyakā mohād apātre pratipāditā |
yaśase na na dharmāya jāyetānuśayāya tu || 26 ||
[Analyze grammar]

tat kasmai dīyate hy eṣā mayā nṛpataye sutā |
ko 'syāḥ samaḥ syād iti me devi cintā garīyasī || 27 ||
[Analyze grammar]

tac chrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā |
tvam evam āttha kanyā tu necchaty udvāham eva sā || 28 ||
[Analyze grammar]

adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā |
vatse kadā vivāhaṃ te drakṣyāmīty uditā mayā || 29 ||
[Analyze grammar]

sā tac chrutvaiva sākṣepam evaṃ māṃ pratyavocata |
mā maivam amba dātavyā naiva kasmaicid apy aham || 30 ||
[Analyze grammar]

madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā |
anyathā māṃ mṛtāṃ viddhi kiṃcid asty atra kāraṇam || 31 ||
[Analyze grammar]

evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā |
tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā || 32 ||
[Analyze grammar]

iti rājñīmukhāc chrutvā samudbhrāntaḥ sa bhūpatiḥ |
kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām || 33 ||
[Analyze grammar]

prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ |
bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā || 34 ||
[Analyze grammar]

etat pitur vacaḥ śrutvā bhūtalanyastalocanā |
tadā kanakarekhā sā nijagāda nṛpātmajā || 35 ||
[Analyze grammar]

tāta naivepsitas tāvad vivāho mama sāṃpratam |
tat tātasyāpi kiṃ tena kāryaṃ kaś cātra vo grahaḥ || 36 ||
[Analyze grammar]

ity uktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ |
paropakārī sa punar evam etām abhāṣata || 37 ||
[Analyze grammar]

kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye |
na ca bandhuparādhīnā kanyā svātantryam arhati || 38 ||
[Analyze grammar]

jātaiva hi parasyārthe kanyakā nāma rakṣyate |
bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham || 39 ||
[Analyze grammar]

ṛtumatyāṃ hi kanyāyāṃ bāndhavā yānty adhogatim |
vṛṣalī sā varaś cāsyā vṛṣalīpatir ucyate || 40 ||
[Analyze grammar]

iti tenoditā pitrā rājaputrī manogatām |
vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat || 41 ||
[Analyze grammar]

yady evaṃ tāta tad yena vipreṇa kṣatriyeṇa vā |
dṛṣṭā kanakapuryākhyā nagarī kṛtinā kila || 42 ||
[Analyze grammar]

tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati |
nānyathā tāta mithyaiva kartavyā me kadarthanā || 43 ||
[Analyze grammar]

evaṃ tayokte sutayā sa rājā samacintayat |
diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā || 44 ||
[Analyze grammar]

nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe |
iyat kathaṃ vijānāti bālā bhūtvānyathā hy asau || 45 ||
[Analyze grammar]

iti saṃcintya tatkālaṃ tathety uktvā ca tāṃ sutām |
utthāya dinakartavyaṃ sa cakāra mahīpatiḥ || 46 ||
[Analyze grammar]

anyedyur āsthānagato jagāda sa ca pārśvagān |
dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit || 47 ||
[Analyze grammar]

yena dṛṣṭā ca sā tasmai viprāya kṣatriyāya vā |
mayā kanakarekhā ca yauvarājyaṃ ca dīyate || 48 ||
[Analyze grammar]

śrutāpi naiva sāsmābhir darśane deva kā kathā |
iti te cāvadan sarve anyonyānanadarśinaḥ || 49 ||
[Analyze grammar]

tato rājā pratīhāram ānīyādiśati sma saḥ |
gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām || 50 ||
[Analyze grammar]

jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā |
ity ādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau || 51 ||
[Analyze grammar]

nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān |
bhrāmayām āsa paṭahaṃ kṛtaśravaṇakautukam || 52 ||
[Analyze grammar]

vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm |
vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarajyaṃ ca || 53 ||
[Analyze grammar]

iti cetas tatas tatra nagare dattavismayam |
tad aghoṣyata sarvatra paṭahānantaraṃ vacaḥ || 54 ||
[Analyze grammar]

keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate |
yā vṛddhair api nāsmābhir dṛṣṭā jātu na ca śrutā || 55 ||
[Analyze grammar]

ity evaṃ cāvadan paurāḥ śrutvā tāṃ tatra ghoṣaṇām |
na punaḥ kaścid eko 'pi mayā dṛṣṭety abhāṣata || 56 ||
[Analyze grammar]

tāvac ca tannivāsy ekaḥ śaktideva iti dvijaḥ |
baladevatanūjas tām aśṛṇot tatra ghoṣaṇām || 57 ||
[Analyze grammar]

sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ |
acintayad rājasutāpradānākarṇanonmanāḥ || 58 ||
[Analyze grammar]

dyūtahāritaniḥśeṣavittasya mama nādhunā |
praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe || 59 ||
[Analyze grammar]

tasmād agatikas tāvad varaṃ mithyā bravīmy aham |
mayā sā nagarī dṛṣṭety evaṃ paṭahaghoṣakān || 60 ||
[Analyze grammar]

ko māṃ pratyety avijñānaṃ kena dṛṣṭā kadā hi sā |
syād evaṃ ca kadācin me rājaputryā samāgamaḥ || 61 ||
[Analyze grammar]

iti saṃcintya gatvā tān sa rājapuruṣāṃs tadā |
śaktidevo mayā dṛṣṭā sā purīty avadan mṛṣā || 62 ||
[Analyze grammar]

diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam |
uktavadbhiś ca taiḥ sākaṃ sa pratīhāram abhyagāt || 63 ||
[Analyze grammar]

tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā |
tenāpi satkṛtya tato rājāntikam anīyata || 64 ||
[Analyze grammar]

rājāgre 'py avikalpaḥ saṃs tathaiva ca tad abravīt |
dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram || 65 ||
[Analyze grammar]

rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān |
tasyāḥ kanakarekhāyā duhitur nikaṭaṃ tadā || 66 ||
[Analyze grammar]

tayā ca sa pratīhāramukhāj jñātvāntikāgataḥ |
kaccit tvayā sā kanakapurī dṛṣṭety apṛcchyata || 67 ||
[Analyze grammar]

bāḍhaṃ mayā sā nagarī dṛṣṭā vidyārthinā satā |
bhramatā bhuvam ity evaṃ so 'pi tāṃ pratyabhāṣata || 68 ||
[Analyze grammar]

kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā |
iti bhūyas tayā pṛṣṭaḥ sa vipro 'py evam abravīt || 69 ||
[Analyze grammar]

ito harapuraṃ nāma nagaraṃ gatavān aham |
tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt || 70 ||
[Analyze grammar]

vārāṇasyāś ca divasair nagaraṃ pauṇḍravardhanam |
tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam || 71 ||
[Analyze grammar]

dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām |
animeṣekṣaṇāsvādyaśobhā śakrapurī yathā || 72 ||
[Analyze grammar]

tatrādhigatavidyaś ca kālenāham ihāgamam |
iti tenāsmi gatavān pathā sāpi purīdṛśī || 73 ||
[Analyze grammar]

evaṃ viracitoktau ca dhūrte tasmin dvijanmani |
śaktideve sahāsaṃ sā vyājahāra nṛpātmajā || 74 ||
[Analyze grammar]

aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā |
brūhi brūhi punas tāvat kenāsi gatavān pathā || 75 ||
[Analyze grammar]

tac chrutvā sa yadā dhārṣṭyaṃ śaktidevo 'karot punaḥ |
tadā taṃ rājaputrī sā ceṭībhir niravāsayat || 76 ||
[Analyze grammar]

nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā |
kiṃ satyam āha vipro 'sāv iti pitrāpy apṛcchyata || 77 ||
[Analyze grammar]

tataś ca sā rājasutā janakaṃ nijagāda tam |
tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase || 78 ||
[Analyze grammar]

kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn |
sa hi mithyaiva vipro māṃ pratārayitum īhate || 79 ||
[Analyze grammar]

na punar nagarī tena dṛṣṭā sālīkavādinā |
dhūrtair anekākārāś ca kriyante bhuvi vañcanāḥ || 80 ||
[Analyze grammar]

śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te |
ity uktvā rājakanyā sā vyājahāra kathām imām || 81 ||
[Analyze grammar]

asti ratnapuraṃ nāma yathārthaṃ nagarottamam |
śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ || 82 ||
[Analyze grammar]

parivārīkṛtānekadhūrtau tau cakratuś ciram |
māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram || 83 ||
[Analyze grammar]

ekadā dvau ca tāv evaṃ mantraṃ vidadhatur mithaḥ |
idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam || 84 ||
[Analyze grammar]

ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm |
tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ || 85 ||
[Analyze grammar]

śaṃkarasvāmināmā ca tasmād yuktyā hṛtair dhanaiḥ |
mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām || 86 ||
[Analyze grammar]

āskandī dakṣinārdhasya sa tatra bhrukuṭīmukhaḥ |
saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ || 87 ||
[Analyze grammar]

kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam |
tad apy etatprasaṅgena dhruvaṃ tasmād avāpsyate || 88 ||
[Analyze grammar]

iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam |
śivamādhavadhūrtau tu purāt prayayatus tataḥ || 89 ||
[Analyze grammar]

śanaiś cojjayinīṃ prāpya mādhavaḥ saparicchadaḥ |
rājaputrasya veṣeṇa tasthau grāme kvacid bahiḥ || 90 ||
[Analyze grammar]

śivas tv avikalaṃ kṛtvā varṇiveṣaṃ viveśa tām |
nagarīm eka evāgre bahumāyāvicakṣaṇaḥ || 91 ||
[Analyze grammar]

tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani |
dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām || 92 ||
[Analyze grammar]

sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat |
avīcikardamālepasūtrapātam ivācaran || 93 ||
[Analyze grammar]

sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ |
kukarmajām ivābhyasyan bhaviṣyantīm adhogatim || 94 ||
[Analyze grammar]

snānotthito 'rkābhimukhas tasthāv ūrdhvaṃ ciraṃ ca saḥ |
śūlādhiropaṇaucityam ātmano darśayann iva || 95 ||
[Analyze grammar]

tato devāgrato gatvā kuśakūrcakaro japan |
āsta padmāsanāsīnaḥ sadambhacaturānanaḥ || 96 ||
[Analyze grammar]

antarā hṛdayānīva sādhūnāṃ kaitavena saḥ |
svacchāny āhṛtya puṣpāṇi purāriṃ paryapūjayat || 97 ||
[Analyze grammar]

kṛtapūjaś ca bhūyo 'pi mithyā japaparo 'bhavat |
dattāvadhānaḥ kusṛtiṣv iva dhyānaṃ tatāna saḥ || 98 ||
[Analyze grammar]

aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ |
puri tadvañcanāmāyākaṭākṣa iva so 'bhramat || 99 ||
[Analyze grammar]

ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ |
sadaṇḍājinakaś cakre triḥ satyam iva khaṇḍaśaḥ || 100 ||
[Analyze grammar]

bhāgaṃ dadau ca kākebhyo bhāgam abhyāgatāya ca |
bhāgena dambhabījena kukṣibhastrām apūrayat || 101 ||
[Analyze grammar]

punaḥ sa sarvapāpāni nijāni gaṇayann iva |
japann āvartayām āsa ciraṃ mithyākṣamālikām || 102 ||
[Analyze grammar]

rajanyām advitīyaś ca sa tasthau maṭhikāntare |
api sūkṣmāṇi lokasya marmasthānāni cintayan || 103 ||
[Analyze grammar]

evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ |
sa tatrāvarjayām āsa nagarīvāsināṃ manaḥ || 104 ||
[Analyze grammar]

aho tapasvī śānto 'yam iti khyātiś ca sarvataḥ |
udapadyata tatrāsya bhaktinamre 'khile jane || 105 ||
[Analyze grammar]

tāvac ca sa dvitīyo 'sya sakhā cāramukhena tam |
vijñāya mādhavo 'py etannagarīṃ praviveśa tām || 106 ||
[Analyze grammar]

gṛhītvā vasatiṃ cātra dūre devakulāntare |
sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau || 107 ||
[Analyze grammar]

snātvā sānucaro dṛṣṭvā devāgre japatatparam |
taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ || 108 ||
[Analyze grammar]

jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ |
asakṛd dhi mayā dṛṣṭas tīrthāny eṣa bhramann iti || 109 ||
[Analyze grammar]

śivas tu taṃ vilokyāpi dambhastambhitakaṃdharaḥ |
tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau || 110 ||
[Analyze grammar]

rātrau militvā caikatra bhuktvā pītvā ca tāv ubhau |
mantrayām āsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param || 111 ||
[Analyze grammar]

yāme ca paścime svairam āgāt svamaṭhikāṃ śivaḥ |
mādhavo 'pi prabhāte svaṃ dhūrtam ekaṃ samādiśat || 112 ||
[Analyze grammar]

etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam |
śaṃkarasvāminaḥ pārśvam iha rājapurodhasaḥ || 113 ||
[Analyze grammar]

rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ |
pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt || 114 ||
[Analyze grammar]

samaiḥ katipayair anyai rājaputrair anudrutaḥ |
sa ceha yuṣmadīyasya rājñaḥ sevāṃ kariṣyati || 115 ||
[Analyze grammar]

tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe |
iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ || 116 ||
[Analyze grammar]

evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitas tadā |
jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ || 117 ||
[Analyze grammar]

upetyāvasare dattvā prābhūtaṃ vijane ca tat |
tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam || 118 ||
[Analyze grammar]

so 'py upāyanalobhāt tac chraddadhe kalpitāyatiḥ |
upapradānaṃ lipsūnām ekaṃ hy ākarṣaṇauṣadham || 119 ||
[Analyze grammar]

tataḥ pratyāgate tasmin dhūrte 'nyedyuḥ sa mādhavaḥ |
labdhāvakāśas tam agāt svayaṃ draṣṭuṃ purohitam || 120 ||
[Analyze grammar]

dhṛtakārpaṭikākārai rājaputrāpadeśibhiḥ |
vṛtaḥ pārśvacarair āttakāṣṭhakhaṇḍakalāñchanaiḥ || 121 ||
[Analyze grammar]

purogāveditaś cainam abhyagāt sa purohitam |
tenāpy abhyudgamānandasvāgatair abhyanandyata || 122 ||
[Analyze grammar]

tatas tena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ |
āyayau tadanujñāto mādhavo vasatiṃ nijām || 123 ||
[Analyze grammar]

dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam |
bhūyo 'pi tam upāgacchat purohitam uvāca ca || 124 ||
[Analyze grammar]

parivārānurodhena kila sevārthino vayam |
tena tvam āśrito 'smābhir arthamātrāsti naḥ punaḥ || 125 ||
[Analyze grammar]

tac chrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ |
pratiśuśrāva tat tasmai mādhavāya samīhitam || 126 ||
[Analyze grammar]

kṣaṇāc ca gatvā rājānam etadarthaṃ vyajijñapat |
tadgauraveṇa rājāpi tat tathā pratyapadyata || 127 ||
[Analyze grammar]

apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam |
nṛpāyādarśayat tasmai sa purodhāḥ sagauravam || 128 ||
[Analyze grammar]

nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim |
ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān || 129 ||
[Analyze grammar]

tato 'tra sevamānas taṃ nṛpaṃ tasthau sa mādhavaḥ |
rātrau rātrau ca mantrāya śivena samagacchata || 130 ||
[Analyze grammar]

ihaiva vasa madgehe iti tena purodhasā |
so 'rthitaś cābhaval lobhād upacāropajīvinā || 131 ||
[Analyze grammar]

tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham |
vināśahetur vāsāya madguḥ skandhaṃ taror iva || 132 ||
[Analyze grammar]

kṛtvā kṛtrimamāṇikyamayair ābharaṇair bhṛtam |
bhāṇḍaṃ ca sthāpayām āsa tadīye koṣaveśmani || 133 ||
[Analyze grammar]

antarā ca tad udghāṭya tais tair vyājārdhadarśitaiḥ |
jahārābharaṇais tasya śaṣpair iva paśor manaḥ || 134 ||
[Analyze grammar]

viśvaste ca tatas tasmin purodhasi cakāra saḥ |
māndyam alpatarāhārakṛśīkṛtatanur mṛṣā || 135 ||
[Analyze grammar]

yāte katipayāhne ca taṃ śayyopāntavartinam |
purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā || 136 ||
[Analyze grammar]

mama tāvac charīre 'smin vartate viṣamā daśā |
tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya || 137 ||
[Analyze grammar]

yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe |
asthire jīvite hy āsthā kā dhaneṣu manasvinaḥ || 138 ||
[Analyze grammar]

ity uktaḥ sa purodhāś ca tena dānopajīvakaḥ |
evaṃ karomīty āha sma so 'patac cāsya pādayoḥ || 139 ||
[Analyze grammar]

tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ |
viśeṣecchānibhāt taṃ taṃ śraddadhe na sa mādhavaḥ || 140 ||
[Analyze grammar]

tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam |
na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate || 141 ||
[Analyze grammar]

tad ya eṣa śivo nāma śiprātīre mahātapāḥ |
sthitaḥ saṃprati bhāty asya na vety etan nirūpyatām || 142 ||
[Analyze grammar]

tac chrutvā mādhavo 'vādīt kṛtārtis taṃ purohitam |
hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ || 143 ||
[Analyze grammar]

ity uktas tena ca yayau sa śivasyāntikaṃ tataḥ |
purodhās tam apaśyac ca racitadhyānaniścalam || 144 ||
[Analyze grammar]

upāviśac ca tasyāgre tataḥ kṛtvā pradakṣiṇam |
tatkṣaṇaṃ so 'pi dhūrto 'bhūc chanair utmīlitekṣaṇaḥ || 145 ||
[Analyze grammar]

tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ |
na cet kupyasi tat kiṃcit prabho vijñāpayāmy aham || 146 ||
[Analyze grammar]

tan niśamya ca tenoṣṭhapuṭonnamanasaṃjñayā |
anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ || 147 ||
[Analyze grammar]

iha sthito dākṣiṇātyo rājaputro mahādhanaḥ |
mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ || 148 ||
[Analyze grammar]

manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati |
nānānarghamahāratnamayālaṃkaraṇojjvalam || 149 ||
[Analyze grammar]

tac chrutvā sa śanair muktamaunaḥ kila śivo 'bravīt |
brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ || 150 ||
[Analyze grammar]

tataḥ purohito 'py evaṃ sa taṃ punar abhāṣata |
maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam || 151 ||
[Analyze grammar]

kṛtadāro gṛhe kurvan devapitratithikriyāḥ |
dhanais trivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ || 152 ||
[Analyze grammar]

tataḥ so 'pi śivo 'vādīt kuto me dārasaṃgrahaḥ |
na hy ahaṃ pariṇeṣyāmi kulād yādṛśatādṛśāt || 153 ||
[Analyze grammar]

tac chrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam |
sa prāptāvasaro lubdhaḥ purodhās tam abhāṣata || 154 ||
[Analyze grammar]

asti tarhi sutā kanyā vinayasvāminīti me |
atirūpavatī sā ca tāṃ ca tubhyaṃ dadāmy aham || 155 ||
[Analyze grammar]

yac ca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt |
tad ahaṃ tava rakṣāmi tad bhajasva gṛhāśramam || 156 ||
[Analyze grammar]

ity ākarṇya sa saṃpannayatheṣṭārthaḥ śivo 'bravīt |
brahman grahas tavāyaṃ cet tat karomi vacas tava || 157 ||
[Analyze grammar]

hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ |
tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru || 158 ||
[Analyze grammar]

etac chivavacaḥ śrutvā parituṣṭas tatheti tam |
mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ || 159 ||
[Analyze grammar]

saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ |
yathākṛtaṃ śaśaṃsaitan mādhavāyābhinandate || 160 ||
[Analyze grammar]

tadaiva ca dadau tasmai sutāṃ kleśavivardhitām |
nijāṃ śivāya saṃpattim iva mūḍhatvahāritām || 161 ||
[Analyze grammar]

kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam |
nināya vyājamandasya mādhavasya tato 'ntikam || 162 ||
[Analyze grammar]

atarkyatapasaṃ vande tvām ity avitathaṃ vadan |
mādhavo 'py apatat tasya śivasyotthāya pādayoḥ || 163 ||
[Analyze grammar]

dadau ca tasmai vidhivat koṣāgārāt tadāhṛtam |
bhūrikṛtrimamāṇikyamayābharaṇabhāṇḍakam || 164 ||
[Analyze grammar]

śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ |
nāhaṃ vedmi tvam evaitad vetsīty uktvā samarpayat || 165 ||
[Analyze grammar]

aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā |
ity uktvā tac ca jagrāha tatkṣaṇaṃ sa purohitaḥ || 166 ||
[Analyze grammar]

kṛtāśiṣi tato yāte svavadhūvāsakaṃ śive |
nītvā sa sthāpayām āsa tan nije koṣaveśmani || 167 ||
[Analyze grammar]

mādhavo 'pi tad anyedyur māndyavyājaṃ śanais tyajan |
rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ || 168 ||
[Analyze grammar]

tvayā dharmasahāyena samuttirṇo 'ham āpadaḥ |
iti cāntikam āyāntaṃ praśaśaṃsa purohitam || 169 ||
[Analyze grammar]

etatprabhāvād etan me śarīram iti kīrtayan |
prakāśam eva cakre ca śivena saha mitratām || 170 ||
[Analyze grammar]

śivo 'pi yāteṣu dineṣv avādīt taṃ purohitam |
evam eva bhavadgehe bhokṣyate ca kiyan mayā || 171 ||
[Analyze grammar]

tat kiṃ tvam eva mūlyena gṛhṇāsy ābharaṇaṃ na tat |
mahārgham iti cen mūlyaṃ yathāsaṃbhavi dehi me || 172 ||
[Analyze grammar]

tac chrutvā tad anarghaṃ ca matvā tanniṣkrayaṃ dadau |
tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ || 173 ||
[Analyze grammar]

tadarthaṃ ca svahastena jīvaṃ lekhyam akārayat |
svayaṃ cāpy akarod buddhvā tad dhanaṃ svadhanādhikam || 174 ||
[Analyze grammar]

anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ |
pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim || 175 ||
[Analyze grammar]

tataś ca sa śivaḥ so 'pi mādhavaḥ saṃgatāv ubhau |
purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ || 176 ||
[Analyze grammar]

gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe |
tato 'laṃkāraṇād ekaṃ vikretuṃ kaṭakaṃ yayau || 177 ||
[Analyze grammar]

tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan |
aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam || 178 ||
[Analyze grammar]

kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ |
rītibaddhā ime naite maṇayo na ca kāñcanam || 179 ||
[Analyze grammar]

tac chrutvā vihvalo gatvā sa purodhās tadaiva tat |
ānīyābharaṇaṃ gehāt kṛtsnaṃ teṣām adarśayat || 180 ||
[Analyze grammar]

te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat |
ūcire ca sa tac chrutvā vajrāhata ivābhavat || 181 ||
[Analyze grammar]

tataś ca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt |
gṛhṇīṣva svān alaṃkārāṃs tan me dehi nijaṃ dhanam || 182 ||
[Analyze grammar]

kuto mamādyāpi dhanaṃ tad dhy aśeṣaṃ gṛhe mayā |
kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata || 183 ||
[Analyze grammar]

tato vivadamānau tau pārśvāvasthitamādhavam |
purodhaś ca śivaś cobhau rājānam upajagmatuḥ || 184 ||
[Analyze grammar]

kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ |
racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat || 185 ||
[Analyze grammar]

śivena mama sarvasvam ajānānasya bhakṣitam |
iti vijñāpayām āsa nṛpatiṃ sa purohitaḥ || 186 ||
[Analyze grammar]

tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam |
anenaiva tad abhyarthya grāhito 'haṃ pratigraham || 187 ||
[Analyze grammar]

tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā |
ratnādiṣv anabhijñasya pramāṇaṃ me bhavān iti || 188 ||
[Analyze grammar]

ahaṃ sthitas tavātreti pratyapadyata caiṣa tat |
pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam || 189 ||
[Analyze grammar]

tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho |
vidyate cāvayor atra svahastalikhitaṃ mithaḥ || 190 ||
[Analyze grammar]

idānīṃ caiva sāhāyyaṃ paraṃ jānāty ataḥ prabhuḥ |
evaṃ śive samāptoktāv uvāca sa ca mādhavaḥ || 191 ||
[Analyze grammar]

maivam ādiśa mānyas tvam aparādho mamātra kaḥ |
na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā || 192 ||
[Analyze grammar]

paitṛkaṃ dhanam anyatra ciraṃ nyāsīkṛtaṃ sthitam |
tadā tad eva cānītaṃ mayā dattaṃ dvijanmane || 193 ||
[Analyze grammar]

satyaṃ yadi na tat svarṇaṃ na ca ratnāni tāni tat |
rītisphaṭikakācānāṃ pradānād astu me phalam || 194 ||
[Analyze grammar]

nirvyājahṛdayatvena dāne ca pratyayo mama |
dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram || 195 ||
[Analyze grammar]

ity abhinnamukhacchāyam uktavaty atra mādhave |
jahāsa mantrisahito rājā tasmai tutoṣa ca || 196 ||
[Analyze grammar]

naivam anyāyataḥ kiṃcin mādhavasya śivasya vā |
iti tatra sabhāsadbhiḥ sāntarhāsam udīrite || 197 ||
[Analyze grammar]

purohitaḥ so 'tha yayau hāritārtho vilajjitaḥ |
kāsāṃ hi nāpadāṃ hetur atilobhāndhabuddhitā || 198 ||
[Analyze grammar]

tau ca dhūrtau tatas tatra tasthatuḥ śivamādhavau |
parituṣṭanṛpāvāptaprasādasukhitau ciram || 199 ||
[Analyze grammar]

evaṃ sūtraśatais tais tair jihvājālāni tanvate |
jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva || 200 ||
[Analyze grammar]

tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan |
eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati || 201 ||
[Analyze grammar]

ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā |
sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim || 202 ||
[Analyze grammar]

ity uktaḥ sutayā rājā tayā kanakarekhayā |
paropakārī sa tadā tām evaṃ pratyabhāṣata || 203 ||
[Analyze grammar]

yauvane kanyakābhāvaś ciraṃ putri na yujyate |
mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ || 204 ||
[Analyze grammar]

uttamasya viśeṣeṇa kalaṅkotpādako janaḥ |
harasvāmikathām atra śṛṇv etāṃ kathayāmi te || 205 ||
[Analyze grammar]

gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram |
harasvāmīti ko 'py āsīt tīrthārthī tatra tāpasaḥ || 206 ||
[Analyze grammar]

sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ |
tapaḥprakarṣāl lokasya gauravāspadatāṃ yayau || 207 ||
[Analyze grammar]

kadācic cātra taṃ dṛṣṭvā dūrād bhikṣāvinirgatam |
janamadhye jagādaikas tadguṇāsahanaḥ khalaḥ || 208 ||
[Analyze grammar]

api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ |
anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ || 209 ||
[Analyze grammar]

tac chrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ |
satyaṃ śrutaṃ mayāpy etad ucyamānaṃ janair iti || 210 ||
[Analyze grammar]

evam etad iti smāha tṛtīyo 'pi samarthayan |
badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā || 211 ||
[Analyze grammar]

tenaiva ca krameṇaiva gataḥ karṇaparaṃparām |
pravādo bahulībhāvaṃ sarvatrātra pure yayau || 212 ||
[Analyze grammar]

paurāś ca sarve gehebhyo balād bālān na tatyajuḥ |
harasvāmī śiśūn nītvā bhakṣayaty akhilān iti || 213 ||
[Analyze grammar]

tataś ca brāhmaṇās tatra saṃtatikṣayabhīravaḥ |
saṃbhūya mantrayām āsuḥ purāt tasya pravāsanam || 214 ||
[Analyze grammar]

graseta kupitaḥ so 'smān iti sākṣād bhayān na te |
yadā tasyāśakan vaktuṃ dūtān visasṛjus tadā || 215 ||
[Analyze grammar]

te ca gatvā tadā dūtā dūrād eva tam abruvan |
nagarād gamyatām asmād ity āhus tvāṃ dvijātayaḥ || 216 ||
[Analyze grammar]

kiṃ nimittam iti proktā vismitenātha tena te |
punar ūcus tvam aśnāsi bāladarśam iheti tam || 217 ||
[Analyze grammar]

tac chrutvā sa harasvāmī svayaṃ pratyāyanecchayā |
viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau || 218 ||
[Analyze grammar]

viprāś cāruruhus trāsāt taṃ dṛṣṭvaiva maṭhopari |
pravādamohitaḥ prāyo na vicārakṣamo janaḥ || 219 ||
[Analyze grammar]

atha dvijān harasvāmī tān ekaikam adhaḥ sthitaḥ |
nāmagrāhaṃ samāhūya sa jagādopari sthitān || 220 ||
[Analyze grammar]

ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam |
kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ || 221 ||
[Analyze grammar]

tac chrutvā yāvad anyonyaṃ viprāḥ parimṛśanti te |
tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ || 222 ||
[Analyze grammar]

kramān niyuktāś cānye 'pi paurās tatra tathaiva tat |
pratyapadyanta sarve 'pi savipravaṇijo 'bruvan || 223 ||
[Analyze grammar]

aho vimūḍhair asmābhiḥ sādhur mithyaiva dūṣitaḥ |
jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ || 224 ||
[Analyze grammar]

ity uktavatsu sarveṣu harasvāmī tadaiva saḥ |
saṃpannaśuddhir nagarād gantuṃ pravavṛte tataḥ || 225 ||
[Analyze grammar]

durjanotpāditāvadyaviraktīkṛtacetasi |
avivekini durdeśe ratiḥ kā hi manasvinaḥ || 226 ||
[Analyze grammar]

tato vaṇigbhir vipraiś ca prārthitaś caraṇānataiḥ |
kathaṃcit sa harasvāmī tatra vastum amanyata || 227 ||
[Analyze grammar]

itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ |
kiṃcit kiṃ punar āpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ || 228 ||
[Analyze grammar]

tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin |
na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam || 229 ||
[Analyze grammar]

ity uktā narapatinā pitrā prāyeṇa kanakarekhā sā |
nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ || 230 ||
[Analyze grammar]

dṛṣṭā kanakapurī sā vipreṇa kṣatriyeṇa vā yena |
tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā || 231 ||
[Analyze grammar]

tac chrutvā dṛḍhaniścayāṃ vigaṇayañ jātismarāṃ tāṃ sutāṃ nāsyāś cānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam |
deśe tatra tataḥ prabhṛty anudinaṃ praṣṭuṃ navāgantukān bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat || 232 ||
[Analyze grammar]

yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam |
sarvatrāghoṣyataivaṃ punar api paṭahānantaraṃ cātra śaśvan na tv ekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma || 233 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: